(१,१.१ ) ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः । (१,१.१ ) वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥१॥ (१,१.२ ) पुनरेहि वचस्पते देवेन मनसा सह । (१,१.२ ) वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥२॥ (१,१.३ ) इहैवाभि वि तनूभे आर्त्नी इव ज्यया । (१,१.३ ) वाचस्पतिर्नि यछतु मय्येवास्तु मयि श्रुतम् ॥३॥ (१,१.४ ) उपहूतो वाचस्पतिरुपास्मान् वाचस्पतिर्ह्वयताम् । (१,१.४ ) सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥४॥ (१,२.१ ) विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् । (१,२.१ ) विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥ (१,२.२ ) ज्याके परि णो नमाश्मानं तन्वं कृधि । (१,२.२ ) वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥ (१,२.३ ) वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम् । (१,२.३ ) शरुमस्मद्यावय दिद्युमिन्द्र ॥३॥ (१,२.४ ) यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम् । (१,२.४ ) एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्॥४॥ (१,३.१ ) विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम् । (१,३.१ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥१॥ (१,३.२ ) विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम् । (१,३.२ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥२॥ (१,३.३ ) विद्मा शरस्य पितरं वरुणं शतवृष्ण्यम् । (१,३.३ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥३॥ (१,३.४ ) विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यम् । (१,३.४ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥४॥ (१,३.५ ) विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यम् । (१,३.५ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥५॥ (१,३.६ ) यदान्त्रेषु गवीन्योर्यद्वस्तावधि संश्रितम् । (१,३.६ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥६॥ (१,३.७ ) प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव । (१,३.७ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥७॥ (१,३.८ ) विषितं ते वस्तिबिलं समुद्रस्योदधेरिव । (१,३.८ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥८॥ (१,३.९ ) यथेषुका परापतदवसृष्टाधि धन्वनः । (१,३.९ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥९॥ (१,४.१ ) अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् । (१,४.१ ) पृञ्चतीर्मधुना पयः ॥१॥ (१,४.२ ) अमूर्या उप सूर्ये याभिर्वा सूर्यः सह । (१,४.२ ) ता नो हिन्वन्त्वध्वरम् ॥२॥ (१,४.३ ) अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः । (१,४.३ ) सिन्धुभ्यः कर्त्वं हविः ॥३॥ (१,४.४ ) अप्स्वन्तरमृतमप्सु भेषजम् । (१,४.४ ) अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥४॥ (१,५.१ ) आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । (१,५.१ ) महे रणाय चक्षसे ॥१॥ (१,५.२ ) यो वः शिवतमो रसस्तस्य भाजयतेह नः । (१,५.२ ) उशतीरिव मातरः ॥२॥ (१,५.३ ) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । (१,५.३ ) आपो जनयथा च नः ॥३॥ (१,५.४ ) ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । (१,५.४ ) अपो याचामि भेषजम् ॥४॥ (१,६.१ ) शं नो देवीरभिष्टय आपो भवन्तु पीतये । (१,६.१ ) शं योरभि स्रवन्तु नः ॥१॥ (१,६.२ ) अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । (१,६.२ ) अग्निं च विश्वशंभुवम् ॥२॥ (१,६.३ ) आपः पृणीत भेषजं वरूथं तन्वे मम । (१,६.३ ) ज्योक्च सूर्यं दृशे ॥३॥ (१,६.४ ) शं न आपो धन्वन्याः शमु सन्त्वनूप्याः । (१,६.४ ) शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः । (१,६.४ ) शिवा नः सन्तु वार्षिकीः ॥४॥ (१,७.१ ) स्तुवानमग्न आ वह यातुधानं किमीदिनम् । (१,७.१ ) त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥ (१,७.२ ) आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् । (१,७.२ ) अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥ (१,७.३ ) वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः । (१,७.३ ) अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥ (१,७.४ ) अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् । (१,७.४ ) ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य ॥४॥ (१,७.५ ) पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः । (१,७.५ ) त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥५॥ (१,७.६ ) आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे । (१,७.६ ) दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥६॥ (१,७.७ ) त्वमग्ने यातुधानान् उपबद्धामिहा वह । (१,७.७ ) अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥ (१,८.१ ) इदं हविर्यातुधानान् नादी फेनमिवा वहत्। (१,८.१ ) य इदं स्त्री पुमान् अकरिह स स्तुवतां जनः ॥१॥ (१,८.२ ) अयं स्तुवान आगमदिमं स्म प्रति हर्यत । (१,८.२ ) बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥२॥ (१,८.३ ) यातुधानस्य सोमप जहि प्रजां नयस्व च । (१,८.३ ) नि स्तुवानस्य पातय परमक्ष्युतावरम् ॥३॥ (१,८.४ ) यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः । (१,८.४ ) तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥४॥ (१,९.१ ) अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः । (१,९.१ ) इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥ (१,९.२ ) अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् । (१,९.२ ) सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥२॥ (१,९.३ ) येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः । (१,९.३ ) तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥३॥ (१,९.४ ) ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने । (१,९.४ ) सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥४॥ (१,१०.१ ) अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः । (१,१०.१ ) ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥१॥ (१,१०.२ ) नमस्ते रजन् वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम् । (१,१०.२ ) सहस्रमन्यान् प्र सुवामि साकं शतं जीवाति शरदस्तवायम् ॥२॥ (१,१०.३ ) यदुवक्थानृतं जिह्वया वृजिनं बहु । (१,१०.३ ) राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥३॥ (१,१०.४ ) मुञ्चामि त्वा वैश्वानरादर्णवान् महतस्परि । (१,१०.४ ) सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥४॥ (१,११.१ ) वषट्ते पूषन्न् अस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः । (१,११.१ ) सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥१॥ (१,११.२ ) चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत । (१,११.२ ) देवा गर्भं समैरयन् तं व्यूर्णुवन्तु सूतवे ॥२॥ (१,११.३ ) सूषा व्यूर्णोतु वि योनिं हापयामसि । (१,११.३ ) श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥३॥ (१,११.४ ) नेव मांसे न पीवसि नेव मज्जस्वाहतम् । (१,११.४ ) अवैतु पृश्नि शेवलं शुने जराय्वत्तवेऽव जरायु पद्यताम् ॥४॥ (१,११.५ ) वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके । (१,११.५ ) वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥५॥ (१,११.६ ) यथा वातो यथा मनो यथा पतन्ति पक्षिणः । (१,११.६ ) एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥६॥ (१,१२.१ ) जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या । (१,१२.१ ) स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रमे ॥१॥ (१,१२.२ ) अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम । (१,१२.२ ) अङ्कान्त्समङ्कान् हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता ॥२॥ (१,१२.३ ) मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य । (१,१२.३ ) यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥३॥ (१,१२.४ ) शं मे परस्मै गात्राय शमस्त्ववराय मे । (१,१२.४ ) शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे मम ॥४॥ (१,१३.१ ) नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे । (१,१३.१ ) नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥१॥ (१,१३.२ ) नमस्ते प्रवतो नपाद्यतस्तपः समूहसि । (१,१३.२ ) मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि ॥२॥ (१,१३.३ ) प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः । (१,१३.३ ) विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः ॥३॥ (१,१३.४ ) यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् । (१,१३.४ ) सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४॥ (१,१४.१ ) भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम् । (१,१४.१ ) महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् ॥१॥ (१,१४.२ ) एषा ते राजन् कन्या वधूर्नि धूयतां यम । (१,१४.२ ) सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः ॥२॥ (१,१४.३ ) एषा ते कुलपा राजन् तामु ते परि दद्मसि । (१,१४.३ ) ज्योक्पितृष्वासाता आ शीर्ष्णः शमोप्यात्॥३॥ (१,१४.४ ) असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च । (१,१४.४ ) अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम् ॥४ ॥ (१,१५.१ ) सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः । (१,१५.१ ) इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥१॥ (१,१५.२ ) इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः । (१,१५.२ ) इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः ॥२॥ (१,१५.३ ) ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः । (१,१५.३ ) तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥३॥ (१,१५.४ ) ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च (१,१५.४ ) तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥४॥ (१,१६.१ ) येऽमावास्यां रात्रिमुदस्थुर्व्राजमत्त्रिणः । (१,१६.१ ) अग्निस्तुरीयो यातुहा सो अस्मभ्यमधि ब्रवत्॥१॥ (१,१६.२ ) सीसायाध्याह वरुणः सीसायाग्निरुपावति । (१,१६.२ ) सीसं म इन्द्रः प्रायछत्तदङ्ग यातुचातनम् ॥२॥ (१,१६.३ ) इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः । (१,१६.३ ) अनेन विश्वा ससहे या जातानि पिशाच्याः ॥३॥ (१,१६.४ ) यदि नो गां हंसि यद्यश्वं यदि पूरुषम् । (१,१६.४ ) तं त्वा सीसेन विध्यामो यथा नोऽसो अवीरहा ॥४॥ (१,१७.१ ) अमूर्या यन्ति योषितो हिरा लोहितवाससः । (१,१७.१ ) अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः ॥१॥ (१,१७.२ ) तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे । (१,१७.२ ) कनिष्ठिका च तिष्ठति तिष्ठादिद्धमनिर्मही ॥२॥ (१,१७.३ ) शतस्य धमनीनां सहस्रस्य हिराणाम् । (१,१७.३ ) अस्थुरिन् मध्यमा इमाः साकमन्ता अरंसत ॥३॥ (१,१७.४ ) परि वः सिकतावती धनूर्बृहत्यक्रमीत्। (१,१७.४ ) तिष्ठतेलयता सु कम् ॥४॥ (१,१८.१ ) निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि । (१,१८.१ ) अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि ॥१॥ (१,१८.२ ) निररणिं सविता साविषक्पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा । (१,१८.२ ) निरस्मभ्यमनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ॥२॥ (१,१८.३ ) यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा । (१,१८.३ ) सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु ॥३॥ (१,१८.४ ) रिश्यपदीं वृषदतीं गोषेधां विधमामुत । (१,१८.४ ) विलीढ्यं ललाम्यं ता अस्मन् नाशयामसि ॥४॥ (१,१९.१ ) मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् । (१,१९.१ ) आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय ॥१॥ (१,१९.२ ) विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः । (१,१९.२ ) दैवीर्मनुष्येसवो ममामित्रान् वि विध्यत ॥२॥ (१,१९.३ ) यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति । (१,१९.३ ) रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥३॥ (१,१९.४ ) यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः । (१,१९.४ ) देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥४॥ (१,२०.१ ) अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः । (१,२०.१ ) मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥१॥ (१,२०.२ ) यो अद्य सेन्यो वधोऽघायूनामुदीरते । (१,२०.२ ) युवं तं मित्रावरुणावस्मद्यावयतं परि ॥२॥ (१,२०.३ ) इतश्च यदमुतश्च यद्वधं वरुण यावय । (१,२०.३ ) वि महच्छर्म यछ वरीयो यावया वधम् ॥३॥ (१,२०.४ ) शास इत्था महामस्यमित्रसाहो अस्तृतः । (१,२०.४ ) न यस्य हन्यते सखा न जीयते कदा चन ॥४॥ (१,२१.१ ) स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी । (१,२१.१ ) वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥१॥ (१,२१.२ ) वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः । (१,२१.२ ) अधमं गमया तमो यो अस्मामभिदासति ॥२॥ (१,२१.३ ) वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । (१,२१.३ ) वि मन्युमिन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥३॥ (१,२१.४ ) अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् । (१,२१.४ ) वि महच्छर्म यछ वरीयो यावया वधम् ॥४॥ (१,२२.१ ) अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते । (१,२२.१ ) गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥१॥ (१,२२.२ ) परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि । (१,२२.२ ) यथायमरपा असदथो अहरितो भुवत्॥२॥ (१,२२.३ ) या रोहिणीर्देवत्या गावो या उत रोहिणीः । (१,२२.३ ) रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि ॥३॥ (१,२२.४ ) शुकेषु ते हरिमाणं रोपणाकासु दध्मसि । (१,२२.४ ) अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥४॥ (१,२३.१ ) नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च । (१,२३.१ ) इदं रजनि रजय किलासं पलितं च यत्॥१॥ (१,२३.२ ) किलासं च पलितं च निरितो नाशया पृषत्। (१,२३.२ ) आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥ (१,२३.३ ) असितं ते प्रलयनमास्थानमसितं तव । (१,२३.३ ) असिक्नी अस्योषधे निरितो नाशया पृषत्॥३॥ (१,२३.४ ) अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि । (१,२३.४ ) दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥४॥ (१,२४.१ ) सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ । (१,२४.१ ) तदासुरी युधा जिता रूपं चक्रे वनस्पतीन् ॥१॥ (१,२४.२ ) आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम् । (१,२४.२ ) अनीनशत्किलासं सरूपामकरत्त्वचम् ॥२॥ (१,२४.३ ) सरूपा नाम ते माता सरूपो नाम ते पिता । (१,२४.३ ) सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि ॥३॥ (१,२४.४ ) श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता । (१,२४.४ ) इदमू षु प्र साधय पुना रूपाणि कल्पय ॥४॥ (१,२५.१ ) यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि । (१,२५.१ ) तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥१॥ (१,२५.२ ) यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् । (१,२५.२ ) ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥२॥ (१,२५.३ ) यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः । (१,२५.३ ) ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥३॥ (१,२५.४ ) नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि । (१,२५.४ ) यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥४॥ (१,२६.१ ) आरेऽसावस्मदस्तु हेतिर्देवासो असत्। (१,२६.१ ) आरे अश्मा यमस्यथ ॥१॥ (१,२६.२ ) सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः । (१,२६.२ ) सविता चित्रराधाः ॥२॥ (१,२६.३ ) यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः । (१,२६.३ ) शर्म यछथ सप्रथाः ॥३॥ (१,२६.४ ) सुषूदत मृडत मृडया नस्तनूभ्यो । (१,२६.४ ) मयस्तोकेभ्यस्कृधि ॥४॥ (१,२७.१ ) अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः । (१,२७.१ ) तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥१॥ (१,२७.२ ) विषूच्येतु कृन्तती पिनाकमिव बिभ्रती । (१,२७.२ ) विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः ॥२॥ (१,२७.३ ) न बहवः समशकन् नार्भका अभि दाधृषुः । (१,२७.३ ) वेणोरद्गा इवाभितोऽसमृद्धा अघायवः ॥३॥ (१,२७.४ ) प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् । (१,२७.४ ) इन्द्रान्येतु प्रथमाजीतामुषिता पुरः ॥४॥ (१,२८.१ ) उप प्रागाद्देवो अग्नी रक्षोहामीवचातनः । (१,२८.१ ) दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ॥१॥ (१,२८.२ ) प्रति दह यातुधानान् प्रति देव किमीदिनः । (१,२८.२ ) प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥२॥ (१,२८.३ ) या शशाप शपनेन याघं मूरमादधे । (१,२८.३ ) या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥ (१,२८.४ ) पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम् । (१,२८.४ ) अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्तामराय्यः ॥४॥ (१,२९.१ ) अभीवर्तेन मणिना येनेन्द्रो अभिववृधे । (१,२९.१ ) तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥ (१,२९.२ ) अभिवृत्य सपत्नान् अभि या नो अरातयः । (१,२९.२ ) अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥ (१,२९.३ ) अभि त्वा देवः सविताभि षोमो अवीवृधत्। (१,२९.३ ) अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥ (१,२९.४ ) अभीवर्तो अभिभवः सपत्नक्षयणो मणिः । (१,२९.४ ) राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥ (१,२९.५ ) उदसौ सूर्यो अगादुदिदं मामकं वचः । (१,२९.५ ) यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥५॥ (१,२९.६ ) सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः । (१,२९.६ ) यथाहमेषां वीराणां विराजानि जनस्य च ॥६॥ (१,३०.१ ) विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन् । (१,३०.१ ) मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः ॥१॥ (१,३०.२ ) ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम् । (१,३०.२ ) सर्वेभ्यो वः परि ददाम्येतं स्वस्त्येनं जरसे वहाथ ॥२॥ (१,३०.३ ) ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्वप्स्वन्तः । (१,३०.३ ) ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्तु मृत्यून् ॥३॥ (१,३०.४ ) येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश्च देवाः । (१,३०.४ ) येषां वः पञ्च प्रदिशो विभक्तास्तान् वो अस्मै सत्रसदः कृणोमि ॥४॥ (१,३१.१ ) आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । (१,३१.१ ) इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥ (१,३१.२ ) य आशानामाशापालाश्चत्वार स्थन देवाः । (१,३१.२ ) ते नो निरृत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥ (१,३१.३ ) अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि । (१,३१.३ ) य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत्॥३॥ (१,३१.४ ) स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः । (१,३१.४ ) विश्वं सुभूतं सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥४॥ (१,३२.१ ) इदं जनासो विदथ महद्ब्रह्म वदिष्यति । (१,३२.१ ) न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥१॥ (१,३२.२ ) अन्तरिक्ष आसां स्थाम श्रान्तसदामिव । (१,३२.२ ) आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा ॥२॥ (१,३२.३ ) यद्रोदसी रेजमाने भूमिश्च निरतक्षतम् । (१,३२.३ ) आर्द्रं तदद्य सर्वदा समुद्रस्येव श्रोत्याः ॥३॥ (१,३२.४ ) विश्वमन्यामभीवार तदन्यस्यामधि श्रितम् । (१,३२.४ ) दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥ (१,३३.१ ) हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः । (१,३३.१ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥१॥ (१,३३.२ ) यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् । (१,३३.२ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥ (१,३३.३ ) यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । (१,३३.३ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥३॥ (१,३३.४ ) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे । (१,३३.४ ) घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु ॥४॥ (१,३४.१ ) इयं वीरुन् मधुजाता मधुना त्वा खनामसि । (१,३४.१ ) मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥१॥ (१,३४.२ ) जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् । (१,३४.२ ) ममेदह क्रतावसो मम चित्तमुपायसि ॥२॥ (१,३४.३ ) मधुमन् मे निक्रमणं मधुमन् मे परायणम् । (१,३४.३ ) वाचा वदामि मधुमद्भूयासं मधुसंदृशः ॥३॥ (१,३४.४ ) मधोरस्मि मधुतरो मदुघान् मधुमत्तरः । (१,३४.४ ) मामित्किल त्वं वनाः शाखां मधुमतीमिव ॥४॥ (१,३४.५ ) परि त्वा परितत्नुनेक्षुणागामविद्विषे । (१,३४.५ ) यथा मां कमिन्यसो यथा मन् नापगा असः ॥५॥ (१,३५.१ ) यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः । (१,३५.१ ) तत्ते बद्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥१॥ (१,३५.२ ) नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत्। (१,३५.२ ) यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥२॥ (१,३५.३ ) अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि । (१,३५.३ ) इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद्दक्षमाणो बिभरद्धिरण्यम् ॥३॥ (१,३५.४ ) समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि । (१,३५.४ ) इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥४॥ (२,१.१ ) वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् । (२,१.१ ) इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥१॥ (२,१.२ ) प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्। (२,१.२ ) त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्॥२॥ (२,१.३ ) स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा । (२,१.३ ) यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥३॥ (२,१.४ ) परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य । (२,१.४ ) वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः ॥४॥ (२,१.५ ) परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम् । (२,१.५ ) यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥५॥ (२,२.१ ) दिव्यो गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यो विक्ष्वीड्यः । (२,२.१ ) तं त्वा यौमि ब्रह्मणा दिव्य देव नमस्ते अस्तु दिवि ते सधस्थम् ॥१॥ (२,२.२ ) दिवि स्पृष्टो यजतः सूर्यत्वगवयाता हरसो दैव्यस्य । (२,२.२ ) मृडात्गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यः सुशेवाः ॥२॥ (२,२.३ ) अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्। (२,२.३ ) समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥३॥ (२,२.४ ) अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे । (२,२.४ ) ताभ्यो वो देवीर्नम इत्कृणोमि ॥४॥ (२,२.५ ) याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः । (२,२.५ ) ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः ॥५॥ (२,३.१ ) अदो यदवधावत्यवत्कमधि पर्वतात्। (२,३.१ ) तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥१॥ (२,३.२ ) आदङ्गा कुविदङ्ग शतं या भेषजानि ते । (२,३.२ ) तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥ (२,३.३ ) नीचैः खनन्त्यसुरा अरुस्राणमिदं महत्। (२,३.३ ) तदास्रावस्य भेषजं तदु रोगमनीनशत्॥३॥ (२,३.४ ) उपजीका उद्भरन्ति समुद्रादधि भेषजम् । (२,३.४ ) तदास्रावस्य भेषजं तदु रोगमशीशमत्॥४॥ (२,३.५ ) अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् । (२,३.५ ) तदास्रावस्य भेषजं तदु रोगमनीनशत्॥५॥ (२,३.६ ) शं नो भवन्त्वप ओषधयः शिवाः । (२,३.६ ) इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥६॥ (२,४.१ ) दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव । (२,४.१ ) मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥१॥ (२,४.२ ) जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्। (२,४.२ ) मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥२॥ (२,४.३ ) अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः । (२,४.३ ) अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥३॥ (२,४.४ ) देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा । (२,४.४ ) विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥ (२,४.५ ) शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम् । (२,४.५ ) अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥ (२,४.६ ) कृत्यादूषिरयं मणिरथो अरातिदूषिः । (२,४.६ ) अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत्॥६॥ (२,५.१ ) इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् । (२,५.१ ) पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥१॥ (२,५.२ ) इन्द्र जठरं नव्यो न पृणस्व मधोर्दिवो न । (२,५.२ ) अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः ॥२॥ (२,५.३ ) इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न । (२,५.३ ) बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य ॥३॥ (२,५.४ ) आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः । (२,५.४ ) श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय ॥४॥ (२,५.५ ) इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री । (२,५.५ ) अहन्न् अहिमनु अपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥५॥ (२,५.६ ) अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । (२,५.६ ) वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥६॥ (२,५.७ ) वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य । (२,५.७ ) आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम् ॥७॥ (२,६.१ ) समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या । (२,६.१ ) सं दिव्येन दीदिहि रोचनेन विश्वा आ माहि प्रदिशश्चतस्रः ॥१॥ (२,६.२ ) सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय । (२,६.२ ) मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥२॥ (२,६.३ ) त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः । (२,६.३ ) सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुछन् ॥३॥ (२,६.४ ) क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व । (२,६.४ ) सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥४॥ (२,६.५ ) अति निहो अति सृधोऽत्यचित्तीरति द्विषः । (२,६.५ ) विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥ (२,७.१ ) अघद्विष्टा देवजाता वीरुच्छपथयोपनी । (२,७.१ ) आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि ॥१॥ (२,७.२ ) यश्च सापत्नः शपथो जाम्याः शपथश्च यः । (२,७.२ ) ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम् ॥२॥ (२,७.३ ) दिवो मूलमवततं पृथिव्या अध्युत्ततम् । (२,७.३ ) तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥३॥ (२,७.४ ) परि मां परि मे प्रजां परि णः पाहि यद्धनम् । (२,७.४ ) अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः ॥४॥ (२,७.५ ) शप्तारमेतु शपथो यः सुहार्त्तेन नः सह । (२,७.५ ) चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि ॥५॥ (२,८.१ ) उदगातां भगवती विचृतौ नाम तारके । (२,८.१ ) वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥१॥ (२,८.२ ) अपेयं रात्र्युछत्वपोछन्त्वभिकृत्वरीः । (२,८.२ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥२॥ (२,८.३ ) बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या । (२,८.३ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥३॥ (२,८.४ ) नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः । (२,८.४ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥४॥ (२,८.५ ) नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः । (२,८.५ ) नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥५॥ (२,९.१ ) दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु । (२,९.१ ) अथो एनं वनस्पते जीवानां लोकमुन् नय ॥१॥ (२,९.२ ) आगादुदगादयं जीवानां व्रातमप्यगात्। (२,९.२ ) अभूदु पुत्राणां पिता नृणां च भगवत्तमः ॥२॥ (२,९.३ ) अधीतीरध्यगादयमधि जीवपुरा अगान् । (२,९.३ ) शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥३॥ (२,९.४ ) देवास्ते चीतिमविदन् ब्रह्माण उत वीरुधः । (२,९.४ ) चीतिं ते विश्वे देवा अविदन् भूम्यामधि ॥४॥ (२,९.५ ) यश्चकार स निष्करत्स एव सुभिषक्तमः । (२,९.५ ) स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥५॥ (२,१०.१ ) क्षेत्रियात्त्वा निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.१ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥१॥ (२,१०.२ ) शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः । (२,१०.२ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.२ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥२॥ (२,१०.३ ) शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः । (२,१०.३ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.३ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥३॥ (२,१०.४ ) इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे । (२,१०.४ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.४ ) अनागसं ब्रह्मणा त्वा कृनोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥४॥ (२,१०.५ ) तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निरृतिः पराचैः । (२,१०.५ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.५ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥५॥ (२,१०.६ ) अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः । (२,१०.६ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.६ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥६॥ (२,१०.७ ) अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके । (२,१०.७ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.७ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥७॥ (२,१०.८ ) सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निरेनसः । (२,१०.८ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.८ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥८॥ (२,११.१ ) दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि । (२,११.१ ) आप्नुहि श्रेयांसमति समं क्राम ॥१॥ (२,११.२ ) स्रक्त्योऽसि प्रतिसरोऽसि प्रत्यभिचरणोऽसि । (२,११.२ ) आप्नुहि श्रेयांसमति समं क्राम ॥२॥ (२,११.३ ) प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (२,११.३ ) आप्नुहि श्रेयांसमति समं क्राम ॥३॥ (२,११.४ ) सूरिरसि वर्चोधा असि तनूपानोऽसि । (२,११.४ ) आप्नुहि श्रेयांसमति समं क्राम ॥४॥ (२,११.५ ) शुक्रोऽसि भ्राजोऽसि स्वरसि ज्योतिरसि । (२,११.५ ) आप्नुहि श्रेयांसमति समं क्राम ॥५॥ (२,१२.१ ) द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः । (२,१२.१ ) उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥१॥ (२,१२.२ ) इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसति । (२,१२.२ ) पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥२॥ (२,१२.३ ) इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि । (२,१२.३ ) वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥३॥ (२,१२.४ ) अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः । (२,१२.४ ) इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥४॥ (२,१२.५ ) द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् । (२,१२.५ ) अङ्गिरसः पितरः सोम्यासः पापमा ऋछत्वपकामस्य कर्ता ॥५॥ (२,१२.६ ) अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम् । (२,१२.६ ) तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥६॥ (२,१२.७ ) सप्त प्राणान् अष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा । (२,१२.७ ) अया यमस्य सादनमग्निदूतो अरंकृतः ॥७॥ (२,१२.८ ) आ दधामि ते पदं समिद्धे जातवेदसि । (२,१२.८ ) अग्निः शरीरं वेवेष्ट्वसुं वागपि गछतु ॥८॥ (२,१३.१ ) आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने । (२,१३.१ ) घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम् ॥१॥ (२,१३.२ ) परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः । (२,१३.२ ) बृहस्पतिः प्रायछद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥२॥ (२,१३.३ ) परीदं वासो अधिथाः स्वस्तयेऽभूर्गृष्टीनामभिशस्तिपा उ । (२,१३.३ ) शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥३॥ (२,१३.४ ) एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः । (२,१३.४ ) कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥४॥ (२,१३.५ ) यस्य ते वासः प्रथमवास्यं हरामस्तं त्वा विश्वेऽवन्तु देवाः । (२,१३.५ ) तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥५॥ (२,१४.१ ) निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् । (२,१४.१ ) सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥१॥ (२,१४.२ ) निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्। (२,१४.२ ) निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे ॥२॥ (२,१४.३ ) असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः । (२,१४.३ ) तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥३॥ (२,१४.४ ) भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः । (२,१४.४ ) गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥४॥ (२,१४.५ ) यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः । (२,१४.५ ) यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥५॥ (२,१४.६ ) परि धामान्यासामाशुर्गाष्ठामिवासरम् । (२,१४.६ ) अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥६॥ (२,१५.१ ) यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः । (२,१५.१ ) एवा मे प्राण मा बिभेः ॥१॥ (२,१५.२ ) यथाहश्च रात्री च न बिभीतो न रिष्यतः । (२,१५.२ ) एवा मे प्राण मा बिभेः ॥२॥ (२,१५.३ ) यथा सूर्यश्च चन्द्रश्च न बिभीतो न रिष्यतः । (२,१५.३ ) एवा मे प्राण मा बिभेः ॥३॥ (२,१५.४ ) यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः । (२,१५.४ ) एवा मे प्राण मा बिभेः ॥४॥ (२,१५.५ ) यथा सत्यं चानृतं च न बिभीतो न रिष्यतः । (२,१५.५ ) एवा मे प्राण मा बिभेः ॥५॥ (२,१५.६ ) यथा भूतं च भव्यं च न बिभीतो न रिष्यतः । (२,१५.६ ) एवा मे प्राण मा बिभेः ॥६॥ (२,१६.१ ) प्राणापानौ मृत्योर्मा पातं स्वाहा ॥१॥ (२,१६.२ ) द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा ॥२॥ (२,१६.३ ) सूर्य चक्षुषा मा पाहि स्वाहा ॥३॥ (२,१६.४ ) अग्ने वैश्वानर विश्वैर्मा देवैः पाहि स्वाहा ॥४॥ (२,१६.५ ) विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा ॥५॥ (२,१७.१ ) ओजोऽस्योजो मे दाः स्वाहा ।१॥ (२,१७.२ ) सहोऽसि सहो मे दाः स्वाहा ॥२॥ (२,१७.३ ) बलमसि बलं दाः स्वाहा ॥३॥ (२,१७.४ ) आयुरस्यायुर्मे दाः स्वाह ॥४॥ (२,१७.५ ) श्रोत्रमसि श्रोत्रं मे दाः स्वाह ॥५॥ (२,१७.६ ) चक्षुरसि चक्षुर्मे दाः स्वाह ॥६॥ (२,१७.७ ) परिपाणमसि परिपाणं मे दाः स्वाह ॥७॥ (२,१८.१ ) भ्रातृव्यक्षयणमसि भ्रातृव्यचातनं मे दाः स्वाह ॥१॥ (२,१८.२ ) सपत्नक्षयणमसि सपत्नचातनं मे दाः स्वाह ॥२॥ (२,१८.३ ) अरायक्षयणमस्यरायचातनं मे दाः स्वाह ॥३॥ (२,१८.४ ) पिशाचक्षयणमसि पिशाचचातनं मे दाः स्वाह ॥४॥ (२,१८.५ ) सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाह ॥५॥ (२,१९.१ ) अग्ने यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥ (२,१९.२ ) अग्ने यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥ (२,१९.३ ) अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥ (२,१९.४ ) अग्ने यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥ (२,१९.५ ) अग्ने यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (२,२०.१ ) वायो यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥ (२,२०.२ ) वायो यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥ (२,२०.३ ) वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥ (२,२०.४ ) वायो यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥ (२,२०.५ ) वायो यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (२,२१.१ ) सूर्य यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥ (२,२१.२ ) सूर्य यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥ (२,२१.३ ) सूर्य यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥ (२,२१.४ ) सूर्य यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥ (२,२१.५ ) सूर्य यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (२,२२.१ ) चन्द्र यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥ (२,२२.२ ) चन्द्र यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥ (२,२२.३ ) चन्द्र यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥ (२,२२.४ ) चन्द्र यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥ (२,२२.५ ) चन्द्र यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (२,२३.१ ) आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥ (२,२३.२ ) आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥ (२,२३.३ ) आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥ (२,२३.४ ) आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥ (२,२३.५ ) आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (२,२४.१ ) शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.१ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥१॥ (२,२४.२ ) शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.२ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥२॥ (२,२४.३ ) म्रोकानुम्रोक पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.३ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥३॥ (२,२४.४ ) सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.४ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥४॥ (२,२४.५ ) जूर्णि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.५ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥५॥ (२,२४.६ ) उपब्दे पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.६ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥६॥ (२,२४.७ ) अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.७ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥७॥ (२,२४.८ ) भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.८ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥८॥ (२,२५.१ ) शं नो देवी पृश्निपर्ण्यशं निरृत्या अकः । (२,२५.१ ) उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् ॥१॥ (२,२५.२ ) सहमानेयं प्रथमा पृश्निपर्ण्यजायत । (२,२५.२ ) तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव ॥२॥ (२,२५.३ ) अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति । (२,२५.३ ) गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥३॥ (२,२५.४ ) गिरिमेनामा वेशय कण्वान् जीवितयोपनान् । (२,२५.४ ) तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्न् इहि ॥४॥ (२,२५.५ ) पराच एनान् प्र णुद कण्वान् जीवितयोपनान् । (२,२५.५ ) तमांसि यत्र गछन्ति तत्क्रव्यादो अजीगमम् ॥५॥ (२,२६.१ ) एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष । (२,२६.१ ) त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यछतु ॥१॥ (२,२६.२ ) इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिरा नयतु प्रजानन् । (२,२६.२ ) सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नि यछ ॥२॥ (२,२६.३ ) सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः । (२,२६.३ ) सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥ (२,२६.४ ) सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम् । (२,२६.४ ) संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥४॥ (२,२६.५ ) आ हरामि गवां क्षीरमाहार्षं धान्यं रसम् । (२,२६.५ ) आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् ॥५॥ (२,२७.१ ) नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि । (२,२७.१ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥१॥ (२,२७.२ ) सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा । (२,२७.२ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥२॥ (२,२७.३ ) इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे । (२,२७.३ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥३॥ (२,२७.४ ) पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे । (२,२७.४ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥४॥ (२,२७.५ ) तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकामिव । (२,२७.५ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥५॥ (२,२७.६ ) रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्। (२,२७.६ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥६॥ (२,२७.७ ) तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति । (२,२७.७ ) अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥७॥ (२,२८.१ ) तुभ्यमेव जरिमन् वर्धतामयं मेममन्ये मृत्यवो हिंसिषुः शतं ये । (२,२८.१ ) मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥१॥ (२,२८.२ ) मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ । (२,२८.२ ) तदग्निर्होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ॥२॥ (२,२८.३ ) त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः । (२,२८.३ ) मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥३॥ (२,२८.४ ) द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने । (२,२८.४ ) यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥४॥ (२,२८.५ ) इममग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् । (२,२८.५ ) मातेवास्मा अदिते शर्म यछ विश्वे देवा जरदष्टिर्यथासत्॥५॥ (२,२९.१ ) पार्थिवस्य रसे देवा भगस्य तन्वो बले । (२,२९.१ ) आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः ॥१॥ (२,२९.२ ) आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेहि अस्मै । (२,२९.२ ) रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥२॥ (२,२९.३ ) आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ । (२,२९.३ ) जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यान् अधरान्त्सपत्नान् ॥३॥ (२,२९.४ ) इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् । (२,२९.४ ) एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्॥४॥ (२,२९.५ ) ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् । (२,२९.५ ) ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥५॥ (२,२९.६ ) शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः । (२,२९.६ ) सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥६॥ (२,२९.७ ) इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा । (२,२९.७ ) तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ॥७॥ (२,३०.१ ) यथेदं भूम्या अधि तृणं वातो मथायति । (२,३०.१ ) एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥ (२,३०.२ ) सं चेन् नयाथो अश्विना कामिना सं च वक्षथः । (२,३०.२ ) सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥२॥ (२,३०.३ ) यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः । (२,३०.३ ) तत्र मे गछताद्धवं शल्य इव कुल्मलं यथा ॥३॥ (२,३०.४ ) यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् । (२,३०.४ ) कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥ (२,३०.५ ) एयमगन् पतिकामा जनिकामोऽहमागमम् । (२,३०.५ ) अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥५॥ (२,३१.१ ) इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी । (२,३१.१ ) तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥१॥ (२,३१.२ ) दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् । (२,३१.२ ) अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥२॥ (२,३१.३ ) अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् । (२,३१.३ ) शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुछिषातै ॥३॥ (२,३१.४ ) अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् । (२,३१.४ ) अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥ (२,३१.५ ) ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः । (२,३१.५ ) ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥५॥ (२,३२.१ ) उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः । (२,३२.१ ) ये अन्तः क्रिमयो गवि ॥१॥ (२,३२.२ ) विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् । (२,३२.२ ) शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥२॥ (२,३२.३ ) अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। (२,३२.३ ) अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥३॥ (२,३२.४ ) हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः । (२,३२.४ ) हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥४॥ (२,३२.५ ) हतासो अस्य वेशसो हतासः परिवेशसः । (२,३२.५ ) अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥५॥ (२,३२.६ ) प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि । (२,३२.६ ) भिनाद्मि ते कुषुम्भं यस्ते विषधानः ॥६॥ (२,३३.१ ) अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि । (२,३३.१ ) यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१॥ (२,३३.२ ) ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्। (२,३३.२ ) यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥२॥ (२,३३.३ ) हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् । (२,३३.३ ) यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥३॥ (२,३३.४ ) आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि । (२,३३.४ ) यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥४॥ (२,३३.५ ) ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । (२,३३.५ ) यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥५॥ (२,३३.६ ) अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः । (२,३३.६ ) यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥६॥ (२,३३.७ ) अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि । (२,३३.७ ) यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥७॥ (२,३४.१ ) य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम् । (२,३४.१ ) निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥१॥ (२,३४.२ ) प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः । (२,३४.२ ) उपाकृतं शशमानं यदस्थात्प्रियं देवानामप्येतु पाथः ॥२॥ (२,३४.३ ) ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च । (२,३४.३ ) अग्निष्टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥३॥ (२,३४.४ ) ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः । (२,३४.४ ) वायुष्टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥४॥ (२,३४.५ ) प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् । (२,३४.५ ) दिवं गछ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥५॥ (२,३५.१ ) ये भक्षयन्तो न वसून्यानृधुर्यान् अग्नयो अन्वतप्यन्त धिष्ण्याः । (२,३५.१ ) या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥१॥ (२,३५.२ ) यज्ञपतिमृषयः एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम् । (२,३५.२ ) मथव्यान्त्स्तोकान् अप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा ॥२॥ (२,३५.३ ) अदान्यान्त्सोमपान् मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः । (२,३५.३ ) यदेनश्चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥३॥ (२,३५.४ ) घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम् । (२,३५.४ ) बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥४॥ (२,३५.५ ) यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि । (२,३५.५ ) इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥ (२,३६.१ ) आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन । (२,३६.१ ) जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्तु अस्यै ॥१॥ (२,३६.२ ) सोमजुष्टं ब्रह्मजुष्टमर्यम्ना संभृतं भगम् । (२,३६.२ ) धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ॥२॥ (२,३६.३ ) इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति । (२,३६.३ ) सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥३॥ (२,३६.४ ) यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव । (२,३६.४ ) एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥४॥ (२,३६.५ ) भगस्य नावमा रोह पूर्णामनुपदस्वतीम् । (२,३६.५ ) तयोपप्रतारय यो वरः प्रतिकाम्यः ॥५॥ (२,३६.६ ) आ क्रन्दय धनपते वरमामनसं कृणु । (२,३६.६ ) सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥६॥ (२,३६.७ ) इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः । (२,३६.७ ) एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥७ (२,३६.७ ) आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः । (३,१.१ ) अग्निर्नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् । (३,१.१ ) स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥ (३,१.२ ) यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् । (३,१.२ ) अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥२॥ (३,१.३ ) अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि । (३,१.३ ) युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति ॥३॥ (३,१.४ ) प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् । (३,१.४ ) जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥४॥ (३,१.५ ) इन्द्र सेनां मोहयामित्राणाम् । (३,१.५ ) अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥५॥ (३,१.६ ) इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा । (३,१.६ ) चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता ॥६॥ (३,२.१ ) अग्निर्नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् । (३,२.१ ) स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥ (३,२.२ ) अयमग्निरमूमुहद्यानि चित्तानि वो हृदि । (३,२.२ ) वि वो धमत्वोकसः प्र वो धमतु सर्वतः ॥२॥ (३,२.३ ) इन्द्र चित्तानि मोहयन्न् अर्वाङाकूत्या चर । (३,२.३ ) अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥३॥ (३,२.४ ) व्याकूतय एषामिताथो चित्तानि मुह्यत । (३,२.४ ) अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥४॥ (३,२.५ ) अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि । (३,२.५ ) अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥५॥ (३,२.६ ) असौ या सेना मरुतः परेषामस्मान् ऐत्यभ्योजसा स्पर्धमाना । (३,२.६ ) तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्॥६॥ (३,३.१ ) अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची । (३,३.१ ) युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥१॥ (३,३.२ ) दूरे चित्सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम् । (३,३.२ ) यद्गायत्रीं बृहतीमर्कमस्मै सौत्रामण्या दधृषन्त देवाः ॥२॥ (३,३.३ ) अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः । (३,३.३ ) इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥३॥ {४} (३,३.४ ) श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम् । (३,३.४ ) अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥४॥ {५} (३,३.५ ) ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत । (३,३.५ ) इन्द्राग्नी विश्वे देवास्ते विशि क्षेममदीधरन् ॥५॥ {६} (३,३.६ ) यस्ते हवं विवदत्सजातो यश्च निष्ट्यः । (३,३.६ ) अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय ॥६॥ {७} (३,४.१ ) आ त्वा गन् राष्त्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज । (३,४.१ ) सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥१॥ (३,४.२ ) त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः । (३,४.२ ) वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥२॥ (३,४.३ ) अछ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै । (३,४.३ ) जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥३॥ (३,४.४ ) अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु । (३,४.४ ) अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि ॥४॥ (३,४.५ ) आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् । (३,४.५ ) तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥५॥ (३,४.६ ) इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः । (३,४.६ ) स त्वायमह्वत्स्वे सधस्थे स देवान् यक्षत्स उ कल्पयद्विशः ॥६॥ (३,४.७ ) पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन् । (३,४.७ ) तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥७॥ (३,५.१ ) आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान् । (३,५.१ ) ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्वप्रयावन् ॥१॥ (३,५.२ ) मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम् । (३,५.२ ) अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः ॥२॥ (३,५.३ ) यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम् । (३,५.३ ) तमस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥३॥ (३,५.४ ) सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः । (३,५.४ ) तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥ (३,५.५ ) आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये । (३,५.५ ) यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः ॥५॥ (३,५.६ ) ये धीवानो रथकाराः कर्मारा ये मनीषिणः । (३,५.६ ) उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥६॥ (३,५.७ ) ये राजानो राजकृतः सूता ग्रामण्यश्च ये । (३,५.७ ) उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥७॥ (३,५.८ ) पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया । (३,५.८ ) संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥८॥ (३,६.१ ) पुमान् पुंसः परिजातोऽश्वत्थः खदिरादधि । (३,६.१ ) स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥१॥ (३,६.२ ) तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः । (३,६.२ ) इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥२॥ (३,६.३ ) यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे । (३,६.३ ) एवा तान्त्सर्वान् निर्भङ्ग्धि यान् अहं द्वेष्मि ये च माम् ॥३॥ (३,६.४ ) यः सहमानश्चरसि सासहान इव ऋषभः । (३,६.४ ) तेनाश्वत्थ त्वया वयं सपत्नान्त्सहिषीमहि ॥४॥ (३,६.५ ) सिनात्वेनान् निरृतिर्मृत्योः पाशैरमोक्यैः । (३,६.५ ) अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥५॥ (३,६.६ ) यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषेऽधरान् । (३,६.६ ) एवा मे शत्रोर्मूर्धानं विष्वग्भिन्द्धि सहस्व च ॥६॥ (३,६.७ ) तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्। (३,६.७ ) न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥७॥ (३,६.८ ) प्रैणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा । (३,६.८ ) प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥८॥ (३,७.१ ) हरिणस्य रघुष्यदोऽधि शीर्षणि भेषजम् । (३,७.१ ) स क्षेत्रियं विषाणया विषूचीनमनीनशत्॥१॥ (३,७.२ ) अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्। (३,७.२ ) विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि ॥२॥ (३,७.३ ) अदो यदवरोचते चतुष्पक्षमिव छदिः । (३,७.३ ) तेना ते सर्वं क्षेत्रियमङ्गेभ्यो नाशयामसि ॥३॥ (३,७.४ ) अमू ये दिवि सुभगे विचृतौ नाम तारके । (३,७.४ ) वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥४॥ (३,७.५ ) आप इद्वा उ भेषजीरापो अमीवचातनीः । (३,७.५ ) आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात्॥५॥ (३,७.६ ) यदासुतेः क्रियमानायाः क्षेत्रियं त्वा व्यानशे । (३,७.६ ) वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत्॥६॥ (३,७.७ ) अपवासे नक्षत्राणामपवास उषसामुत । (३,७.७ ) अपास्मत्सर्वं दुर्भूतमप क्षेत्रियमुछतु ॥७॥ (३,८.१ ) आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः । (३,८.१ ) अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥१॥ (३,८.२ ) धाता रातिः सवितेदं जुशन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः । (३,८.२ ) हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥२॥ (३,८.३ ) हुवे सोमं सवितारं नमोभिर्विश्वान् आदित्यामहमुत्तरत्वे । (३,८.३ ) अयमग्निर्दीदायद्दीर्घमेव सजातैरिद्धोऽप्रतिब्रुवद्भिः ॥३॥ (३,८.४ ) इहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व आजत्। (३,८.४ ) अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु ॥४॥ (३,८.५ ) सं वो मनांसि सं व्रता समाकूतीर्नमामसि । (३,८.५ ) अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥५॥ (३,८.६ ) अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत । (३,८.६ ) मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥६॥ (३,९.१ ) कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता । (३,९.१ ) यथाभिचक्र देवास्तथाप कृणुता पुनः ॥१॥ (३,९.२ ) अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् । (३,९.२ ) कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव ॥२॥ (३,९.३ ) पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः । (३,९.३ ) श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ॥३॥ (३,९.४ ) येना श्रवस्यवश्चरथ देवा इवासुरमायया । (३,९.४ ) शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ॥४॥ (३,९.५ ) दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् । (३,९.५ ) उदाशवो रथा इव शपथेभिः सरिष्यथ ॥५॥ (३,९.६ ) एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु । (३,९.६ ) तेषां त्वामग्रे उज्जहरुर्मणिं विष्कन्धदूषणम् ॥६॥ (३,१०.१ ) प्रथमा ह व्युवास सा धेनुरभवद्यमे । (३,१०.१ ) सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥१॥ (३,१०.२ ) यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् । (३,१०.२ ) संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥२॥ (३,१०.३ ) संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे । (३,१०.३ ) सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥३॥ (३,१०.४ ) इयमेव सा या प्रथमा व्यौछदास्वितरासु चरति प्रविष्टा । (३,१०.४ ) महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥४॥ (३,१०.५ ) वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् । (३,१०.५ ) एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥५॥ (३,१०.६ ) इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय । (३,१०.६ ) ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥६॥ (३,१०.७ ) आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम । (३,१०.७ ) पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत । (३,१०.७ ) सर्वान् यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर ॥७॥ (३,१०.८ ) आयमगन्त्संवत्सरः पतिरेकाष्टके तव । (३,१०.८ ) सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥८॥ (३,१०.९ ) ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् । (३,१०.९ ) समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥९॥ (३,१०.१० ) ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः । (३,१०.१० ) धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥१०॥ (३,१०.११ ) इडया जुह्वतो वयं देवान् घृतवता यजे । (३,१०.११ ) गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः ॥११॥ (३,१०.१२ ) एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । (३,१०.१२ ) तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः ॥१२॥ (३,१०.१३ ) इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः । (३,१०.१३ ) कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः ॥१३॥ (३,११.१ ) मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्। (३,११.१ ) ग्राहिर्जग्राह यद्येतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥१॥ (३,११.२ ) यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकमेव । (३,११.२ ) तमा हरामि निरृतेरुपस्थादस्पार्शमेनं शतशारदाय ॥२॥ (३,११.३ ) सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् । (३,११.३ ) इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥३॥ (३,११.४ ) शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् । (३,११.४ ) शतं ते इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥४॥ (३,११.५ ) प्र विशतं प्राणापानावनड्वाहाविव व्रजम् । (३,११.५ ) व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥५॥ (३,११.६ ) इहैव स्तं प्राणापानौ माप गातमितो युवम् । (३,११.६ ) शरीरमस्याङ्गानि जरसे वहतं पुनः ॥६॥ (३,११.७ ) जरायै त्वा परि ददामि जरायै नि धुवामि त्वा । (३,११.७ ) जरा त्वा भद्रा नेष्ट व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥७॥ (३,११.८ ) अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा । (३,११.८ ) यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया । (३,११.८ ) तं ते सत्यस्य हस्ताभ्यामुदमुञ्चद्बृहस्पतिः ॥८॥ (३,१२.१ ) इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा । (३,१२.१ ) तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥१॥ (३,१२.२ ) इहैव ध्रुवा प्रति तिष्ठ शालेऽश्वावती गोमती सूनृतावती । (३,१२.२ ) ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥२॥ (३,१२.३ ) धरुण्यसि शाले बृहछन्दाः पूतिधान्या । (३,१२.३ ) आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः ॥३॥ (३,१२.४ ) इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन् । (३,१२.४ ) उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥४॥ (३,१२.५ ) मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे । (३,१२.५ ) तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥ (३,१२.६ ) ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् । (३,१२.६ ) मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥६॥ (३,१२.७ ) एमां कुमारस्तरुण आ वत्सो जगता सह । (३,१२.७ ) एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥७॥ (३,१२.८ ) पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम् । (३,१२.८ ) इमां पातॄन् अमृतेन समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम् ॥८॥ (३,१२.९ ) इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः । (३,१२.९ ) गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥९॥ (३,१३.१ ) यददः संप्रयतीरहावनदता हते । (३,१३.१ ) तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥१॥ (३,१३.२ ) यत्प्रेषिता वरुणेनाच्छीभं समवल्गत । (३,१३.२ ) तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन ॥२॥ (३,१३.३ ) अपकामं स्यन्दमाना अवीवरत वो हि कम् । (३,१३.३ ) इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्नाम वो हितम् ॥३॥ (३,१३.४ ) एकः वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम् । (३,१३.४ ) उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥४॥ (३,१३.५ ) आपो भद्रा घृतमिदाप आसन्न् अग्नीषोमौ बिभ्रत्याप इत्ताः । (३,१३.५ ) तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत्॥५॥ (३,१३.६ ) आदित्पश्याम्युत वा शृणोम्या मा घोषो गछति वाङ्मासाम् । (३,१३.६ ) मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥६॥ (३,१३.७ ) इदं व आपो हृदयमयं वत्स ऋतावरीः । (३,१३.७ ) इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः ॥७॥ (३,१४.१ ) सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या । (३,१४.१ ) अहर्जातस्य यन् नाम तेना वः सं सृजामसि ॥१॥ (३,१४.२ ) सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः । (३,१४.२ ) समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु ॥२॥ (३,१४.३ ) संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः । (३,१४.३ ) बिभ्रतीः सोम्यं मध्वनमीवा उपेतन ॥३॥ (३,१४.४ ) इहैव गाव एतनेहो शकेव पुष्यत । (३,१४.४ ) इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥४॥ (३,१४.५ ) शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत । (३,१४.५ ) इहैवोत प्र जायध्वं मया वः सं सृजामसि ॥५॥ (३,१४.६ ) मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः । (३,१४.६ ) रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥६॥ (३,१५.१ ) इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु । (३,१५.१ ) नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥ (३,१५.२ ) ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति । (३,१५.२ ) ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥२॥ (३,१५.३ ) इध्मेनाग्न इछमानो घृतेन जुहोमि हव्यं तरसे बलाय । (३,१५.३ ) यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥ (३,१५.४ ) इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् । (३,१५.४ ) शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु । (३,१५.४ ) इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥४॥ (३,१५.५ ) येन धनेन प्रपणं चरामि धनेन देवा धनमिछमानः । (३,१५.५ ) तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध ॥५॥ (३,१५.६ ) येन धनेन प्रपणं चरामि धनेन देवा धनमिछमानः । (३,१५.६ ) तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥६॥ (३,१५.७ ) उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः । (३,१५.७ ) स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥७॥ (३,१५.८ ) विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः । (३,१५.८ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥८॥ (३,१६.१ ) प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । (३,१६.१ ) प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे ॥१॥ (३,१६.२ ) प्रातर्जितं भगमुग्रं हवामहे वयं पुत्रमदितेर्यो विधर्ता । (३,१६.२ ) आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥ (३,१६.३ ) भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन् नः । (३,१६.३ ) भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥ (३,१६.४ ) उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । (३,१६.४ ) उतोदितौ मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥ (३,१६.५ ) भग एव भगवामस्तु देवस्तेना वयं भगवन्तः स्याम । (३,१६.५ ) तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह ॥५॥ (३,१६.६ ) समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । (३,१६.६ ) अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु ॥६॥ (३,१६.७ ) अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुछन्तु भद्राः । (३,१६.७ ) घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥ (३,१७.१ ) सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्। (३,१७.१ ) धीरा देवेषु सुम्नयौ ॥१॥ (३,१७.२ ) युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् । (३,१७.२ ) विराजः श्नुष्टिः सभरा असन् नो नेदीय इत्सृण्यः पक्वमा यवन् ॥२॥ (३,१७.३ ) लाङ्गलं पवीरवत्सुशीमं सोमसत्सरु । (३,१७.३ ) उदिद्वपतु गामविं प्रस्थावद्रथवाहनं पीबरीं च प्रफर्व्यम् ॥३॥ (३,१७.४ ) इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु । (३,१७.४ ) सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥४॥ (३,१७.५ ) शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् । (३,१७.५ ) शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै ॥५॥ (३,१७.६ ) शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् । (३,१७.६ ) शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥६॥ (३,१७.७ ) शुनासीरेह स्म मे जुषेथाम् । (३,१७.७ ) यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् ॥७॥ (३,१७.८ ) सीते वन्दामहे त्वार्वाची सुभगे भव । (३,१७.८ ) यथा नः सुमना असो यथा नः सुफला भुवः ॥८॥ (३,१७.९ ) घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः । (३,१७.९ ) सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना ॥९॥ (३,१८.१ ) इमां खनाम्योषधिं वीरुधां बलवत्तमाम् । (३,१८.१ ) यया सपत्नीं बाधते यया संविन्दते पतिम् ॥१॥ (३,१८.२ ) उत्तानपर्णे सुभगे देवजूते सहस्वति । (३,१८.२ ) सपत्नीं मे परा णुद पतिं मे केवलं कृधि ॥२॥ (३,१८.३ ) नहि ते नाम जग्राह नो अस्मिन् रमसे पतौ । (३,१८.३ ) परामेव परावतं सपत्नीं गमयामसि ॥३॥ (३,१८.४ ) उत्तराहमुत्तर उत्तरेदुत्तराभ्यः । (३,१८.४ ) अधः सपत्नी या ममाधरा साधराभ्यः ॥४॥ (३,१८.५ ) अहमस्मि सहमानाथो त्वमसि सासहिः । (३,१८.५ ) उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥५॥ (३,१८.६ ) अभि तेऽधां सहमानामुप तेऽधां सहीयसीम् । (३,१८.६ ) मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥६॥ (३,१९.१ ) संशितं म इदं ब्रह्म संशितं वीर्यं बलम् । (३,१९.१ ) संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥१॥ (३,१९.२ ) समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम् । (३,१९.२ ) वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम् ॥२॥ (३,१९.३ ) नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् । (३,१९.३ ) क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥३॥ (३,१९.४ ) तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा उत । (३,१९.४ ) इन्द्रस्य वज्रात्तीक्ष्णीयांसो येषामस्मि पुरोहितः ॥४॥ (३,१९.५ ) एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि । (३,१९.५ ) एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः ॥५॥ (३,१९.६ ) उद्धर्षन्तां मघवन् वाजिनान्युद्वीराणां जयतामेतु घोषः । (३,१९.६ ) पृथग्घोषा उलुलयः केतुमन्त उदीरताम् । (३,१९.६ ) देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥६॥ (३,१९.७ ) प्रेता जयता नर उग्रा वः सन्तु बाहवः । (३,१९.७ ) तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः ॥७॥ (३,१९.८ ) अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । (३,१९.८ ) जय अमित्रान् प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन ॥८॥ (३,२०.१ ) अयं ते योनिरृत्वियो यतो जातो अरोचथाः । (३,२०.१ ) तं जानन्न् अग्न आ रोहाधा नो वर्धय रयिम् ॥१॥ (३,२०.२ ) अग्ने अछा वदेह नः प्रत्यङ्नः सुमना भव । (३,२०.२ ) प्र णो यछ विशां पते धनदा असि नस्त्वम् ॥२॥ (३,२०.३ ) प्र णो यछत्वर्यमा प्र भगः प्र बृहस्पतिः । (३,२०.३ ) प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे ॥३॥ (३,२०.४ ) सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे । (३,२०.४ ) आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥४॥ (३,२०.५ ) त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं वर्धय । (३,२०.५ ) त्वं नो देव दातवे रयिं दानाय चोदय ॥५॥ (३,२०.६ ) इन्द्रवायू उभाविह सुहवेह हवामहे । (३,२०.६ ) यथा नः सर्व इज्जनः संगत्यां सुमना असद्दानकामश्च नो भुवत्॥६॥ (३,२०.७ ) अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । (३,२०.७ ) वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥७॥ (३,२०.८ ) वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः । (३,२०.८ ) उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यछ ॥८॥ (३,२०.९ ) दुह्रां मे पञ्च प्रदिषो दुह्रामुर्वीर्यथाबलम् । (३,२०.९ ) प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥९॥ (३,२०.१० ) गोसनिं वाचमुदेयं वर्चसा माभ्युदिहि । (३,२०.१० ) आ रुन्धां सर्वतो वायुस्त्वष्टा पोषं दधातु मे ॥१०॥ (३,२१.१ ) ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु । (३,२१.१ ) य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥१॥ (३,२१.२ ) यः सोमे अन्तर्यो गोष्वन्तर्य आविष्टो वयःसु यो मृगेषु । (३,२१.२ ) य आविवेश द्विपदो यस्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥२॥ (३,२१.३ ) य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः । (३,२१.३ ) यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥३॥ (३,२१.४ ) यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः । (३,२१.४ ) यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥४॥ (३,२१.५ ) यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः । (३,२१.५ ) वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥५॥ (३,२१.६ ) उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । (३,२१.६ ) वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥६॥ (३,२१.७ ) दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति । (३,२१.७ ) ये दिक्ष्वन्तर्ये वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥७॥ (३,२१.८ ) हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम् । (३,२१.८ ) विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम् ॥८॥ (३,२१.९ ) शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः । (३,२१.९ ) अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम् ॥९॥ (३,२१.१० ) ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः । (३,२१.१० ) वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥१०॥ (३,२२.१ ) हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव । (३,२२.१ ) तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः ॥१॥ (३,२२.२ ) मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततु । (३,२२.२ ) देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥२॥ (३,२२.३ ) येन हस्ती वर्चसा संबभूव येन राजा मनुष्येस्वप्स्वन्तः । (३,२२.३ ) येन देवा देवतामग्र आयन् तेन मामद्य वर्चसाग्ने वर्चस्विनं कृणु ॥३॥ (३,२२.४ ) यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः । (३,२२.४ ) यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः । (३,२२.४ ) तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥४॥ (३,२२.५ ) यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते । (३,२२.५ ) तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥५॥ (३,२२.६ ) हस्ती मृगाणां सुषदामतिष्ठावान् बभूव हि । (३,२२.६ ) तस्य भगेन वर्चसाभि षिञ्चामि मामहम् ॥६॥ (३,२३.१ ) येन वेहद्बभूविथ नाशयामसि तत्त्वत्। (३,२३.१ ) इदं तदन्यत्र त्वदप दूरे नि दध्मसि ॥१॥ (३,२३.२ ) आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् । (३,२३.२ ) आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥२॥ (३,२३.३ ) पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् । (३,२३.३ ) भवासि पुत्राणां माता जातानां जनयाश्च यान् ॥३॥ (३,२३.४ ) यानि बद्राणि बीजान्यृषभा जनयन्ति च । (३,२३.४ ) तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥४॥ (३,२३.५ ) कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते । (३,२३.५ ) विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव ॥५॥ (३,२३.६ ) यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव । (३,२३.६ ) तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः ॥६॥ (३,२४.१ ) पयस्वतीरोषधयः पयस्वन् मामकं वचः । (३,२४.१ ) अथो पयस्वतीनामा भरेऽहं सहस्रशः ॥१॥ (३,२४.२ ) वेदाहं पयस्वन्तं चकार धान्यं बहु । (३,२४.२ ) संभृत्वा नाम यो देवस्तं वयं हवामहे योयो अयज्वनो गृहे ॥२॥ (३,२४.३ ) इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टयः । (३,२४.३ ) वृष्टे शापं नदीरिवेह स्फातिं समावहान् ॥३॥ (३,२४.४ ) उदुत्सं शतधारं सहस्रधारमक्षितम् । (३,२४.४ ) एवास्माकेदं धान्यं सहस्रधारमक्षितम् ॥४॥ (३,२४.५ ) शतहस्त समाहर सहस्रहस्त सं किर । (३,२४.५ ) कृतस्य कार्यस्य चेह स्फातिं समावह ॥५॥ (३,२४.६ ) तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्न्याः । (३,२४.६ ) तासां या स्फातिमत्तमा तया त्वाभि मृशामसि ॥६॥ (३,२४.७ ) उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते । (३,२४.७ ) ताविहा वहतां स्फातिं बहुं भूमानमक्षितम् ॥७॥ (३,२५.१ ) उत्तुदस्त्वोत्तुदतु मा धृथाः शयने स्वे । (३,२५.१ ) इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥१॥ (३,२५.२ ) आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम् । (३,२५.२ ) तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥२॥ (३,२५.३ ) या प्लीहानं शोषयति कामस्येषुः सुसंनता । (३,२५.३ ) प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥३॥ (३,२५.४ ) शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा । (३,२५.४ ) मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता ॥४॥ (३,२५.५ ) आजामि त्वाजन्या परि मातुरथो पितुः । (३,२५.५ ) यथा मम क्रतावसो मम चित्तमुपायसि ॥५॥ (३,२५.६ ) व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम् । (३,२५.६ ) अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥६॥ (३,२६.१ ) येऽस्यां स्थ प्राच्यां दिशि हेतयो नाम देवास्तेषां वो अग्निरिषवः । (३,२६.१ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥१॥ (३,२६.२ ) येऽस्यां स्थ दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां वः काम इषवः । (३,२६.२ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥२॥ (३,२६.३ ) येऽस्यां स्थ प्रतीच्यां दिशि वैराजा नाम देवास्तेषां व आप इषवः । (३,२६.३ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥३॥ (३,२६.४ ) येऽस्यां स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः । (३,२६.४ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥४॥ (३,२६.५ ) येऽस्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास्तेषां व ओषधीरिषवः । (३,२६.५ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥५॥ (३,२६.६ ) येऽस्यां स्थोर्ध्वायां दिश्यवस्वन्तो नाम देवास्तेषां वो बृहस्पतिरिषवः । (३,२६.६ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥६॥ (३,२७.१ ) प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः । (३,२७.१ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.१ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥१॥ (३,२७.२ ) दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः । (३,२७.२ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.२ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥२॥ (३,२७.३ ) प्रतीची दिग्वरुणोऽधिपतिः पृदाकू रक्षितान्नमिषवः । (३,२७.३ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.३ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥३॥ (३,२७.४ ) उदीची दिक्सोमोऽधिपतिः स्वजो रक्षिताशनिरिषवः । (३,२७.४ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.४ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥४॥ (३,२७.५ ) ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः । (३,२७.५ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.५ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥५॥ (३,२७.६ ) ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः । (३,२७.६ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.६ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥६॥ (३,२८.१ ) एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः । (३,२८.१ ) यत्र विजायते यमिन्यपर्तुः सा पशून् क्षिणाति रिफती रुशती ॥१॥ (३,२८.२ ) एषा पशून्त्सं क्षिणाति क्रव्याद्भूत्वा व्यद्वरी । (३,२८.२ ) उतैनां ब्रह्मणे दद्यात्तथा स्योना शिवा स्यात्॥२॥ (३,२८.३ ) शिवा भव पुरुषेभ्यो गोभ्यो अश्वेभ्यः शिवा । (३,२८.३ ) शिवास्मै सर्वस्मै क्षेत्राय शिवा न इहैधि ॥३॥ (३,२८.४ ) इह पुष्टिरिह रस इह सहस्रसातमा भव । (३,२८.४ ) पशून् यमिनि पोषय ॥४॥ (३,२८.५ ) यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः । (३,२८.५ ) तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥५॥ (३,२८.६ ) यत्रा सुहार्दां सुकृतामग्निहोत्रहुतां यत्र लोकः । (३,२८.६ ) तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥६॥ (३,२९.१ ) यद्राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः । (३,२९.१ ) अविस्तस्मात्प्र मुञ्चति दत्तः शितिपात्स्वधा ॥१॥ (३,२९.२ ) सर्वान् कामान् पूरयत्याभवन् प्रभवन् भवन् । (३,२९.२ ) आकूतिप्रोऽविर्दत्तः शितिपान्न् नोप दस्यति ॥२॥ (३,२९.३ ) यो ददाति शितिपादमविं लोकेन संमितम् । (३,२९.३ ) स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥३॥ (३,२९.४ ) पञ्चापूपं शितिपादमविं लोकेन संमितम् । (३,२९.४ ) प्रदातोप जीवति पितॄणां लोकेऽक्षितम् ॥४॥ (३,२९.५ ) पञ्चापूपं शितिपादमविं लोकेन संमितम् । (३,२९.५ ) प्रदातोप जीवति सूर्यामासयोरक्षितम् ॥५॥ (३,२९.६ ) इरेव नोप दस्यति समुद्र इव पयो महत्। (३,२९.६ ) देवौ सवासिनाविव शितिपान् नोप दस्यति ॥६॥ (३,२९.७ ) क इदं कस्मा अदात्कामः कामायादात्। (३,२९.७ ) कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश । (३,२९.७ ) कामेन त्वा प्रति गृह्नामि कामैतत्ते ॥७॥ (३,२९.८ ) भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्। (३,२९.८ ) माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥८॥ (३,३०.१ ) सहृदयं सांमनस्यमविद्वेषं कृणोमि वः । (३,३०.१ ) अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या ॥१॥ (३,३०.२ ) अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः । (३,३०.२ ) जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥२॥ (३,३०.३ ) मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा । (३,३०.३ ) सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया ॥३॥ (३,३०.४ ) येन देवा न वियन्ति नो च विद्विषते मिथः । (३,३०.४ ) तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥४॥ (३,३०.५ ) ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः । (३,३०.५ ) अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस्क्र्णोमि ॥५॥ (३,३०.६ ) समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि । (३,३०.६ ) सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः ॥६॥ (३,३०.७ ) सध्रीचीनान् वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान् । (३,३०.७ ) देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥७॥ (३,३१.१ ) वि देवा जरसावृतन् वि त्वमग्ने अरात्या । (३,३१.१ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१॥ (३,३१.२ ) व्यार्त्या पवमानो वि शक्रः पापकृत्यया । (३,३१.२ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥२॥ (३,३१.३ ) वि ग्राम्याः पशव आरण्यैर्व्यापस्तृष्णयासरन् । (३,३१.३ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥३॥ (३,३१.४ ) वी मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम् । (३,३१.४ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥४॥ (३,३१.५ ) त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति । (३,३१.५ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥५॥ (३,३१.६ ) अग्निः प्राणान्त्सं दधाति चन्द्रः प्राणेन संहितः । (३,३१.६ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥६॥ (३,३१.७ ) प्राणेन विश्वतोवीर्यं देवाः सूर्यं समैरयन् । (३,३१.७ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥७॥ (३,३१.८ ) आयुष्मतामायुष्कृतां प्राणेन जीव मा मृथाः । (३,३१.८ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥८॥ (३,३१.९ ) प्राणेन प्राणतां प्राणेहैव भव मा मृथाः । (३,३१.९ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥९॥ (३,३१.१० ) उदायुषा समायुषोदोषधीनां रसेन । (३,३१.१० ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१०॥ (३,३१.११ ) आ पर्जन्यस्य वृष्ट्योदस्थामामृता वयम् । (३,३१.११ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥११॥ (४,१.१ ) ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । (४,१.१ ) स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥ (४,१.२ ) इयं पित्र्या राष्ट्र्येत्वग्रे प्रथमाय जनुषे भुवनेष्ठाः । (४,१.२ ) तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे ॥२॥ (४,१.३ ) प्र यो जज्ञे विद्वान् अस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति । (४,१.३ ) ब्रह्म ब्रह्मण उज्जभार मध्यान् निचैरुच्चैः स्वधा अभि प्र तस्थौ ॥३॥ (४,१.४ ) स हि विदः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत्। (४,१.४ ) महान् मही अस्कभायद्वि जातो द्यां सद्म पार्थिवं च रजः ॥४॥ (४,१.५ ) स भुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्। (४,१.५ ) अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥५॥ (४,१.६ ) नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम । (४,१.६ ) एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन् नु ॥६॥ (४,१.७ ) योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात्। (४,१.७ ) त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान् ॥७॥ (४,२.१ ) य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । (४,२.१ ) योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥१॥ (४,२.२ ) यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव । (४,२.२ ) यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥२॥ (४,२.३ ) यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम् । (४,२.३ ) यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥३॥ (४,२.४ ) यस्य द्यौरुर्वी पृथिवी च मही यस्याद उर्वन्तरिक्षम् । (४,२.४ ) यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम ॥४॥ (४,२.५ ) यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः । (४,२.५ ) इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥५॥ (४,२.६ ) आपो अग्रे विश्वमावन् गर्भं दधाना अमृता ऋतज्ञाः । (४,२.६ ) यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम ॥६॥ (४,२.७ ) हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। (४,२.७ ) स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम ॥७॥ (४,२.८ ) आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन् । (४,२.८ ) तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम ॥८॥ (४,३.१ ) उदितस्त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः । (४,३.१ ) हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः ॥१॥ (४,३.२ ) परेणैतु पथा वृकः परमेणोत तस्करः । (४,३.२ ) परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥२॥ (४,३.३ ) अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि । (४,३.३ ) आत्सर्वान् विंशतिं नखान् ॥३॥ (४,३.४ ) व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि । (४,३.४ ) आदु ष्टेनमथो अहिं यातुधानमथो वृकम् ॥४॥ (४,३.५ ) यो अद्य स्तेन आयति स संपिष्टो अपायति । (४,३.५ ) पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥५॥ (४,३.६ ) मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः । (४,३.६ ) निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः ॥६॥ (४,३.७ ) यत्संयमो न वि यमो वि यमो यन् न संयमः । (४,३.७ ) इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम् ॥७॥ (४,४.१ ) यां त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे । (४,४.१ ) तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥१॥ (४,४.२ ) उदुषा उदु सूर्य उदिदं मामकं वचः । (४,४.२ ) उदेजतु प्रजापतिर्वृषा शुष्मेण वाजिना ॥२॥ (४,४.३ ) यथा स्म ते विरोहतोऽभितप्तमिवानति । (४,४.३ ) ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः ॥३॥ (४,४.४ ) उच्छुष्मौषधीनां सारा ऋषभाणाम् । (४,४.४ ) सं पुंसामिन्द्र वृष्ण्यमस्मिन् धेहि तनूवशिन् ॥४॥ (४,४.५ ) अपां रसः प्रथमजोऽथो वनस्पतीनाम् । (४,४.५ ) उत सोमस्य भ्रातास्युतार्शमसि वृष्ण्यम् ॥५॥ (४,४.६ ) अद्याग्ने अद्य सवितरद्य देवि सरस्वति । (४,४.६ ) अद्यास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥६॥ (४,४.७ ) आहं तनोमि ते पसो अधि ज्यामिव धन्वनि । (४,४.७ ) क्रमस्वर्श इव रोहितमनवग्लायता सदा ॥७॥ (४,४.८ ) अश्वस्याश्वतरस्याजस्य पेत्वस्य च । (४,४.८ ) अथ ऋषभस्य ये वाजास्तान् अस्मिन् धेहि तनूवशिन् ॥८॥ (४,५.१ ) सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्। (४,५.१ ) तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥१॥ (४,५.२ ) न भूमिं वातो अति वाति नाति पश्यति कश्चन । (४,५.२ ) स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन् ॥२॥ (४,५.३ ) प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः । (४,५.३ ) स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि ॥३॥ (४,५.४ ) एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् । (४,५.४ ) अङ्गान्यजग्रभं सर्वा रात्रीणामतिशर्वरे ॥४॥ (४,५.५ ) य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति । (४,५.५ ) तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा ॥५॥ (४,५.६ ) स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः । (४,५.६ ) स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ॥६॥ (४,५.७ ) स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् । (४,५.७ ) ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥७॥ (४,६.१ ) ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः । (४,६.१ ) स सोमं प्रथमः पपौ स चकारारसं विषम् ॥१॥ (४,६.२ ) यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे । (४,६.२ ) वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥२॥ (४,६.३ ) सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत्। (४,६.३ ) नामीमदो नारूरुप उतास्मा अभवः पितुः ॥३॥ (४,६.४ ) यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः । (४,६.४ ) अपस्कम्भस्य शल्यान् निरवोचमहं विषम् ॥४॥ (४,६.५ ) शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः । (४,६.५ ) अपाष्ठाच्छृङ्गात्कुल्मलान् निरवोचमहं विषम् ॥५॥ (४,६.६ ) अरसस्त इषो शल्योऽथो ते अरसं विषम् । (४,६.६ ) उतारसस्य वृक्षस्य धनुष्टे अरसारसम् ॥६॥ (४,६.७ ) ये अपीषन् ये अदिहन् य आस्यन् ये अवासृजन् । (४,६.७ ) सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥७॥ (४,६.८ ) वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे । (४,६.८ ) वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥८॥ (४,७.१ ) वारिदं वारयातै वरणावत्यामधि । (४,७.१ ) तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥१॥ (४,७.२ ) अरसं प्राच्यं विषमरसं यदुदीच्यम् । (४,७.२ ) अथेदमधराच्यं करम्भेण वि कल्पते ॥२॥ (४,७.३ ) करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम् । (४,७.३ ) क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः ॥३॥ (४,७.४ ) वि ते मदं मदावति शरमिव पातयामसि । (४,७.४ ) प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि ॥४॥ (४,७.५ ) परि ग्राममिवाचितं वचसा स्थापयामसि । (४,७.५ ) तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः ॥५॥ (४,७.६ ) पवस्तैस्त्वा पर्यक्रीणन् दूर्शेभिरजिनैरुत । (४,७.६ ) प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः ॥६॥ (४,७.७ ) अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे । (४,७.७ ) वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥७॥ (४,८.१ ) भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव । (४,८.१ ) तस्य मृत्युश्चरति राजसूयं स राजा अनु मन्यतामिदम् ॥१॥ (४,८.२ ) अभि प्रेहि माप वेन उग्रश्चेत्ता सपत्नहा । (४,८.२ ) आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ॥२॥ (४,८.३ ) आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश्चरति स्वरोचिः । (४,८.३ ) महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥३॥ (४,८.४ ) व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः । (४,८.४ ) विशस्त्वा सर्वा वाञ्छन्त्वापो दिव्याः पयस्वतीः ॥४॥ (४,८.५ ) या आपो दिव्याः पयसा मदन्त्यन्तरिक्ष उत वा पृथिव्याम् । (४,८.५ ) तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥५॥ (४,८.६ ) अभि त्वा वर्चसासिचन्न् आपो दिव्याः पयस्वतीः । (४,८.६ ) यथासो मित्रवर्धनस्तथा त्वा सविता करत्॥६॥ (४,८.७ ) एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय । (४,८.७ ) समुद्रं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्तः ॥७॥ (४,९.१ ) एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम् । (४,९.१ ) विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥१॥ (४,९.२ ) परिपाणं पुरुषाणां परिपाणं गवामसि । (४,९.२ ) अश्वानामर्वतां परिपाणाय तस्थिषे ॥२॥ (४,९.३ ) उतासि परिपाणं यातुजम्भनमाञ्जन । (४,९.३ ) उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥३॥ (४,९.४ ) यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः । (४,९.४ ) ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥४॥ (४,९.५ ) नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् । (४,९.५ ) नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥५॥ (४,९.६ ) असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत । (४,९.६ ) दुर्हार्दश्चक्षुषो घोरात्तस्मान् नः पाह्याञ्जन ॥६॥ (४,९.७ ) इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम् । (४,९.७ ) सनेयमश्वं गामहमात्मानं तव पूरुष ॥७॥ (४,९.८ ) त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः । (४,९.८ ) वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता ॥८॥ (४,९.९ ) यदाञ्जनं त्रैककुदं जातं हिमवतस्परि । (४,९.९ ) यातूंश्च सर्वाञ्जम्भयत्सर्वाश्च यातुधान्यः ॥९॥ (४,९.१० ) यदि वासि त्रैककुदं यदि यामुनमुच्यसे । (४,९.१० ) उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन ॥१०॥ (४,१०.१ ) वाताज्जातो अन्तरिक्षाद्विद्युतो ज्योतिषस्परि । (४,१०.१ ) स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥१॥ (४,१०.२ ) यो अग्रतो रोचनानां समुद्रादधि जज्ञिषे । (४,१०.२ ) शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे ॥२॥ (४,१०.३ ) शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः । (४,१०.३ ) शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥३॥ (४,१०.४ ) दिवि जातः समुद्रजः सिन्धुतस्पर्याभृतः । (४,१०.४ ) स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः ॥४॥ (४,१०.५ ) समुद्राज्जातो मणिर्वृत्राज्जातो दिवाकरः । (४,१०.५ ) सो अस्मान्त्सर्वतः पातु हेत्या देवासुरेभ्यः ॥५॥ (४,१०.६ ) हिरण्यानामेकोऽसि सोमात्त्वमधि जज्ञिषे । (४,१०.६ ) रथे त्वमसि दर्शत इषुधौ रोचनस्त्वं प्र ण आयूंषि तारिषत्॥६॥ (४,१०.७ ) देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः । (४,१०.७ ) तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस्त्वाभि रक्षतु ॥७॥ (४,११.१ ) अनड्वान् दाधार पृथिवीमुत द्यामनड्वान् दाधारोर्वन्तरिक्षम् । (४,११.१ ) अनड्वान् दाधार प्रदिशः षडुर्वीरनड्वान् विश्वं भुवनमा विवेश ॥१॥ (४,११.२ ) अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः । (४,११.२ ) भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि ॥२॥ (४,११.३ ) इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः । (४,११.३ ) सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥३॥ (४,११.४ ) अनड्वान् दुहे सुकृतस्य लोक ऐनं प्याययति पवमानः पुरस्तात्। (४,११.४ ) पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ॥४॥ (४,११.५ ) यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता । (४,११.५ ) यो विश्वजिद्विश्वभृद्विश्वकर्मा घर्मं नो ब्रूत यतमश्चतुष्पात्॥५॥ (४,११.६ ) येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम् । (४,११.६ ) तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥६॥ (४,११.७ ) इन्द्रो रूपेणाग्निर्वहेन प्रजापतिः परमेष्ठी विराट्। (४,११.७ ) विश्वानरे अक्रमत वैश्वानरे अक्रमतानदुह्यक्रमत । (४,११.७ ) सोऽदृंहयत सोऽधारयत ॥७॥ (४,११.८ ) मध्यमेतदनडुहो यत्रैष वह आहितः । (४,११.८ ) एतावदस्य प्राचीनं यावान् प्रत्यङ्समाहितः ॥८॥ (४,११.९ ) यो वेदानदुहो दोहान् सप्तानुपदस्वतः । (४,११.९ ) प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥९॥ (४,११.१० ) पद्भिः सेदिमवक्रामन्न् इरां जङ्घाभिरुत्खिदन् । (४,११.१० ) स्रमेणानड्वान् कीलालं कीनाशश्चाभि गछतः ॥१०॥ (४,११.११ ) द्वादश वा एता रात्रीर्व्रत्या आहुः प्रजापतेः । (४,११.११ ) तत्रोप ब्रह्म यो वेद तद्वा अनडुहो व्रतम् ॥११॥ (४,११.१२ ) दुहे सायं दुहे प्रातर्दुहे मध्यंदिनं परि । (४,११.१२ ) दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः ॥१२॥ (४,१२.१ ) रोहण्यसि रोहण्यस्थ्नश्छिन्नस्य रोहणी । (४,१२.१ ) रोहयेदमरुन्धति ॥१॥ (४,१२.२ ) यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि । (४,१२.२ ) धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥२॥ (४,१२.३ ) सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः । (४,१२.३ ) सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥३॥ (४,१२.४ ) मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु । (४,१२.४ ) असृक्ते अस्थि रोहतु मांसं मांसेन रोहतु ॥४॥ (४,१२.५ ) लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् । (४,१२.५ ) असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥५॥ (४,१२.६ ) स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः । (४,१२.६ ) सुपविः सुनाभिः प्रति तिष्ठोर्ध्वः ॥६॥ (४,१२.७ ) यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान । (४,१२.७ ) ऋभू रथस्येवाङ्गानि सं दधत्परुषा परुः ॥७॥ (४,१३.१ ) उत देवा अवहितं देवा उन् नयथा पुनः । (४,१३.१ ) उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥१॥ (४,१३.२ ) द्वाविमौ वातौ वात आ सिन्धोरा परावतः । (४,१३.२ ) दक्षं ते अन्य आवातु व्यन्यो वातु यद्रपः ॥२॥ (४,१३.३ ) आ वात वाहि भेषजं वि वात वाहि यद्रपः । (४,१३.३ ) त्वं हि विश्वभेषज देवानां दूत ईयसे ॥३॥ (४,१३.४ ) त्रायन्तामिमं देवास्त्रायन्तां मरुतां गणाः । (४,१३.४ ) त्रायन्तां विश्वा भूतानि यथायमरपा असत्॥४॥ (४,१३.५ ) आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः । (४,१३.५ ) दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते ॥५॥ (४,१३.६ ) अयं मे हस्तो भगवान् अयं मे भगवत्तरः । (४,१३.६ ) अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥६॥ (४,१३.७ ) हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । (४,१३.७ ) अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि ॥७॥ (४,१४.१ ) अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे । (४,१४.१ ) तेन देवा देवतामग्रा आयन् तेन रोहान् रुरुहुर्मेध्यासः ॥१॥ (४,१४.२ ) क्रमध्वमग्निना नाकमुख्यान् हस्तेषु बिभ्रतः । (४,१४.२ ) दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥२॥ (४,१४.३ ) पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् । (४,१४.३ ) दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम् ॥३॥ (४,१४.४ ) स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी । (४,१४.४ ) यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥४॥ (४,१४.५ ) अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषानाम् । (४,१४.५ ) इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥५॥ (४,१४.६ ) अजमनज्मि पयसा घृतेन दिव्यं सुपर्नं पयसं बृहन्तम् । (४,१४.६ ) तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥६॥ (४,१४.७ ) पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम् । (४,१४.७ ) प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥७॥ (४,१४.८ ) प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम् । (४,१४.८ ) ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य ॥८॥ (४,१४.९ ) शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम् । (४,१४.९ ) स उत्तिस्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु ॥९॥ (४,१५.१ ) समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु । (४,१५.१ ) महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥१॥ (४,१५.२ ) समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम् । (४,१५.२ ) वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥२॥ (४,१५.३ ) समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम् । (४,१५.३ ) वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥३॥ (४,१५.४ ) गणास्त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक्। (४,१५.४ ) सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीमनु ॥४॥ (४,१५.५ ) उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ । (४,१५.५ ) महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥५॥ (४,१५.६ ) अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि । (४,१५.६ ) त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम् ॥६॥ (४,१५.७ ) सं वोऽवन्तु सुदानव उत्सा अजगरा उत । (४,१५.७ ) मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु ॥७॥ (४,१५.८ ) आशामाशां वि द्योततां वाता वान्तु दिशोदिशः । (४,१५.८ ) मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु ॥८॥ (४,१५.९ ) आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत । (४,१५.९ ) मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु ॥९॥ (४,१५.१० ) अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव । (४,१५.१० ) स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥१०॥ (४,१५.११ ) प्रजापतिः सलिलादा समुद्रादाप ईरयन्न् उदधिमर्दयाति । (४,१५.११ ) प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वान् एतेन स्तनयित्नुनेहि ॥११॥ (४,१५.१२ ) अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज । (४,१५.१२ ) वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥१२॥ (४,१५.१३ ) संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । (४,१५.१३ ) वाचं पर्जन्यजिन्वितां प्र मण्दूका अवादिषुः ॥१३॥ (४,१५.१४ ) उपप्रवद मण्डूकि वर्षमा वद तादुरि । (४,१५.१४ ) मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥१४॥ (४,१५.१५ ) खण्वखा३ खैमखा३ मध्ये तदुरि । (४,१५.१५ ) वर्षं वनुध्वं पितरो मरुतां मन इछत ॥१५॥ (४,१५.१६ ) महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः । (४,१५.१६ ) तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥१६॥ (४,१६.१ ) बृहन्न् एषामधिष्ठाता अन्तिकादिव पश्यति । (४,१६.१ ) य स्तायन् मन्यते चरन्त्सर्वं देवा इदं विदुः ॥१॥ (४,१६.२ ) यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम् । (४,१६.२ ) द्वौ संनिषद्य यन् मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥२॥ (४,१६.३ ) उतेयं भूमिर्वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरेअन्ता । (४,१६.३ ) उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः ॥३॥ (४,१६.४ ) उत यो द्यामतिसर्पात्परस्तान् न स मुच्यातै वरुणस्य राज्ञः । (४,१६.४ ) दिव स्पशः प्र चरन्तीदमस्य सहस्राक्षा अति पश्यन्ति भूमिम् ॥४॥ (४,१६.५ ) सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात्। (४,१६.५ ) संख्याता अस्य निमिषो जनानामक्षान् इव श्वघ्नी नि मिनोति तानि ॥५॥ (४,१६.६ ) ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः । (४,१६.६ ) छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु ॥६॥ (४,१६.७ ) शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः । (४,१६.७ ) आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः ॥७॥ (४,१६.८ ) यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो । (४,१६.८ ) यो दैवो वरुणो यश्च मानुषः ॥८॥ (४,१६.९ ) तैस्त्वा सर्वैरभि ष्यामि पाशैरसावामुष्यायणामुष्याः पुत्र । (४,१६.९ ) तान् उ ते सर्वान् अनुसंदिशामि ॥९॥ (४,१७.१ ) ईशाणां त्वा भेषजानामुज्जेष आ रभामहे । (४,१७.१ ) चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा ॥१॥ (४,१७.२ ) सत्यजितं शपथयावनीं सहमानां पुनःसराम् । (४,१७.२ ) सर्वाः समह्व्योषधीरितो नः पारयादिति ॥२॥ (४,१७.३ ) या शशाप शपनेन याघं मूरमादधे । (४,१७.३ ) या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥ (४,१७.४ ) यां ते चक्रुरामे पात्रे यां चक्रुर्नीललोहिते । (४,१७.४ ) आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि ॥४॥ (४,१७.५ ) दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः । (४,१७.५ ) दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥५॥ (४,१७.६ ) क्षुधामारं तृष्णामारमगोतामनपत्यताम् । (४,१७.६ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥६॥ (४,१७.७ ) तृष्णामारं क्षुधामारमथो अक्षपराजयम् । (४,१७.७ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥७॥ (४,१७.८ ) अपामार्ग ओषधीनां सर्वासामेक इद्वशी । (४,१७.८ ) तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥८॥ (४,१८.१ ) समं ज्योतिः सूर्येणाह्ना रात्री समावती । (४,१८.१ ) कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः ॥१॥ (४,१८.२ ) यो देवाः कृत्यां कृत्वा हरादविदुषो गृहम् । (४,१८.२ ) वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम् ॥२॥ (४,१८.३ ) अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति । (४,१८.३ ) अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति ॥३॥ (४,१८.४ ) सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् । (४,१८.४ ) प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥४॥ (४,१८.५ ) अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् । (४,१८.५ ) यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥५॥ (४,१८.६ ) यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् । (४,१८.६ ) चकार भद्रमस्मभ्यमात्मने तपनं तु सः ॥६॥ (४,१८.७ ) अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः । (४,१८.७ ) अपाह यातुधानीरप सर्वा अराय्यः ॥७॥ (४,१८.८ ) अपमृज्य यातुधानान् अप सर्वा अराय्यः । (४,१८.८ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥८॥ (४,१९.१ ) उतो अस्यबन्धुकृदुतो असि नु जामिकृत्। (४,१९.१ ) उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम् ॥१॥ (४,१९.२ ) ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन । (४,१९.२ ) सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे ॥२॥ (४,१९.३ ) अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन् । (४,१९.३ ) उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥३॥ (४,१९.४ ) यददो देवा असुरांस्त्वयाग्रे निरकुर्वत । (४,१९.४ ) ततस्त्वमध्योषधेऽपामार्गो अजायथाः ॥४॥ (४,१९.५ ) विभिन्दती शतशाखा विभिन्दन् नाम ते पिता । (४,१९.५ ) प्रत्यग्वि भिन्धि त्वं तं यो अस्मामभिदासति ॥५॥ (४,१९.६ ) असद्भूम्याः समभवत्तद्यामेति महद्व्यचः । (४,१९.६ ) तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृछतु ॥६॥ (४,१९.७ ) प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम् । (४,१९.७ ) सर्वान् मच्छपथामधि वरीयो यावया वधम् ॥७॥ (४,१९.८ ) शतेन मा परि पाहि सहस्रेणाभि रक्षा मा । (४,१९.८ ) इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत्॥८॥ (४,२०.१ ) आ पश्यति प्रति पश्यति परा पश्यति पश्यति । (४,२०.१ ) दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति ॥१॥ (४,२०.२ ) तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशाः पृथक्। (४,२०.२ ) त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे ॥२॥ (४,२०.३ ) दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका । (४,२०.३ ) सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥३॥ (४,२०.४ ) तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्। (४,२०.४ ) तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥४॥ (४,२०.५ ) आविष्कृणुष्व रूपानि मात्मानमप गूहथाः । (४,२०.५ ) अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥५॥ (४,२०.६ ) दर्शय मा यातुधानान् दर्शय यातुधान्यः । (४,२०.६ ) पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे ॥६॥ (४,२०.७ ) कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः । (४,२०.७ ) वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥७॥ (४,२०.८ ) उदग्रभं परिपाणाद्यातुधानं किमीदिनम् । (४,२०.८ ) तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम् ॥८॥ (४,२०.९ ) यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति । (४,२०.९ ) भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥९॥ (४,२१.१ ) आ गावो अग्मन्न् उत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे । (४,२१.१ ) प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥१॥ (४,२१.२ ) इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति । (४,२१.२ ) भूयोभूयो रयिमिदस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥ (४,२१.३ ) न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति । (४,२१.३ ) देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥३॥ (४,२१.४ ) न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि । (४,२१.४ ) उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥४॥ (४,२१.५ ) गावो भगो गाव इन्द्रो म इछाद्गाव सोमस्य प्रथमस्य भक्षः । (४,२१.५ ) इमा या गावः स जनास इन्द्र इछामि हृदा मनसा चिदिन्द्रम् ॥५॥ (४,२१.६ ) यूयं गावो मेदयथ कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् । (४,२१.६ ) भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥६॥ (४,२१.७ ) प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । (४,२१.७ ) मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥७॥ (४,२२.१ ) इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् । (४,२२.१ ) निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु ॥१॥ (४,२२.२ ) एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य । (४,२२.२ ) वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥२॥ (४,२२.३ ) अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा । (४,२२.३ ) अस्मिन्न् इन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥३॥ (४,२२.४ ) अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू । (४,२२.४ ) अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम् ॥४॥ (४,२२.५ ) युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते । (४,२२.५ ) यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥५॥ (४,२२.६ ) उत्तरस्त्वमधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस्ते । (४,२२.६ ) एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि ॥६॥ (४,२२.७ ) सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून् । (४,२२.७ ) एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि ॥७॥ (४,२३.१ ) अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते । (४,२३.१ ) विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥१॥ (४,२३.२ ) यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् । (४,२३.२ ) एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः ॥२॥ (४,२३.३ ) यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे । (४,२३.३ ) रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥३॥ (४,२३.४ ) सुजातं जातवेदसमग्निं वैश्वानरं विभुम् । (४,२३.४ ) हव्यवाहं हवामहे स नो मुञ्चत्वंहसः ॥४॥ (४,२३.५ ) येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः । (४,२३.५ ) येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥५॥ (४,२३.६ ) येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् । (४,२३.६ ) येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः ॥६॥ (४,२३.७ ) यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम् । (४,२३.७ ) स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥ (४,२४.१ ) इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः । (४,२४.१ ) यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥१॥ (४,२४.२ ) य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज । (४,२४.२ ) येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः ॥२॥ (४,२४.३ ) यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम् । (४,२४.३ ) यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥३॥ (४,२४.४ ) यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे । (४,२४.४ ) यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥४॥ (४,२४.५ ) यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ । (४,२४.५ ) यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्वंहसः ॥५॥ (४,२४.६ ) यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम् । (४,२४.६ ) येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः ॥६॥ (४,२४.७ ) यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि । (४,२४.७ ) स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥ (४,२५.१ ) वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः । (४,२५.१ ) यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥१॥ (४,२५.२ ) ययोः संख्याता वरिमा पार्हिवानि याभ्यां रजो युपितमन्तरिक्षे । (४,२५.२ ) ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः ॥२॥ (४,२५.३ ) तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो । (४,२५.३ ) युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥३॥ (४,२५.४ ) अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम् । (४,२५.४ ) सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः ॥४॥ (४,२५.५ ) रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम् । (४,२५.५ ) अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः ॥५॥ (४,२५.६ ) प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः । (४,२५.६ ) अर्वाग्वामस्य प्रवतो नि यछतं तौ नो मुञ्चतमंहसः ॥६॥ (४,२५.७ ) उप श्रेष्ठा न आशिषो देवयोर्धामन्न् अस्थिरन् । (४,२५.७ ) स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चन्त्वंहसः ॥७॥ (४,२६.१ ) मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि । (४,२६.१ ) प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥१॥ (४,२६.२ ) प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची । (४,२६.२ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥२॥ (४,२६.३ ) असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये । (४,२६.३ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥३॥ (४,२६.४ ) ये अमृतं बिभृथो ये हवींषि ये स्रोत्या बिभृथो ये मनुष्यान् । (४,२६.४ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥४॥ (४,२६.५ ) ये उस्रिया बिभृथो ये वनस्पतीन् ययोर्वां विश्वा भुवनान्यन्तः । (४,२६.५ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥५॥ (४,२६.६ ) ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति । (४,२६.६ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥६॥ (४,२६.७ ) यन् मेदमभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात्। (४,२६.७ ) स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥७॥ (४,२७.१ ) मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु । (४,२७.१ ) आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्वंहसः ॥१॥ (४,२७.२ ) उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु । (४,२७.२ ) पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥२॥ (४,२७.३ ) पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ । (४,२७.३ ) शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥३॥ (४,२७.४ ) अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति । (४,२७.४ ) ये अद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः ॥४॥ (४,२७.५ ) ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति । (४,२७.५ ) ये अद्भिरीशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः ॥५॥ (४,२७.६ ) यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार । (४,२७.६ ) यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ॥६॥ (४,२७.७ ) तिग्ममनीकं विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् । (४,२७.७ ) स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥७॥ (४,२८.१ ) भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते । (४,२८.१ ) यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥१॥ (४,२८.२ ) ययोरभ्यभ्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ । (४,२८.२ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥२॥ (४,२८.३ ) सहस्राक्षौ वृत्रहना हुवेहं दूरेगव्यूती स्तुवन्न् एम्युग्रौ । (४,२८.३ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥३॥ (४,२८.४ ) यावारेभाथे बहु साकमग्रे प्र चेदस्राष्ट्रमभिभां जनेषु । (४,२८.४ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥४॥ (४,२८.५ ) ययोर्वधान् नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु । (४,२८.५ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥५॥ (४,२८.६ ) यः कृत्याकृन् मूलकृद्यातुधानो नि तस्मिन् धत्तं वज्रमुग्रौ । (४,२८.६ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥६॥ (४,२८.७ ) अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी । (४,२८.७ ) स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥ (४,२९.१ ) मन्वे वां मित्रावरुणावृतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे । (४,२९.१ ) प्र सत्यावानमवथो भरेषु तौ नो मुञ्चतमंहसः ॥१॥ (४,२९.२ ) सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानमवथो भरेषु । (४,२९.२ ) यौ गछथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतमंहसः ॥२॥ (४,२९.३ ) यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम् । (४,२९.३ ) यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥३॥ (४,२९.४ ) यौ श्यावाश्वमवथो वाध्र्यश्वं मित्रावरुणा पुरुमीढमत्त्रिम् । (४,२९.४ ) यौ विमदमवथो सप्तवध्रिं तौ नो मुञ्चतमंहसः ॥४॥ (४,२९.५ ) यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम् । (४,२९.५ ) यौ कक्षीवन्तमवथो प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥५॥ (४,२९.६ ) यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ । (४,२९.६ ) यौ गोतममवथो प्रोत मुग्दलं तौ नो मुञ्चतमंहसः ॥६॥ (४,२९.७ ) ययो रथः सत्यवर्त्म र्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् । (४,२९.७ ) स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥ (४,३०.१ ) अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । (४,३०.१ ) अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥ (४,३०.२ ) अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । (४,३०.२ ) तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥ (४,३०.३ ) अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् । (४,३०.३ ) यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥ (४,३०.४ ) मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् । (४,३०.४ ) अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥ (४,३०.५ ) अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । (४,३०.५ ) अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥ (४,३०.६ ) अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । (४,३०.६ ) अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥ (४,३०.७ ) अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे । (४,३०.७ ) ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥ (४,३०.८ ) अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा । (४,३०.८ ) परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥ (४,३१.१ ) त्वया मन्यो सरथमारुजन्तो हर्षमाणा हृषितासो मरुत्वन् । (४,३१.१ ) तिग्मेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ॥१॥ (४,३१.२ ) अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि । (४,३१.२ ) हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥२॥ (४,३१.३ ) सहस्व मन्यो अभिमातिमस्मै रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् । (४,३१.३ ) उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयासा एकज त्वम् ॥३॥ (४,३१.४ ) एको बहूनामसि मन्य ईडिता विशंविशं युद्धाय सं शिशाधि । (४,३१.४ ) अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्मसि ॥४॥ (४,३१.५ ) विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह । (४,३१.५ ) प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥५॥ (४,३१.६ ) आभूत्या सहजा वज्र सायक सहो बिभर्षि सहभूत उत्तरम् । (४,३१.६ ) क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥६॥ (४,३१.७ ) संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः । (४,३१.७ ) भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥७॥ (४,३२.१ ) यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक्। (४,३२.१ ) साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥१॥ (४,३२.२ ) मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः । (४,३२.२ ) मन्युं विश ईडते मानुषीर्याः पहि नो मन्यो तपसा सजोषाः ॥२॥ (४,३२.३ ) अभीहि मन्यो तवसस्तवीयान् तपसा युजा वि जहि शत्रून् । (४,३२.३ ) अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥३॥ (४,३२.४ ) त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः । (४,३२.४ ) विश्वचर्षणिः सहुरिः सहीयान् अस्मास्वोजः पृतनासु धेहि ॥४॥ (४,३२.५ ) अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । (४,३२.५ ) तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि ॥५॥ (४,३२.६ ) अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन् । (४,३२.६ ) मन्यो वज्रिन्न् अभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥६॥ (४,३२.७ ) अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि । (४,३२.७ ) जुहोमि ते धरुणं मध्वो अग्रमुभावुपांशु प्रथमा पिबाव ॥७॥ (४,३३.१ ) अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् । (४,३३.१ ) अप नः शोशुचदघम् ॥१॥ (४,३३.२ ) सुक्षेत्रिया सुगातुया वसूया च यजामहे । (४,३३.२ ) अप नः शोशुचदघम् ॥२॥ (४,३३.३ ) प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः । (४,३३.३ ) अप नः शोशुचदघम् ॥३॥ (४,३३.४ ) प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् । (४,३३.४ ) अप नः शोशुचदघम् ॥४॥ (४,३३.५ ) प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः । (४,३३.५ ) अप नः शोशुचदघम् ॥५॥ (४,३३.६ ) त्वं हि विश्वतोमुख विश्वतः परिभूरसि । (४,३३.६ ) अप नः शोशुचदघम् ॥६॥ (४,३३.७ ) द्विषो नो विश्वतोमुखाति नावेव पारय । (४,३३.७ ) अप नः शोशुचदघम् ॥७॥ (४,३३.८ ) स नः सिन्धुमिव नावाति पर्ष स्वस्तये । (४,३३.८ ) अप नः शोशुचदघम् ॥८॥ (४,३४.१ ) ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य । (४,३४.१ ) छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥१॥ (४,३४.२ ) अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम् । (४,३४.२ ) नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥२॥ (४,३४.३ ) विष्टारिणमोदनं ये पचन्ति नैनान् अवर्तिः सचते कदा चन । (४,३४.३ ) आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥३॥ (४,३४.४ ) विष्टारिणमोदनं ये पचन्ति नैनान् यमः परि मुष्णाति रेतः । (४,३४.४ ) रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति ॥४॥ (४,३४.५ ) एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश । (४,३४.५ ) आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली । (४,३४.५ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥५॥ (४,३४.६ ) घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना । (४,३४.६ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥६॥ (४,३४.७ ) चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्नामुदकेन दध्ना । (४,३४.७ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥७॥ (४,३४.८ ) इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम् । (४,३४.८ ) स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥८॥ (४,३५.१ ) यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्। (४,३५.१ ) यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥१॥ (४,३५.२ ) येनातरन् भूतकृतोऽति मृत्युं यमन्वविन्दन् तपसा श्रमेण । (४,३५.२ ) यं पपाच ब्रह्मणे ब्रह्म पूर्वं तेनौदनेनाति तराणि मृत्युम् ॥२॥ (४,३५.३ ) यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन । (४,३५.३ ) यो अस्तभ्नाद्दिवमूर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥३॥ (४,३५.४ ) यस्मान् मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः । (४,३५.४ ) अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥४॥ (४,३५.५ ) यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति । (४,३५.५ ) ज्योतिष्मतीः प्रदिशो यस्य सर्वास्तेनौदनेनाति तराणि मृत्युम् ॥५॥ (४,३५.६ ) यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव । (४,३५.६ ) यस्मिन् वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम् ॥६॥ (४,३५.७ ) अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु । (४,३५.७ ) ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥७॥ (४,३६.१ ) तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा । (४,३६.१ ) यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात्॥१॥ (४,३६.२ ) यो नो दिप्साददिप्सतो दिप्सतो यश्च दिप्सति । (४,३६.२ ) वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम् ॥२॥ (४,३६.३ ) य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये । (४,३६.३ ) क्रव्यादो अन्यान् दिप्सतः सर्वांस्तान्त्सहसा सहे ॥३॥ (४,३६.४ ) सहे पिशाचान्त्सहसैषां द्रविणं ददे । (४,३६.४ ) सर्वान् दुरस्यतो हन्मि सं म आकूतिरृध्यताम् ॥४॥ (४,३६.५ ) ये देवास्तेन हासन्ते सूर्येण मिमते जवम् । (४,३६.५ ) नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे ॥५॥ (४,३६.६ ) तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव । (४,३६.६ ) श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥६॥ (४,३६.७ ) न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः । (४,३६.७ ) पिशाचास्तस्मान् नश्यन्ति यमहं ग्राममाविशे ॥७॥ (४,३६.८ ) यं ग्राममाविशत इदमुग्रं सहो मम । (४,३६.८ ) पिशाचास्तस्मान् नश्यन्ति न पापमुप जानते ॥८॥ (४,३६.९ ) ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव । (४,३६.९ ) तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव ॥९॥ (४,३६.१० ) अभि तं निरृतिर्धत्तामश्वमिव अश्वाभिधान्या । (४,३६.१० ) मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते ॥१०॥ (४,३७.१ ) त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे । (४,३७.१ ) त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः ॥१॥ (४,३७.२ ) त्वया वयमप्सरसो गन्धर्वांस्चातयामहे । (४,३७.२ ) अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥२॥ (४,३७.३ ) नदीं यन्त्वप्सरसोऽपां तारमवश्वसम् । (४,३७.३ ) गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी । (४,३७.३ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥३॥ (४,३७.४ ) यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः । (४,३७.४ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥४॥ (४,३७.५ ) यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति । (४,३७.५ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥५॥ (४,३७.६ ) एयमगन्न् ओषधीनां वीरुधां वीर्यावती । (४,३७.६ ) अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥६॥ (४,३७.७ ) आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः । (४,३७.७ ) भिनद्मि मुष्कावपि यामि शेपः ॥७॥ (४,३७.८ ) भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मयीः । (४,३७.८ ) ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥८॥ (४,३७.९ ) भीमा इन्द्रस्य हेतयः शतमृष्टीर्हिरण्ययीः । (४,३७.९ ) ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥९॥ (४,३७.१० ) अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् । (४,३७.१० ) पिशाचान्त्सर्वान् ओषधे प्र मृणीहि सहस्व च ॥१०॥ (४,३७.११ ) श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः । (४,३७.११ ) प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्। (४,३७.११ ) तमितो नाशयामसि ब्रह्मणा वीर्यावता ॥११॥ (४,३७.१२ ) जाया इद्वो अप्सरसो गन्धर्वाः पतयो युयम् । (४,३७.१२ ) अप धावतामर्त्या मर्त्यान् मा सचध्वम् ॥१२॥ (४,३८.१ ) उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम् । (४,३८.१ ) ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ॥१॥ (४,३८.२ ) विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम् । (४,३८.२ ) ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे ॥२॥ (४,३८.३ ) यायैः परिनृत्यत्याददाना कृतं ग्लहात्। (४,३८.३ ) सा नः कृतानि सीषती प्रहामाप्नोतु मायया । (४,३८.३ ) सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥३॥ (४,३८.४ ) या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती । (४,३८.४ ) आनन्दिनीं प्रमोदिनीमप्सरां तामिह हुवे ॥४॥ (४,३८.५ ) सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति । (४,३८.५ ) यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान् लोकान् पर्येति रक्षन् । (४,३८.५ ) स न ऐतु होममिमं जुसाणोऽन्तरिक्षेण सह वाजिनीवान् ॥५॥ (४,३८.६ ) अन्तरिक्षेन सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् । (४,३८.६ ) इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥६॥ (४,३८.७ ) अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् । (४,३८.७ ) अयं घासो अयं व्रज इह वत्सां नि बध्नीमः । (४,३८.७ ) यथानाम व ईश्महे स्वाहा ॥७॥ (४,३९.१ ) पृथिव्यामग्नये समनमन्त्स आर्ध्नोत्। (४,३९.१ ) यथा पृथिव्यामग्नये समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥१॥ (४,३९.२ ) पृथिवी धेनुस्तस्या अग्निर्वत्सः । (४,३९.२ ) सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम् । (४,३९.२ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥२॥ (४,३९.३ ) अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्। (४,३९.३ ) यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥३॥ (४,३९.४ ) अन्तरिक्षं धेनुस्तस्या वत्सः । (४,३९.४ ) सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम् । (४,३९.४ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥४॥ (४,३९.५ ) दिव्यादित्याय समनमन्त्स आर्ध्नोत्। (४,३९.५ ) यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥५॥ (४,३९.६ ) द्यौर्धेनुस्तस्या आदित्यो वत्सः । (४,३९.६ ) सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम् । (४,३९.६ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥६॥ (४,३९.७ ) दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्। (४,३९.७ ) यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥७॥ (४,३९.८ ) दिशो धेनवस्तासां चन्द्रो वत्सः । (४,३९.८ ) ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहामायुः प्रथमं प्रजां पोसं रयिं स्वाहा ॥८॥ (४,३९.९ ) अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ । (४,३९.९ ) नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥९॥ (४,३९.१० ) हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान् । (४,३९.१० ) सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥१०॥ (४,४०.१ ) ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान् । (४,४०.१ ) अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥१॥ (४,४०.२ ) ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान् । (४,४०.२ ) यममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेना प्रतिसरेण हन्मि ॥२॥ (४,४०.३ ) ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान् । (४,४०.३ ) वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥३॥ (४,४०.४ ) य उत्तरतो जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् । (४,४०.४ ) सोममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥४॥ (४,४०.५ ) येऽधस्ताज्जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् । (४,४०.५ ) भूमिमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥५॥ (४,४०.६ ) येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान् । (४,४०.६ ) वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥६॥ (४,४०.७ ) य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान् । (४,४०.७ ) सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥७॥ (४,४०.८ ) ये दिशामन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्योऽभिदासन्ति अस्मान् । (४,४०.८ ) ब्रह्म र्त्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥८॥ (५,१.१ ) ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर्वर्धमानः सुजन्मा । (५,१.१ ) अदब्धासुर्भ्राजमानोऽहेव त्रितो धर्ता दाधार त्रीणि ॥१॥ (५,१.२ ) आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि । (५,१.२ ) धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत ॥२॥ (५,१.३ ) यस्ते शोकाय तन्वं रिरेच क्षरद्धिरण्यं शुचयोऽनु स्वाः । (५,१.३ ) अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम् ॥३॥ (५,१.४ ) प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् । (५,१.४ ) कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् ॥४॥ (५,१.५ ) तदू षु ते महत्पृथुज्मन् नमः कविः काव्येना कृणोमि । (५,१.५ ) यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥५॥ (५,१.६ ) सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्। (५,१.६ ) आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ ॥६॥ (५,१.७ ) उतामृतासुर्व्रत एमि कृन्वन्न् असुरात्मा तन्वस्तत्सुमद्गुः । (५,१.७ ) उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः ॥७॥ (५,१.८ ) उत पुत्रः पितरं क्षत्रमीडे ज्येष्ठं मर्यादमह्वयन्त्स्वस्तये । (५,१.८ ) दर्शन् नु ता वरुण यास्ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥८॥ (५,१.९ ) अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर । (५,१.९ ) अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम् । (५,१.९ ) कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा ॥९॥ (५,२.१ ) तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः । (५,२.१ ) सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥१॥ (५,२.२ ) ववृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । (५,२.२ ) अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥२॥ (५,२.३ ) त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः । (५,२.३ ) स्वदोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥३॥ (५,२.४ ) यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः । (५,२.४ ) ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥४॥ (५,२.५ ) त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । (५,२.५ ) चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥५॥ (५,२.६ ) नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे । (५,२.६ ) आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥६॥ (५,२.७ ) स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् । (५,२.७ ) आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥७॥ (५,२.८ ) इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः । (५,२.८ ) महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥८॥ (५,२.९ ) एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव । (५,२.९ ) स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥९॥ (५,३.१ ) ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम । (५,३.१ ) मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥१॥ (५,३.२ ) अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः । (५,३.२ ) अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत्॥२॥ (५,३.३ ) मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः । (५,३.३ ) ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामायास्मै ॥३॥ (५,३.४ ) मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु । (५,३.४ ) एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मेह ॥४॥ (५,३.५ ) मयि देवा द्रविणमा यजन्तां मयि आशीरस्तु मयि देवहूतिः । (५,३.५ ) दैवाः होतारः सनिषन् न एतदरिष्टाः स्याम तन्वा सुवीराः ॥५॥ (५,३.६ ) दैवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह मादयध्वम् । (५,३.६ ) मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥६॥ (५,३.७ ) तिस्रो देवीर्महि नः शर्म यछत प्रजायै नस्तन्वे यच्च पुष्टम् । (५,३.७ ) मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥७॥ (५,३.८ ) उरुव्यचा नो महिषः शर्म यछत्वस्मिन् हवे पुरुहूतः पुरुक्षु । (५,३.८ ) स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥८॥ (५,३.९ ) धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः । (५,३.९ ) आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निरृथात्॥९॥ (५,३.१० ) ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान् । (५,३.१० ) आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत ॥१०॥ (५,३.११ ) अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः । (५,३.११ ) इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी ॥११॥ (५,४.१ ) यो गिरिष्वजायथा वीरुधां बलवत्तमः । (५,४.१ ) कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥१॥ (५,४.२ ) सुपर्णसुवने गिरौ जातं हिमवतस्परि । (५,४.२ ) धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥२॥ (५,४.३ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि । (५,४.३ ) तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥३॥ (५,४.४ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि । (५,४.४ ) तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥४॥ (५,४.५ ) हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया । (५,४.५ ) नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन् ॥५॥ (५,४.६ ) इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु । (५,४.६ ) तमु मे अगदं कृधि ॥६॥ (५,४.७ ) देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः । (५,४.७ ) स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥७॥ (५,४.८ ) उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् । (५,४.८ ) तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥८॥ (५,४.९ ) उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता । (५,४.९ ) यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥९॥ (५,४.१० ) शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः । (५,४.१० ) कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥१०॥ (५,५.१ ) रात्री माता नभः पितार्यमा ते पितामहः । (५,५.१ ) सिलाची नाम वा असि सा देवानामसि स्वसा ॥१॥ (५,५.२ ) यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् । (५,५.२ ) भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी ॥२॥ (५,५.३ ) वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला । (५,५.३ ) जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥३॥ (५,५.४ ) यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम् । (५,५.४ ) तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम् ॥४॥ (५,५.५ ) भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्। (५,५.५ ) भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति ॥५॥ (५,५.६ ) हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे । (५,५.६ ) रुतं गछासि निष्कृते निष्कृतिर्नाम वा असि ॥६॥ (५,५.७ ) हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षने । (५,५.७ ) अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥७॥ (५,५.८ ) सिलाची नाम कानीनोऽजबभ्रु पिता तव । (५,५.८ ) अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ॥८॥ (५,५.९ ) अश्वस्यास्नः संपतिता सा वृक्षामभि सिष्यदे । (५,५.९ ) सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति ॥९॥ (५,६.१ ) ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । (५,६.१ ) स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥ (५,६.२ ) अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे । (५,६.२ ) वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥२॥ (५,६.३ ) सहस्रधार एव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः । (५,६.३ ) तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥३॥ (५,६.४ ) पर्यू षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः । (५,६.४ ) द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥४॥ (५,६.५ ) न्वेतेनारात्सीरसौ स्वाहा । (५,६.५ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥५॥ (५,६.६ ) अवैतेनारात्सीरसौ स्वाहा । (५,६.६ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥६॥ (५,६.७ ) अपैतेनारात्सीरसौ स्वाहा । (५,६.७ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥७॥ (५,६.८ ) मुमुक्तमस्मान् दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम् ॥८॥ (५,६.९ ) चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते । (५,६.९ ) मेन्या मेनिरस्यमेनयस्ते सन्तु येऽस्मामभ्यघायन्ति ॥९॥ (५,६.१० ) योऽस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्। (५,६.१० ) त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा ॥१०॥ (५,६.११ ) इन्द्रस्य गृहोऽसि । (५,६.११ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥११॥ (५,६.१२ ) इन्द्रस्य शर्मासि । (५,६.१२ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१२॥ (५,६.१३ ) इन्द्रस्य वर्मासि । (५,६.१३ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१३॥ (५,६.१४ ) इन्द्रस्य वरूथमसि । (५,६.१४ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१४॥ (५,७.१ ) आ नो भर मा परि ष्ठा अराते मा नो रक्षीर्दक्षिणां नीयमानाम् । (५,७.१ ) नमो वीर्त्साया असमृद्धये नमो अस्त्वरातये ॥१॥ (५,७.२ ) यमराते पुरोधत्से पुरुषं परिरापिणम् । (५,७.२ ) नमस्ते तस्मै कृण्मो मा वनिं व्यथयीर्मम ॥२॥ (५,७.३ ) प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम् । (५,७.३ ) अरातिमनुप्रेमो वयं नमो अस्त्वरातये ॥३॥ (५,७.४ ) सरस्वतीमनुमतिं भगं यन्तो हवामहे । (५,७.४ ) वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु ॥४॥ (५,७.५ ) यं याचाम्यहं वाचा सरस्वत्या मनोयुजा । (५,७.५ ) श्रद्धा तमद्य विन्दतु दत्ता सोमेन बभ्रुणा ॥५॥ (५,७.६ ) मा वनिं मा वाचं नो वीर्त्सीरुभाविन्द्राग्नी आ भरतां नो वसूनि । (५,७.६ ) सर्वे नो अद्य दित्सन्तोऽरातिं प्रति हर्यत ॥६॥ (५,७.७ ) परोऽपेह्यसमृद्धे वि ते हेतिं नयामसि । (५,७.७ ) वेद त्वाहं निमीवन्तीं नितुदन्तीमराते ॥७॥ (५,७.८ ) उत नग्ना बोभुवती स्वप्नया सचसे जनम् । (५,७.८ ) अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च ॥८॥ (५,७.९ ) या महती महोन्माना विश्वा आशा व्यानशे । (५,७.९ ) तस्यै हिरण्यकेश्यै निरृत्या अकरं नमः ॥९॥ (५,७.१० ) हिरण्यवर्णा सुभगा हिरण्यकशिपुर्मही । (५,७.१० ) तस्यै हिरण्यद्रापयेऽरात्या अकरं नमः ॥१०॥ (५,८.१ ) वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह । (५,८.१ ) अग्ने तामिह मादय सर्व आ यन्तु मे हवम् ॥१॥ (५,८.२ ) इन्द्रा याहि मे हवमिदं करिष्यामि तच्छृणु । (५,८.२ ) इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे । (५,८.२ ) तेभिः शकेम वीर्यं जातवेदस्तनूवशिन् ॥२॥ (५,८.३ ) यदसावमुतो देवा अदेवः संश्चिकीर्षति । (५,८.३ ) मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन ॥३॥ (५,८.४ ) अति धावतातिसरा इन्द्रस्य वचसा हत । (५,८.४ ) अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणमस्यापि नह्यत ॥४॥ (५,८.५ ) यममी पुरोदधिरे ब्रह्माणमपभूतये । (५,८.५ ) इन्द्र स ते अधस्पदं तं प्रत्यस्यामि मृत्यवे ॥५॥ (५,८.६ ) यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे । (५,८.६ ) तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥६॥ (५,८.७ ) यान् असावतिसरांश्चकार कृणवच्च यान् । (५,८.७ ) त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनरा कृधि यथामुं तृणहां जनम् ॥७॥ (५,८.८ ) यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् । (५,८.८ ) कृण्वेऽहमधरान् तथा अमूञ्छश्वतीभ्यः समाभ्यः ॥८॥ (५,८.९ ) अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य । (५,८.९ ) अत्रैवैनान् अभि तिष्ठेन्द्र मेद्यहं तव । (५,८.९ ) अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥९॥ (५,९.१ ) दिवे स्वाहा ॥१॥ (५,९.२ ) पृथिव्यै स्वाहा ॥२॥ (५,९.३ ) अन्तरिक्षाय स्वाहा ॥३॥ (५,९.४ ) अन्तरिक्षाय स्वाहा ॥४॥ (५,९.५ ) दिवे स्वाहा ॥५॥ (५,९.६ ) पृथिव्यै स्वाहा ॥६॥ (५,९.७ ) सूर्यो मे चक्षुर्वातः प्राणोऽन्तरिक्षमात्मा पृथिवी शरीरम् । (५,९.७ ) अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय ॥७॥ (५,९.८ ) उदायुरुद्बलमुत्कृतमुत्कृत्यामुन् मनीषामुदिन्द्रियम् । (५,९.८ ) आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा । (५,९.८ ) आत्मसदौ मे स्तं मा मा हिंसिष्टम् ॥८॥ (५,१०.१ ) अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्। (५,१०.१ ) एतत्स ऋछात्॥१॥ (५,१०.२ ) अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्। (५,१०.२ ) एतत्स ऋछात्॥२॥ (५,१०.३ ) अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्। (५,१०.३ ) एतत्स ऋछात्॥३॥ (५,१०.४ ) अश्मवर्म मेऽसि यो मोदीच्या दिशोऽघायुरभिदासात्। (५,१०.४ ) एतत्स ऋछात्॥४॥ (५,१०.५ ) अश्मवर्म मेऽसि यो मा ध्रुवाया दिशोऽघायुरभिदासात्। (५,१०.५ ) एतत्स ऋछात्॥५॥ (५,१०.६ ) अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्। (५,१०.६ ) एतत्स ऋछात्॥६॥ (५,१०.७ ) अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्। (५,१०.७ ) एतत्स ऋछात्॥७॥ (५,१०.८ ) बृहता मन उप ह्वये मातरिश्वना प्राणापानौ । (५,१०.८ ) सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम् । (५,१०.८ ) सरस्वत्या वाचमुप ह्वयामहे मनोयुजा ॥८॥ (५,११.१ ) कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः । (५,११.१ ) पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः ॥१॥ (५,११.२ ) न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे । (५,११.२ ) केन नु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ॥२॥ (५,११.३ ) सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः । (५,११.३ ) न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥३॥ (५,११.४ ) न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् । (५,११.४ ) त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज्जनो मायी बिभाय ॥४॥ (५,११.५ ) त्वं ह्यङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते । (५,११.५ ) किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥५॥ (५,११.६ ) एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्। (५,११.६ ) तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥६॥ (५,११.७ ) त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि । (५,११.७ ) मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥७॥ (५,११.८ ) मा मा वोचन्न् अराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि । (५,११.८ ) स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु ॥८॥ (५,११.९ ) आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु । (५,११.९ ) देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥९॥ (५,११.१० ) समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन् नावेषा समा जा । (५,११.१० ) ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥१०॥ (५,११.११ ) देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः । (५,११.११ ) अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् । (५,११.११ ) तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः ॥११॥ (५,१२.१ ) समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । (५,१२.१ ) आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेताः ॥१॥ (५,१२.२ ) तनूनपात्पथ ऋतस्य यानान् मध्वा समञ्जन्त्स्वदया सुजिह्व । (५,१२.२ ) मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः ॥२॥ (५,१२.३ ) आजुह्वान ईड्यो बन्द्यश्चा याह्यग्ने वसुभिः सजोषाः । (५,१२.३ ) त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् ॥३॥ (५,१२.४ ) प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् । (५,१२.४ ) व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥४॥ (५,१२.५ ) व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः । (५,१२.५ ) देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥५॥ (५,१२.६ ) आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । (५,१२.६ ) दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥६॥ (५,१२.७ ) दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै । (५,१२.७ ) प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥७॥ (५,१२.८ ) आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती । (५,१२.८ ) तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥८॥ (५,१२.९ ) य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा । (५,१२.९ ) तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् ॥९॥ (५,१२.१० ) उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि । (५,१२.१० ) वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥१०॥ (५,१२.११ ) सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः । (५,१२.११ ) अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥११॥ (५,१३.१ ) ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम् । (५,१३.१ ) खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम् ॥१॥ (५,१३.२ ) यत्ते अपोदकं विषं तत्त एतास्वग्रभम् । (५,१३.२ ) गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥२॥ (५,१३.३ ) वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते । (५,१३.३ ) अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः ॥३॥ (५,१३.४ ) चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम् । (५,१३.४ ) अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥४॥ (५,१३.५ ) कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः । (५,१३.५ ) मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥५॥ (५,१३.६ ) असितस्य तैमातस्य बभ्रोरपोदकस्य च । (५,१३.६ ) सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव ॥६॥ (५,१३.७ ) आलिगी च विलिगी च पिता च मता च । (५,१३.७ ) विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥७॥ (५,१३.८ ) उरुगूलाया दुहिता जाता दास्यसिक्न्या । (५,१३.८ ) प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥८॥ (५,१३.९ ) कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका । (५,१३.९ ) याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥९॥ (५,१३.१० ) ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम् । (५,१३.१० ) ताबुवेनारसं विषम् ॥१०॥ (५,१३.११ ) तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम् । (५,१३.११ ) तस्तुवेनारसं विषम् ॥११॥ (५,१४.१ ) सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा । (५,१४.१ ) दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि ॥१॥ (५,१४.२ ) अव जहि यातुधानान् अव कृत्याकृतं जहि । (५,१४.२ ) अथो यो अस्मान् दिप्सति तमु त्वं जह्योषधे ॥२॥ (५,१४.३ ) रिश्यस्येव परीशासं परिकृत्य परि त्वचः । (५,१४.३ ) कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत ॥३॥ (५,१४.४ ) पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय । (५,१४.४ ) समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत्॥४॥ (५,१४.५ ) कृत्याः सन्तु कृत्याकृते शपथः शपथीयते । (५,१४.५ ) सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥५॥ (५,१४.६ ) यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने । (५,१४.६ ) तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या ॥६॥ (५,१४.७ ) यदि वासि देवकृता यदि वा पुरुषैः कृता । (५,१४.७ ) तां त्वा पुनर्णयामसीन्द्रेण सयुजा वयम् ॥७॥ (५,१४.८ ) अग्ने पृतनाषाट्पृतनाः सहस्व । (५,१४.८ ) पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥८॥ (५,१४.९ ) कृतव्यधनि विध्य तं यश्चकार तमिज्जहि । (५,१४.९ ) न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥९॥ (५,१४.१० ) पुत्र इव पितरं गछ स्वज इवाभिष्ठितो दश । (५,१४.१० ) बन्धमिवावक्रामी गछ कृत्ये कृत्याकृतं पुनः ॥१०॥ (५,१४.११ ) उदेणीव वारण्यभिस्कन्दं मृगीव । (५,१४.११ ) कृत्या कर्तारमृछतु ॥११॥ (५,१४.१२ ) इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति । (५,१४.१२ ) सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥१२॥ (५,१४.१३ ) अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम् । (५,१४.१३ ) सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥१३॥ (५,१५.१ ) एका च मे दश च मेऽपवक्तार ओषधे । (५,१५.१ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥१॥ (५,१५.२ ) द्वे च मे विंशतिश्च मेऽपवक्तार ओषधे । (५,१५.२ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥२॥ (५,१५.३ ) तिस्रश्च मे त्रिंशच्च मेऽपवक्तार ओषधे । (५,१५.३ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥३॥ (५,१५.४ ) चतस्रश्च मे चत्वारिंशच्च मेऽपवक्तार ओषधे । (५,१५.४ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥४॥ (५,१५.५ ) पञ्च च मे पञ्चाशच्च मेऽपवक्तार ओषधे । (५,१५.५ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥५॥ (५,१५.६ ) षट्च मे षष्टिश्च मेऽपवक्तार ओषधे । (५,१५.६ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥६॥ (५,१५.७ ) सप्त च मे सप्ततिश्च मेऽपवक्तार ओषधे । (५,१५.७ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥७॥ (५,१५.८ ) अष्ट च मेऽशीतिश्च मेऽपवक्तार ओषधे । (५,१५.८ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥८॥ (५,१५.९ ) नव च मे नवतिश्च मेऽपवक्तार ओषधे । (५,१५.९ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥९॥ (५,१५.१० ) दश च मे शतं च मेऽपवक्तार ओषधे । (५,१५.१० ) ऋतजात ऋतावरि मधु मे मधुला करः ॥१०॥ (५,१५.११ ) शतं च मे सहस्रं चापवक्तार ओषधे । (५,१५.११ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥११॥ (५,१६.१ ) यद्येकवृषोऽसि सृजारसोऽसि ॥१॥ (५,१६.२ ) यदि द्विवृषोऽसि सृजारसोऽसि ॥२॥ (५,१६.३ ) यदि त्रिवृसोऽसि सृजारसोऽसि ॥३॥ (५,१६.४ ) यदि चतुर्वृषोऽसि सृजारसोऽसि ॥४॥ (५,१६.५ ) यदि पञ्चवृषोऽसि सृजारसोऽसि ॥५॥ (५,१६.६ ) यदि षड्वृषोऽसि सृजारसोऽसि ॥६॥ (५,१६.७ ) यदि सप्तवृषोऽसि सृजारसोऽसि ॥७॥ (५,१६.८ ) यद्यष्टवृषोऽसि सृजारसोऽसि ॥८॥ (५,१६.९ ) यदि नववृषोऽसि सृजारसोऽसि ॥९॥ (५,१६.१० ) यदि दशवृषोऽसि सृजारसोऽसि ॥१०॥ (५,१६.११ ) यद्येकादशोऽसि सोऽपोदकोऽसि ॥११॥ (५,१७.१ ) तेऽवदन् प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा । (५,१७.१ ) वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य ॥१॥ (५,१७.२ ) सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायछदहृणीयमानः । (५,१७.२ ) अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥२॥ (५,१७.३ ) हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्। (५,१७.३ ) न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥ (५,१७.४ ) यामाहुस्तारकैषा विकेशीति दुछुनां ग्राममवपद्यमानाम् । (५,१७.४ ) सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान् ॥४॥ (५,१७.५ ) ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् । (५,१७.५ ) तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥ (५,१७.६ ) देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः । (५,१७.६ ) भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥६॥ (५,१७.७ ) ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते । (५,१७.७ ) वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥७॥ (५,१७.८ ) उत यत्पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः । (५,१७.८ ) ब्रह्मा चेद्धस्तमग्रहीत्स एव पतिरेकधा ॥८॥ (५,१७.९ ) ब्राह्मण एव पतिर्न राजन्यो न वैश्यः । (५,१७.९ ) तत्सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः ॥९॥ (५,१७.१० ) पुनर्वै देवा अददुः पुनर्मनुष्या अददुः । (५,१७.१० ) राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर्ददुः ॥१०॥ (५,१७.११ ) पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम् । (५,१७.११ ) ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते ॥११॥ (५,१७.१२ ) नास्य जाया शतवाही कल्याणी तल्पमा शये । (५,१७.१२ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१२॥ (५,१७.१३ ) न विकर्णः पृथुशिरास्तस्मिन् वेश्मनि जायते । (५,१७.१३ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१३॥ (५,१७.१४ ) नास्य क्षत्ता निष्कग्रीवः सूनानामेत्यग्रतः । (५,१७.१४ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१४॥ (५,१७.१५ ) नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते । (५,१७.१५ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१५॥ (५,१७.१६ ) नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम् । (५,१७.१६ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१६॥ (५,१७.१७ ) नास्मै पृश्निं वि दुहन्ति येऽस्या दोहमुपासते । (५,१७.१७ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१७॥ (५,१७.१८ ) नास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम् । (५,१७.१८ ) विजानिर्यत्र ब्रह्मणो रात्रिं वसति पापया ॥१८॥ (५,१८.१ ) नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे । (५,१८.१ ) मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥१॥ (५,१८.२ ) अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः । (५,१८.२ ) स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥२॥ (५,१८.३ ) आविष्टिताघविषा पृदाकूरिव चर्मणा । (५,१८.३ ) सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥३॥ (५,१८.४ ) निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम् । (५,१८.४ ) यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥४॥ (५,१८.५ ) य एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो न चित्तात्। (५,१८.५ ) सं तस्येन्द्रो हृदयेऽग्निमिन्धे उभे एनं द्विष्टो नभसी चरन्तम् ॥५॥ (५,१८.६ ) न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव । (५,१८.६ ) सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥६॥ (५,१८.७ ) शतापाष्ठां नि गिरति तां न शक्नोति निःखिदम् । (५,१८.७ ) अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते ॥७॥ (५,१८.८ ) जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः । (५,१८.८ ) तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥८॥ (५,१८.९ ) तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा । (५,१८.९ ) अनुहाय तपसा मन्युना चोत दुरादव भिन्दन्त्येनम् ॥९॥ (५,१८.१० ) ये सहस्रमराजन्न् आसन् दशशता उत । (५,१८.१० ) ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥१०॥ (५,१८.११ ) गौरेव तान् हन्यमाना वैतहव्यामवातिरत्। (५,१८.११ ) ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥११॥ (५,१८.१२ ) एकशतं ता जनता या भूमिर्व्यधूनुत । (५,१८.१२ ) प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥१२॥ (५,१८.१३ ) देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान् । (५,१८.१३ ) यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥१३॥ (५,१८.१४ ) अग्निर्वै नः पदवायः सोमो दायाद उच्यते । (५,१८.१४ ) हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो विदुः ॥१४॥ (५,१८.१५ ) इषुरिव दिग्धा नृपते पृदाकूरिव गोपते । (५,१८.१५ ) सा ब्राह्मणस्येषुर्घोरा तया विध्यति पीयतः ॥१५॥ (५,१९.१ ) अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् । (५,१९.१ ) भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥१॥ (५,१९.२ ) ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जनाः । (५,१९.२ ) पेत्वस्तेषामुभयादमविस्तोकान्यावयत्॥२॥ (५,१९.३ ) ये ब्राह्मणं प्रत्यष्ठीवन् ये वास्मिञ्छुल्कमीषिरे । (५,१९.३ ) अस्नस्ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥३॥ (५,१९.४ ) ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे । (५,१९.४ ) तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा ॥४॥ (५,१९.५ ) क्रूरमस्या आशसनं तृष्टं पिशितमस्यते । (५,१९.५ ) क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम् ॥५॥ (५,१९.६ ) उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति । (५,१९.६ ) परा तत्सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते ॥६॥ (५,१९.७ ) अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः । (५,१९.७ ) द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य ॥७॥ (५,१९.८ ) तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् । (५,१९.८ ) ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्रं हन्ति दुछुना ॥८॥ (५,१९.९ ) तं वृक्षा अप सेधन्ति छायां नो मोप गा इति । (५,१९.९ ) यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥९॥ (५,१९.१० ) विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्। (५,१९.१० ) न ब्राह्मणस्य गां जग्ध्वा रास्त्रे जागार कश्चन ॥१०॥ (५,१९.११ ) नवैव ता नवतयो या भूमिर्व्यधूनुत । (५,१९.११ ) प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥११॥ (५,१९.१२ ) यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम् । (५,१९.१२ ) तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन् ॥१२॥ (५,१९.१३ ) अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः । (५,१९.१३ ) तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१३॥ (५,१९.१४ ) येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते । (५,१९.१४ ) तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१४॥ (५,१९.१५ ) न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति । (५,१९.१५ ) नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥१५॥ (५,२०.१ ) उच्चैर्घोषो दुन्दुभिः सत्वनायन् वानस्पत्यः संभृत उसृइयाभिः । (५,२०.१ ) वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्न् अभि तंस्तनीहि ॥१॥ (५,२०.२ ) सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्न् ऋषभो वासितामिव । (५,२०.२ ) वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः ॥२॥ (५,२०.३ ) वृषेव यूथे सहसा विदानो गव्यन्न् अभि रुव संधनाजित्। (५,२०.३ ) शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥३॥ (५,२०.४ ) संजयन् पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व । (५,२०.४ ) दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ॥४॥ (५,२०.५ ) दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा । (५,२०.५ ) नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम् ॥५॥ (५,२०.६ ) पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः । (५,२०.६ ) अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत्॥६॥ (५,२०.७ ) अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम् । (५,२०.७ ) अभि क्रन्द स्तनयोत्पिपानः श्लोककृन् मित्रतूर्याय स्वर्धी ॥७॥ (५,२०.८ ) धीभिः कृतः प्र वदाति वाचमुद्धर्षय सत्वनामायुधानि । (५,२०.८ ) इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैरमित्रामव जङ्घनीहि ॥८॥ (५,२०.९ ) संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद्बहुधा ग्रामघोषी । (५,२०.९ ) श्रियो वन्वनो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि हर द्विराजे ॥९॥ (५,२०.१० ) श्रेयःकेतो वसुजित्सहीयान्त्संग्रामजित्संशितो ब्रह्मणासि । (५,२०.१० ) अंशून् इव ग्रावाधिषवणे अद्रिर्गव्यन् दुन्दुभेऽधि नृत्य वेदः ॥१०॥ (५,२०.११ ) शत्रूषाण्नीषादभिमातिषाहो गवेषणः सहमान उद्भित्। (५,२०.११ ) वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह ॥११॥ (५,२०.१२ ) अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः । (५,२०.१२ ) इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् ॥१२॥ (५,२१.१ ) विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे । (५,२१.१ ) विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि ॥१॥ (५,२१.२ ) उद्वेपमाना मनसा चक्षुषा हृदयेन च । (५,२१.२ ) धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥२॥ (५,२१.३ ) वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः । (५,२१.३ ) प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥३॥ (५,२१.४ ) यथा मृगाः संविजन्त आरण्याः पुरुषादधि । (५,२१.४ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥४॥ (५,२१.५ ) यथा वृकादजावयो धावन्ति बहु बिभ्यतीः । (५,२१.५ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥५॥ (५,२१.६ ) यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा । (५,२१.६ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥६॥ (५,२१.७ ) परामित्रान् दुन्दुभिना हरिणस्याजिनेन च । (५,२१.७ ) सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥७॥ (५,२१.८ ) यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह । (५,२१.८ ) तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः ॥८॥ (५,२१.९ ) ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः । (५,२१.९ ) सेनाः पराजिता यतीरमित्राणामनीकशः ॥९॥ (५,२१.१० ) आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत । (५,२१.१० ) पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये ॥१०॥ (५,२१.११ ) यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् । (५,२१.११ ) सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः ॥११॥ (५,२१.१२ ) एता देवसेनाः सूर्यकेतवः सचेतसः । (५,२१.१२ ) अमित्रान् नो जयन्तु स्वाहा ॥१२॥ (५,२२.१ ) अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः । (५,२२.१ ) वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु ॥१॥ (५,२२.२ ) अयं यो विश्वान् हरितान् कृणोष्युच्छोचयन्न् अग्निरिवाभिदुन्वन् । (५,२२.२ ) अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङधरान् वा परेहि ॥२॥ (५,२२.३ ) यः परुषः पारुषेयोऽवध्वंस इवारुणः । (५,२२.३ ) तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥३॥ (५,२२.४ ) अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने । (५,२२.४ ) शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥४॥ (५,२२.५ ) ओको अस्य मूजवन्त ओको अस्य महावृषाः । (५,२२.५ ) यावज्जातस्तक्मंस्तावान् असि बल्हिकेषु न्योचरः ॥५॥ (५,२२.६ ) तक्मन् व्याल वि गद व्यङ्ग भूरि यावय । (५,२२.६ ) दासीं निष्टक्वरीमिछ तां वज्रेण समर्पय ॥६॥ (५,२२.७ ) तक्मन् मूजवतो गछ बल्हिकान् वा परस्तराम् । (५,२२.७ ) शूद्रामिछ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥७॥ (५,२२.८ ) महावृषान् मूजवतो बन्ध्वद्धि परेत्य । (५,२२.८ ) प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥८॥ (५,२२.९ ) अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः । (५,२२.९ ) अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् ॥९॥ (५,२२.१० ) यत्त्वं शीतोऽथो रूरः सह कासावेपयः । (५,२२.१० ) भीमास्ते तक्मन् हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥१०॥ (५,२२.११ ) मा स्मैतान्त्सखीन् कुरुथा बलासं कासमुद्युगम् । (५,२२.११ ) मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्न् उप ब्रुवे ॥११॥ (५,२२.१२ ) तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह । (५,२२.१२ ) पाप्मा भ्रातृव्येण सह गछामुमरणं जनम् ॥१२॥ (५,२२.१३ ) तृतीयकं वितृतीयं सदन्दिमुत शारदम् । (५,२२.१३ ) तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥१३॥ (५,२२.१४ ) गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः । (५,२२.१४ ) प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥१४॥ (५,२३.१ ) ओते मे द्यावापृथिवी ओता देवी सरस्वती । (५,२३.१ ) ओतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति ॥१॥ (५,२३.२ ) अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि । (५,२३.२ ) हता विश्वा अरातय उग्रेण वचसा मम ॥२॥ (५,२३.३ ) यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति । (५,२३.३ ) दतां यो मध्यं गछति तं क्रिमिं जम्भयामसि ॥३॥ (५,२३.४ ) सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ । (५,२३.४ ) बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः ॥४॥ (५,२३.५ ) ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः । (५,२३.५ ) ये के च विश्वरूपास्तान् क्रिमीन् जम्भयामसि ॥५॥ (५,२३.६ ) उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा । (५,२३.६ ) दृष्टांश्च घ्नन्न् अदृष्टांश्च सर्वांश्च प्रमृणन् क्रिमीन् ॥६॥ (५,२३.७ ) येवाषासः कष्कषास एजत्काः शिपवित्नुकाः । (५,२३.७ ) दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥७॥ (५,२३.८ ) हतो येवाषः क्रिमीणां हतो नदनिमोत । (५,२३.८ ) सर्वान् नि मष्मषाकरं दृषदा खल्वामिव ॥८॥ (५,२३.९ ) त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम् । (५,२३.९ ) शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥९॥ (५,२३.१० ) अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। (५,२३.१० ) अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥१०॥ (५,२३.११ ) हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः । (५,२३.११ ) हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥११॥ (५,२३.१२ ) हतासो अस्य वेशसो हतासः परिवेशसः । (५,२३.१२ ) अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥१२॥ (५,२३.१३ ) सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम् । (५,२३.१३ ) भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम् ॥१३॥ (५,२४.१ ) सविता प्रसवानामधिपतिः स मावतु । (५,२४.१ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१॥ (५,२४.२ ) अग्निर्वनस्पतीनामधिपतिः स मावतु । (५,२४.२ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.२ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥२॥ (५,२४.३ ) द्यावापृथिवी दातॄणामधिपतिः स मावतु । (५,२४.३ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.३ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥३॥ (५,२४.४ ) वरुणोऽपामधिपतिः स मावतु । (५,२४.४ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.४ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥४॥ (५,२४.५ ) मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् । (५,२४.५ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.५ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥५॥ (५,२४.६ ) मरुतः पर्वतानामधिपतयस्ते मावन्तु । (५,२४.६ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.६ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥६॥ (५,२४.७ ) सोमो वीरुधामधिपतिः स मावतु । (५,२४.७ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.७ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥७॥ (५,२४.८ ) वायुरन्तरिक्षस्याधिपतिः स मावतु । (५,२४.८ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.८ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥८॥ (५,२४.९ ) सूर्यश्चक्षुषामधिपतिः स मावतु । (५,२४.९ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.९ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥९॥ (५,२४.१० ) चन्द्रमा नक्षत्राणामधिपतिः स मावतु । (५,२४.१० ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१० ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१०॥ (५,२४.११ ) इन्द्रो दिवोऽधिपतिः स मावतु । (५,२४.११ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.११ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥११॥ (५,२४.१२ ) मरुतां पिता पशूनामधिपतिः स मावतु । (५,२४.१२ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१२ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१२॥ (५,२४.१३ ) मृत्युः प्रजानामधिपतिः स मावतु । (५,२४.१३ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१३ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१३॥ (५,२४.१४ ) यमः पितॄणामधिपतिः स मावतु । (५,२४.१४ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१४ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१४॥ (५,२४.१५ ) पितरः परे ते मावन्तु । (५,२४.१५ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१५ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१५॥ (५,२४.१६ ) तता अवरे ते मावन्तु । (५,२४.१६ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिस्ठायामस्याम् । (५,२४.१६ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१६॥ (५,२४.१७ ) ततस्ततामहास्ते मावन्तु । (५,२४.१७ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१७ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१७॥ (५,२५.१ ) पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम् । (५,२५.१ ) शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्॥१॥ (५,२५.२ ) यथेयं पृथिवी मही भूतानां गर्भमादधे । (५,२५.२ ) एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥२॥ (५,२५.३ ) गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । (५,२५.३ ) गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥३॥ (५,२५.४ ) गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः । (५,२५.४ ) गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥४॥ (५,२५.५ ) विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । (५,२५.५ ) आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥५॥ (५,२५.६ ) यद्वेद राजा वरुणो यद्वा देवी सरस्वती । (५,२५.६ ) यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब ॥६॥ (५,२५.७ ) गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् । (५,२५.७ ) गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः ॥७॥ (५,२५.८ ) अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् । (५,२५.८ ) वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥ (५,२५.९ ) वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् । (५,२५.९ ) अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥९॥ (५,२५.१० ) धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (५,२५.१० ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१०॥ (५,२५.११ ) त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (५,२५.११ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥११॥ (५,२५.१२ ) सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (५,२५.१२ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१२॥ (५,२५.१३ ) प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (५,२५.१३ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१३॥ (५,२६.१ ) यजूंषि यज्ञे समिधः स्वाहाग्निः प्रविद्वान् इह वो युनक्तु ॥१॥ (५,२६.२ ) युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा ॥२॥ (५,२६.३ ) इन्द्र उक्थामदान्यस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥३॥ (५,२६.४ ) प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥४॥ (५,२६.५ ) छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः ॥५॥ (५,२६.६ ) एयमगन् बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा ॥६॥ (५,२६.७ ) विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥७॥ (५,२६.८ ) त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा ॥८॥ (५,२६.९ ) भगो युनक्त्वाशिषो न्वस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥९॥ (५,२६.१० ) सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥१०॥ (५,२६.११ ) इन्द्रो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥११॥ (५,२६.१२ ) अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ । (५,२६.१२ ) बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥ (५,२७.१ ) ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीष्यग्नेः । (५,२७.१ ) द्युमत्तमा सुप्रतीकः ससूनुस्तनूनपादसुरो भूरिपाणिः ॥१॥ (५,२७.२ ) देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ॥२॥ (५,२७.३ ) मध्वा यज्ञं नक्षति प्रैणानो नराशंसो अग्निः सुकृद्देवः सविता विश्ववारः ॥३॥ (५,२७.४ ) अछायमेति शवसा घृता चिदीदानो वह्निर्नमसा ॥४॥ (५,२७.५ ) अग्निः स्रुचो अध्वरेषु प्रयक्षु स यक्षदस्य महिमानमग्नेः ॥५॥ (५,२७.६ ) तरी मन्द्रासु प्रयक्षु वसवश्चातिष्ठन् वसुधातरश्च ॥६॥ (५,२७.७ ) द्वारो देवीरन्वस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥७॥ (५,२७.८ ) उरुव्यचसाग्नेर्धाम्ना पत्यमाने । (५,२७.८ ) आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञमवतामध्वरं नः ॥८॥ (५,२७.९ ) दैवा होतार ऊर्ध्वमध्वरं नोऽग्नेर्जिह्वयाभि गृनत गृनता नः स्विष्टये । (५,२७.९ ) तिस्रो देवीर्बर्हिरेदं सदन्तामिडा सरस्वती मही भारती गृणाना ॥९॥ (५,२७.१० ) तन् नस्तुरीपमद्भुतं पुरुक्षु । (५,२७.१० ) देव त्वष्टा रायस्पोषं वि ष्य नाभिमस्य ॥१०॥ (५,२७.११ ) वनस्पतेऽव सृजा रराणः । (५,२७.११ ) त्मना देवेभ्यो अग्निर्हव्यं शमिता स्वदयतु ॥११॥ (५,२७.१२ ) अग्ने स्वाहा कृणुहि जातवेदः । (५,२७.१२ ) इन्द्राय यज्ञं विश्वे देवा हविरिदं जुषन्ताम् ॥१२॥ (५,२८.१ ) नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय । (५,२८.१ ) हरिते त्रीणि रजते त्रीण्ययसि त्रीणि तपसाविष्टितानि ॥१॥ (५,२८.२ ) अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च । (५,२८.२ ) आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥२॥ (५,२८.३ ) त्रयः पोषास्त्रिवृति श्रयन्तामनक्तु पूषा पयसा घृतेन । (५,२८.३ ) अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥३॥ (५,२८.४ ) इममादित्या वसुना समुक्षतेममग्ने वर्धय ववृधानः । (५,२८.४ ) इममिन्द्र सं सृज वीर्येणास्मिन् त्रिवृच्छ्रयतां पोषयिष्णु ॥४॥ (५,२८.५ ) भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः । (५,२८.५ ) वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥५॥ (५,२८.६ ) त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत्। (५,२८.६ ) अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे ॥६॥ (५,२८.७ ) त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । (५,२८.७ ) त्रेधामृतस्य चक्षणं त्रीण्यायूंषि तेऽकरम् ॥७॥ (५,२८.८ ) त्रयः सुपर्णास्त्रिवृता यदायन्न् एकाक्षरमभिसंभूय शक्राः । (५,२८.८ ) प्रत्यौहन् मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा ॥८॥ (५,२८.९ ) दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम् । (५,२८.९ ) भूम्या अयस्मयं पातु प्रागाद्देवपुरा अयम् ॥९॥ (५,२८.१० ) इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः । (५,२८.१० ) तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव ॥१०॥ (५,२८.११ ) पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे । (५,२८.११ ) तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे ॥११॥ (५,२८.१२ ) आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः । (५,२८.१२ ) अहर्जातस्य यन् नाम तेन त्वाति चृतामसि ॥१२॥ (५,२८.१३ ) ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा । (५,२८.१३ ) संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥१३॥ (५,२८.१४ ) घृतादुल्लुप्तं मधुना समक्तं भूमिदृंहमच्युतं पारयिष्णु । (५,२८.१४ ) भिन्दत्सपत्नान् अधरांश्च कृण्वदा मा रोह महते सौभगाय ॥१४॥ (५,२९.१ ) पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम् । (५,२९.१ ) त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम ॥१॥ (५,२९.२ ) तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः । (५,२९.२ ) यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति ॥२॥ (५,२९.३ ) यथा सो अस्य परिधिष्पताति तथा तदग्ने कृणु जातवेदः । (५,२९.३ ) विश्वेभिर्देवैर्सह संविदानः ॥३॥ (५,२९.४ ) अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि । (५,२९.४ ) पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति शृणीहि ॥४॥ (५,२९.५ ) यदस्य हृतं विहृतं यत्पराभृतमात्मनो जग्धं यतमत्पिशाचैः । (५,२९.५ ) तदग्ने विद्वान् पुनरा भर त्वं शरीरे मांसमसुमेरयामः ॥५॥ (५,२९.६ ) आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ । (५,२९.६ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥६॥ (५,२९.७ ) क्षिरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः । (५,२९.७ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥७॥ (५,२९.८ ) अपां मा पाने यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् । (५,२९.८ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥८॥ (५,२९.९ ) दिवा मा नक्तं यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् । (५,२९.९ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥९॥ (५,२९.१० ) क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः । (५,२९.१० ) तमिन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः ॥१०॥ (५,२९.११ ) सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । (५,२९.११ ) सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥११॥ (५,२९.१२ ) समाहर जातवेदो यद्धृतं यत्पराभृतम् । (५,२९.१२ ) गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥१२॥ (५,२९.१३ ) सोमस्येव जातवेदो अंशुरा प्यायतामयम् । (५,२९.१३ ) अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु ॥१३॥ (५,२९.१४ ) एतास्ते अग्ने समिधः पिशाचजम्भनीः । (५,२९.१४ ) तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥१४॥ (५,२९.१५ ) तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा । (५,२९.१५ ) जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति ॥१५॥ (५,३०.१ ) आवतस्त आवतः परावतस्त आवतः । (५,३०.१ ) इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम् ॥१॥ (५,३०.२ ) यत्त्वाभिचेरुः पुरुषः स्वो यदरणो जनः । (५,३०.२ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥२॥ (५,३०.३ ) यद्दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या । (५,३०.३ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥३॥ (५,३०.४ ) यतेनसो मातृकृताच्छेषे पितृकृताच्च यत्। (५,३०.४ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥४॥ (५,३०.५ ) यत्ते माता यत्ते पिता जमिर्भ्राता च सर्जतः । (५,३०.५ ) प्रत्यक्सेवस्व भेषजं जरदष्टिं कृणोमि त्वा ॥५॥ (५,३०.६ ) इहैधि पुरुष सर्वेण मनसा सह । (५,३०.६ ) दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥६॥ (५,३०.७ ) अनुहूतः पुनरेहि विद्वान् उदयनं पथः । (५,३०.७ ) आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥७॥ (५,३०.८ ) मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा । (५,३०.८ ) निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥८॥ (५,३०.९ ) अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः । (५,३०.९ ) यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥९॥ (५,३०.१० ) ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः । (५,३०.१० ) तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥१०॥ (५,३०.११ ) अयमग्निरुपसद्य इह सूर्य उदेतु ते । (५,३०.११ ) उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि ॥११॥ (५,३०.१२ ) नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति । (५,३०.१२ ) उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥१२॥ (५,३०.१३ ) ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् । (५,३०.१३ ) शरीरमस्य सं विदां तत्पद्भ्यां प्रति तिष्ठतु ॥१३॥ (५,३०.१४ ) प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन । (५,३०.१४ ) वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत्॥१४॥ (५,३०.१५ ) मा ते प्राण उप दसन् मो अपानोऽपि धायि ते । (५,३०.१५ ) सूर्यस्त्वाधिपतिर्मृत्योरुदायछतु रश्मिभिः ॥१५॥ (५,३०.१६ ) इयमन्तर्वदति जिह्वा बद्धा पनिष्पदा । (५,३०.१६ ) त्वया यक्ष्मं निरवोचं शतं रोपीश्च तक्मनः ॥१६॥ (५,३०.१७ ) अयं लोकः प्रियतमो देवानामपराजितः । (५,३०.१७ ) यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे । (५,३०.१७ ) स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥१७॥ (५,३१.१ ) यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये । (५,३१.१ ) आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥१॥ (५,३१.२ ) यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि । (५,३१.२ ) अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥२॥ (५,३१.३ ) यां ते चक्रुरेकशफे पशूनामुभयादति । (५,३१.३ ) गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥३॥ (५,३१.४ ) यां ते चक्रुरमूलायां वलगं वा नराच्याम् । (५,३१.४ ) क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥४॥ (५,३१.५ ) यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः । (५,३१.५ ) शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥५॥ (५,३१.६ ) यां ते चक्रुः सभायां यां चक्रुरधिदेवने । (५,३१.६ ) अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥६॥ (५,३१.७ ) यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे । (५,३१.७ ) दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥७॥ (५,३१.८ ) यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः । (५,३१.८ ) सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥८॥ (५,३१.९ ) यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् । (५,३१.९ ) म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥९॥ (५,३१.१० ) अपथेना जभारैनां तां पथेतः प्र हिण्मसि । (५,३१.१० ) अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥१०॥ (५,३१.११ ) यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् । (५,३१.११ ) चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥११॥ (५,३१.१२ ) कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् । (५,३१.१२ ) इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥१२॥ (६,१.१ ) दोषो गाय बृहद्गाय द्युमद्धेहि । (६,१.१ ) आथर्वण स्तुहि देवं सवितारम् ॥१॥ (६,१.२ ) तमु ष्टुहि यो अन्तः सिन्धौ सूनुः । (६,१.२ ) सत्यस्य युवानमद्रोघवाचं सुशेवम् ॥२॥ (६,१.३ ) स घा नो देवः सविता साविषदमृतानि भूरि । (६,१.३ ) उभे सुष्टुती सुगातवे ॥३॥ (६,२.१ ) इन्द्राय सोममृत्विजः सुनोता च धावत । (६,२.१ ) स्तोतुर्यो वचः शृणवद्धवं च मे ॥१॥ (६,२.२ ) आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः । (६,२.२ ) विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥२॥ (६,२.३ ) सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे । (६,२.३ ) युवा जेतेशानः स पुरुष्टुतः ॥३॥ (६,३.१ ) पातं न इन्द्रापूषणादितिः पान्तु मरुतः । (६,३.१ ) अपां नपात्सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ॥१॥ (६,३.२ ) पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः । (६,३.२ ) पातु नो देवी सुभगा सरस्वती पात्वग्निः शिवा ये अस्य पायवः ॥२॥ (६,३.३ ) पातां नो देवाश्विना शुभस्पती उषासानक्तोत न उरुष्यताम् । (६,३.३ ) अपां नपादभिह्रुती गयस्य चिद्देव त्वष्टर्वर्धय सर्वतातये ॥३॥ (६,४.१ ) त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः । (६,४.१ ) पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥१॥ (६,४.२ ) अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः । (६,४.२ ) अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥२॥ (६,४.३ ) धिये समश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुछन् । (६,४.३ ) द्यौष्पितर्यावय दुछुना या ॥३॥ (६,५.१ ) उदेनमुत्तरं नयाग्ने घृतेनाहुत । (६,५.१ ) समेनं वर्चसा सृज प्रजया च बहुं कृधि ॥१॥ (६,५.२ ) इन्द्रेमं प्रतरं कृधि सजातानामसद्वशी । (६,५.२ ) रायस्पोषेण सं सृज जीवातवे जरसे नय ॥२॥ (६,५.३ ) यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम् । (६,५.३ ) तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥ (६,६.१ ) योऽस्मान् ब्रह्मणस्पतेऽदेवो अभिमन्यते । (६,६.१ ) सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥१॥ (६,६.२ ) यो नः सोम सुशंसिनो दुःशंस आदिदेशति । (६,६.२ ) वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥२॥ (६,६.३ ) यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्यः । (६,६.३ ) अप तस्य बलं तिर महीव द्यौर्वधत्मना ॥३॥ (६,७.१ ) येन सोमादितिः पथा मित्रा वा यन्त्यद्रुहः । (६,७.१ ) तेना नोऽवसा गहि ॥१॥ (६,७.२ ) येन सोम साहन्त्यासुरान् रन्धयासि नः । (६,७.२ ) तेना नो अधि वोचत ॥२॥ (६,७.३ ) येन देवा असुराणामोजांस्यवृणीध्वम् । (६,७.३ ) तेना नः शर्म यछत ॥३॥ (६,८.१ ) यथा वृक्षं लिबुजा समन्तं परिषस्वजे । (६,८.१ ) एवा परि ष्वजस्व मां यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥ (६,८.२ ) यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् । (६,८.२ ) एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥२॥ (६,८.३ ) यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः । (६,८.३ ) एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥३॥ (६,९.१ ) वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ । (६,९.१ ) अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ॥१॥ (६,९.२ ) मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् । (६,९.२ ) यथा मम क्रतावसो मम चित्तमुपायसि ॥२॥ (६,९.३ ) यासां नाभिरारेहणं हृदि संवननं कृतं गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥३॥ (६,१०.१ ) पृथिव्यै श्रोत्राय वनस्पतिभ्योऽग्नयेऽधिपतये स्वाहा ॥१॥ (६,१०.२ ) प्राणायान्तरिक्षाय वयोभ्यो वायवेऽधिपतये स्वाहा ॥२॥ (६,१०.३ ) दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा ॥३॥ (६,११.१ ) शमीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम् । (६,११.१ ) तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि ॥१॥ (६,११.२ ) पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते । (६,११.२ ) तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत्॥२॥ (६,११.३ ) प्रजापतिरनुमतिः सिनीवाल्यचीकॢपत्। (६,११.३ ) स्त्रैषूयमन्यत्र दधत्पुमांसमु दधतिह ॥३॥ (६,१२.१ ) परि द्यामिव सूर्योऽहीनां जनिमागमम् । (६,१२.१ ) रात्री जगदिवान्यद्धंसात्तेना ते वारये विषम् ॥१॥ (६,१२.२ ) यद्ब्रह्मभिर्यदृषिभिर्यद्देवैर्विदितं पुरा । (६,१२.२ ) यद्भूतं भव्यमासन्वत्तेना ते वारये विषम् ॥२॥ (६,१२.३ ) मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु । (६,१२.३ ) मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ॥३॥ (६,१३.१ ) नमो देववधेभ्यो नमो राजवधेभ्यः । (६,१३.१ ) अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥१॥ (६,१३.२ ) नमस्ते अधिवाकाय परावाकाय ते नमः । (६,१३.२ ) सुमत्यै मृत्यो ते नमो दुर्मत्यै ते इदं नमः ॥२॥ (६,१३.३ ) नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः । (६,१३.३ ) नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥३॥ (६,१४.१ ) अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम् । (६,१४.१ ) बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु ॥१॥ (६,१४.२ ) निर्बलासं बलासिनः क्षिणोमि मुष्करं यथा । (६,१४.२ ) छिनद्म्यस्य बन्धनं मूलमुर्वार्वा इव ॥२॥ (६,१४.३ ) निर्बलासेतः प्र पताशुङ्गः शिशुको यथा । (६,१४.३ ) अथो इत इव हायनोऽप द्राह्यवीरहा ॥३॥ (६,१५.१ ) उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः । (६,१५.१ ) उपस्तिरस्तु सोऽस्माकं यो अस्मामभिदासति ॥१॥ (६,१५.२ ) सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति । (६,१५.२ ) तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः ॥२॥ (६,१५.३ ) यथा सोम ओषधीनामुत्तमो हविषां कृतः । (६,१५.३ ) तलाशा वृक्षाणामिवाहं भूयासमुत्तमः ॥३॥ (६,१६.१ ) आबयो अनाबयो रसस्त उग्र आबयो । (६,१६.१ ) आ ते करम्भमद्मसि ॥१॥ (६,१६.२ ) विहह्लो नाम ते पिता मदावती नाम ते माता । (६,१६.२ ) स हिन त्वमसि यस्त्वमात्मानमावयः ॥२॥ (६,१६.३ ) तौविलिकेऽवेलयावायमैलब ऐलयीत्। (६,१६.३ ) बभ्रुश्च बभ्रुकर्णश्चापेहि निराल ॥३॥ (६,१६.४ ) अलसालासि पूर्व सिलाञ्जालास्युत्तरा । (६,१६.४ ) नीलागलसाल ॥४॥ (६,१७.१ ) यथेयं पृथिवी मही भूतानां गर्भमादधे । (६,१७.१ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥१॥ (६,१७.२ ) यथेयं पृथिवी मही दाधारेमान् वनस्पतीन् । (६,१७.२ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥२॥ (६,१७.३ ) यथेयं पृथिवी मही दाधार पर्वतान् गिरीन् । (६,१७.३ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥३॥ (६,१७.४ ) यथेयं पृथिवी मही दाधार विष्ठितं जगत्। (६,१७.४ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥४॥ (६,१८.१ ) ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् । (६,१८.१ ) अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥१॥ (६,१८.२ ) यथा भूमिर्मृतमना मृतान् मृतमनस्तरा । (६,१८.२ ) यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः ॥२॥ (६,१८.३ ) अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् । (६,१८.३ ) ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥३॥ (६,१९.१ ) पुनन्तु मा देवजनाः पुनन्तु मनवो धिया । (६,१९.१ ) पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥१॥ (६,१९.२ ) पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे । (६,१९.२ ) अथो अरिष्टतातये ॥२॥ (६,१९.३ ) उभाभ्यां देव सवितः पवित्रेण सवेन च । (६,१९.३ ) अस्मान् पुनीहि चक्षसे ॥३॥ (६,२०.१ ) अग्नेरिवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्न् अपायति । (६,२०.१ ) अन्यमस्मदिछतु कं चिदव्रतस्तपुर्वधाय नमो अस्तु तक्मने ॥१॥ (६,२०.२ ) नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वरुणाय त्विषीमते । (६,२०.२ ) नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः ॥२॥ (६,२०.३ ) अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि । (६,२०.३ ) तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने ॥३॥ (६,२१.१ ) इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा । (६,२१.१ ) तासामधि त्वचो अहं भेषजं समु जग्रभम् ॥१॥ (६,२१.२ ) श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम् । (६,२१.२ ) सोमो भग इव यामेषु देवेषु वरुणो यथा ॥२॥ (६,२१.३ ) रेवतीरनाधृषः सिषासवः सिषासथ । (६,२१.३ ) उत स्थ केशदृम्हणीरथो ह केशवर्धनीः ॥३॥ (६,२२.१ ) कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । (६,२२.१ ) त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥१॥ (६,२२.२ ) पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः । (६,२२.२ ) ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥२॥ (६,२२.३ ) उदप्रुतो मरुतस्तामियर्त वृष्टिर्या विश्वा निवतस्पृणाति । (६,२२.३ ) एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥३॥ (६,२३.१ ) सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः । (६,२३.१ ) वरेण्यक्रतुरहमपो देवीरुप ह्वये ॥१॥ (६,२३.२ ) ओता आपः कर्मण्या मुञ्चन्त्वितः प्रणीतये । (६,२३.२ ) सद्यः कृण्वन्त्वेतवे ॥२॥ (६,२३.३ ) देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः । (६,२३.३ ) शं नो भवन्त्वप ओषधीः शिवाः ॥३॥ (६,२४.१ ) हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः । (६,२४.१ ) आपो ह मह्यं तद्देवीर्ददन् हृद्द्योतभेषजम् ॥१॥ (६,२४.२ ) यन् मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्। (६,२४.२ ) आपस्तत्सर्वं निष्करन् भिषजां सुभिषक्तमाः ॥२॥ (६,२४.३ ) सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन । (६,२४.३ ) दत्त नस्तस्य भेषजं तेना वो भुनजामहै ॥३॥ (६,२५.१ ) पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि । (६,२५.१ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥१॥ (६,२५.२ ) सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि । (६,२५.२ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥२॥ (६,२५.३ ) नव च या नवतिश्च संयन्ति स्कन्ध्या अभि । (६,२५.३ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥३॥ (६,२६.१ ) अव मा पाप्मन्त्सृज वशी सन् मृदयासि नः । (६,२६.१ ) आ मा भद्रस्य लोके पाप्मन् धेह्यविह्रुतम् ॥१॥ (६,२६.२ ) यो नः पाप्मन् न जहासि तमु त्वा जहिमो वयम् । (६,२६.२ ) पथामनु व्यावर्तनेऽन्यं पाप्मानु पद्यताम् ॥२॥ (६,२६.३ ) अन्यत्रास्मन् न्युच्यतु सहस्राक्षो अमर्त्यः । (६,२६.३ ) यं द्वेषाम तमृछतु यमु द्विष्मस्तमिज्जहि ॥३॥ (६,२७.१ ) देवाः कपोत इषितो यदिछन् दूतो निरृत्या इदमाजगाम । (६,२७.१ ) तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥१॥ (६,२७.२ ) शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहं नः । (६,२७.२ ) अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥२॥ (६,२७.३ ) हेतिः पक्षिणी न दभात्यस्मान् आष्ट्री पदं कृणुते अग्निधाने । (६,२७.३ ) शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत्कपोत ॥३॥ (६,२८.१ ) ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयामः । (६,२८.१ ) संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात्पथिष्ठः ॥१॥ (६,२८.२ ) परीमेऽग्निमर्षत परीमे गामनेषत । (६,२८.२ ) देवेष्वक्रत श्रवः क इमामा दधर्षति ॥२॥ (६,२८.३ ) यः प्रथमः प्रवतमाससाद बहुभ्यः पन्थामनुपस्पशानः । (६,२८.३ ) योऽस्येशे द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥ (६,२९.१ ) अमून् हेतिः पतत्रिणी न्येतु यदुलूको वदति मोघमेतत्। (६,२९.१ ) यद्वा कपोत पदमग्नौ कृणोति ॥१॥ (६,२९.२ ) यौ ते दूतौ निरृत इदमेतोऽप्रहितौ प्रहितौ वा गृहं नः । (६,२९.२ ) कपोतोलूकाभ्यामपदं तदस्तु ॥२॥ (६,२९.३ ) अवैरहत्यायेदमा पपत्यात्सुवीरताया इदमा ससद्यात्। (६,२९.३ ) पराङेव परा वद पराचीमनु संवतम् । (६,२९.३ ) यथा यमस्य त्वा गृहेऽरसं प्रतिचाकशान् आभूकं प्रतिचाकशान् ॥३॥ (६,३०.१ ) देवा इमं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः । (६,३०.१ ) इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥१॥ (६,३०.२ ) यस्ते मदोऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि । (६,३०.२ ) आरात्त्वदन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह ॥२॥ (६,३०.३ ) बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि । (६,३०.३ ) मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥३॥ (६,३१.१ ) आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः । (६,३१.१ ) पितरं च प्रयन्त्स्वः ॥१॥ (६,३१.२ ) अन्तश्चरति रोचना अस्य प्राणादपानतः । (६,३१.२ ) व्यख्यन् महिषः स्वः ॥२॥ (६,३१.३ ) त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्। (६,३१.३ ) प्रति वस्तोरहर्द्युभिः ॥३॥ (६,३२.१ ) अन्तर्दावे जुहुत स्वेतद्यातुधानक्षयणं घृतेन । (६,३२.१ ) आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि ॥१॥ (६,३२.२ ) रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः । (६,३२.२ ) वीरुद्वो विश्वतोवीर्या यमेन समजीगमत्॥२॥ (६,३२.३ ) अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः । (६,३२.३ ) मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥३॥ (६,३३.१ ) यस्येदमा रजो युजस्तुजे जना नवं स्वः । (६,३३.१ ) इन्द्रस्य रन्त्यं बृहत्॥१॥ (६,३३.२ ) नाधृष आ दधृषते धृषाणो धृषितः शवः । (६,३३.२ ) पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः ॥२॥ (६,३३.३ ) स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम् । (६,३३.३ ) इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥३॥ (६,३४.१ ) प्राग्नये वाचमीरय वृषभाय क्षितीनाम् । (६,३४.१ ) स नः पर्षदति द्विषः ॥१॥ (६,३४.२ ) यो रक्षांसि निजूर्वत्यग्निस्तिग्मेन शोचिषा । (६,३४.२ ) स नः पर्षदति द्विषः ॥२॥ (६,३४.३ ) यः परस्याः परावतस्तिरो धन्वातिरोचते । (६,३४.३ ) स नः पर्षदति द्विषः ॥३॥ (६,३४.४ ) यो विश्वाभि विपश्यति भुवना सं च पश्यति । (६,३४.४ ) स नः पर्षदति द्विषः ॥४॥ (६,३४.५ ) यो अस्य पारे रजसः शुक्रो अग्निरजायत । (६,३४.५ ) स नः पर्षदति द्विषः ॥५॥ (६,३५.१ ) वैश्वानरो न ऊतय आ प्र यातु परावतः । (६,३५.१ ) अग्निर्नः सुष्टुतीरुप ॥१॥ (६,३५.२ ) वैश्वानरो न आगमदिमं यज्ञं सजूरुप । (६,३५.२ ) अग्निरुक्थेष्वंहसु ॥२॥ (६,३५.३ ) वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाकॢपत्। (६,३५.३ ) ऐषु द्युम्नं स्वर्यमत्॥३॥ (६,३६.१ ) ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । (६,३६.१ ) अजस्रं घर्ममीमहे ॥१॥ (६,३६.२ ) स विश्वा प्रति चाकॢप ऋतूंरुत्सृजते वशी । (६,३६.२ ) यज्ञस्य वय उत्तिरन् ॥२॥ (६,३६.३ ) अग्निः परेषु धामसु कामो भूतस्य भव्यस्य । (६,३६.३ ) सम्रादेको वि राजति ॥३॥ (६,३७.१ ) उप प्रागात्सहस्राक्षो युक्त्वा शपथो रथम् । (६,३७.१ ) शप्तारमन्विछन् मम वृक इवाविमतो गृहम् ॥१॥ (६,३७.२ ) परि णो वृङ्ग्धि शपथ ह्रदमग्निरिवा दहन् । (६,३७.२ ) शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः ॥२॥ (६,३७.३ ) यो नः शपादशपतः शपतो यश्च नः शपात्। (६,३७.३ ) शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे ॥३॥ (६,३८.१ ) सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या । (६,३८.१ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥१॥ (६,३८.२ ) या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरप्सु गोषु या पुरुषेषु । (६,३८.२ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥२॥ (६,३८.३ ) रथे अक्षेष्वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे । (६,३८.३ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥३॥ (६,३८.४ ) राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ । (६,३८.४ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा सम्विदाना ॥४॥ (६,३९.१ ) यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् । (६,३९.१ ) प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥१॥ (६,३९.२ ) अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम । (६,३९.२ ) स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥२॥ (६,३९.३ ) यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत । (६,३९.३ ) यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः ॥३॥ (६,४०.१ ) अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु । (६,४०.१ ) अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥१॥ (६,४०.२ ) अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु । (६,४०.२ ) अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥२॥ (६,४०.३ ) अनमित्रं नो अधरादनमित्रं न उत्तरात्। (६,४०.३ ) इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥३॥ (६,४१.१ ) मनसे चेतसे धिय आकूतय उत चित्तये । (६,४१.१ ) मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥१॥ (६,४१.२ ) अपानाय व्यानाय प्राणाय भूरिधायसे । (६,४१.२ ) सरस्वत्या उरुव्यचे विधेम हविषा वयम् ॥२॥ (६,४१.३ ) मा नो हासिषुरृषयो दैव्या ये तनूपा ये नस्तन्वस्तनूजाः । (६,४१.३ ) अमर्त्या मर्त्यामभि नः सचध्वमायुर्धत्त प्रतरं जीवसे नः ॥३॥ (६,४२.१ ) अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः । (६,४२.१ ) यथा संमनसौ भूत्वा सखायाविव सचावहै ॥१॥ (६,४२.२ ) सखायाविव सचावहा अव मन्युं तनोमि ते । (६,४२.२ ) अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः ॥२॥ (६,४२.३ ) अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च । (६,४२.३ ) यथावशो न वादिषो मम चित्तमुपायसि ॥३॥ (६,४३.१ ) अयं दर्भो विमन्युकः स्वाय चारणाय च । (६,४३.१ ) मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥१॥ (६,४३.२ ) अयं यो भूरिमूलः समुद्रमवतिष्ठति । (६,४३.२ ) दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥२॥ (६,४३.३ ) वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि । (६,४३.३ ) यथावशो न वादिषो मम चित्तमुपायसि ॥३॥ (६,४४.१ ) अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। (६,४४.१ ) अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव ॥१॥ (६,४४.२ ) शतं या भेषजानि ते सहस्रं संगतानि च । (६,४४.२ ) श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम् ॥२॥ (६,४४.३ ) रुद्रस्य मूत्रमस्यमृतस्य नाभिः । (६,४४.३ ) विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥३॥ (६,४५.१ ) परोऽपेहि मनस्पाप किमशस्तानि शंससि । (६,४५.१ ) परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः ॥१॥ (६,४५.२ ) अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः । (६,४५.२ ) अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥२॥ (६,४५.३ ) यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि । (६,४५.३ ) प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः ॥३॥ (६,४६.१ ) यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न । (६,४६.१ ) वरुणानी ते माता यमः पिताररुर्नामासि ॥१॥ (६,४६.२ ) विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः । (६,४६.२ ) अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥२॥ (६,४६.३ ) यथा कलां यथा शफं यथर्णं संनयन्ति । (६,४६.३ ) एवा दुष्वप्न्यं सर्वं द्विषते सं नयामसि ॥३॥ (६,४७.१ ) अग्निः प्रातःसवने पात्वस्मान् वैश्वानरो विश्वकृद्विश्वशंभूः । (६,४७.१ ) स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम ॥१॥ (६,४७.२ ) विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः । (६,४७.२ ) आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥२॥ (६,४७.३ ) इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त । (६,४७.३ ) ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥३॥ (६,४८.१ ) श्येनोऽसि गायत्रछन्दा अनु त्वा रभे । (६,४८.१ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥१॥ (६,४८.२ ) ऋभुरसि जगछन्दा अनु त्वा रभे । (६,४८.२ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥२॥ (६,४८.३ ) वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे । (६,४८.३ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥३॥ (६,४९.१ ) नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः । (६,४९.१ ) कपिर्बभस्ति तेजनं स्वं जरायु गौरिव ॥१॥ (६,४९.२ ) मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः । (६,४९.२ ) शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिरासभिः ॥२॥ (६,४९.३ ) सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः । (६,४९.३ ) नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥३॥ (६,५०.१ ) हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम् । (६,५०.१ ) यवान् नेददान् अपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥१॥ (६,५०.२ ) तर्द है पतङ्ग है जभ्य हा उपक्वस । (६,५०.२ ) ब्रह्मेवासंस्थितं हविरनदन्त इमान् यवान् अहिंसन्तो अपोदित ॥२॥ (६,५०.३ ) तर्दापते वघापते तृष्टजम्भा आ शृणोत मे । (६,५०.३ ) य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वान् जम्भयामसि ॥३॥ (६,५१.१ ) वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः । (६,५१.१ ) इन्द्रस्य युजः सखा ॥१॥ (६,५१.२ ) आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु । (६,५१.२ ) विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥२॥ (६,५१.३ ) यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति । (६,५१.३ ) अचित्त्या चेत्तव धर्म युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥३॥ (६,५२.१ ) उत्सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् । (६,५२.१ ) आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥१॥ (६,५२.२ ) नि गावो गोष्ठे असदन् नि मृगासो अविक्षत । (६,५२.२ ) न्यूर्मयो नदीनं न्यदृष्टा अलिप्सत ॥२॥ (६,५२.३ ) आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम् । (६,५२.३ ) आभारिषं विश्वभेषजीमस्यादृष्टान् नि शमयत्॥३॥ (६,५३.१ ) द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु । (६,५३.१ ) अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥१॥ (६,५३.२ ) पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु । (६,५३.२ ) वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा ॥२॥ (६,५३.३ ) सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन । (६,५३.३ ) त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् ॥३॥ (६,५४.१ ) इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये । (६,५४.१ ) अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥१॥ (६,५४.२ ) अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम् । (६,५४.२ ) इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥२॥ (६,५४.३ ) सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति । (६,५४.३ ) सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥३॥ (६,५५.१ ) ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति । (६,५५.१ ) तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे ॥१॥ (६,५५.२ ) ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात । (६,५५.२ ) आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम ॥२॥ (६,५५.३ ) इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः । (६,५५.३ ) तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौ मनसे स्याम ॥३॥ (६,५६.१ ) मा नो देवा अहिर्वधीत्सतोकान्त्सहपुरुषान् । (६,५६.१ ) सम्यतं न वि ष्परद्व्यात्तं न सं यमन् नमो देवजनेभ्यः । (६,५६.२ ) नमोऽस्त्वसिताय नमस्तिरश्चिराजये । (६,५६.२ ) स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥२॥ (६,५६.३ ) सं ते हन्मि दता दतः समु ते हन्वा हनू । (६,५६.३ ) सं ते जिह्वया जिह्वां सं वास्नाह आस्यम् ॥३॥ (६,५७.१ ) इदमिद्वा उ भेषजमिदं रुद्रस्य भेषजम् । (६,५७.१ ) येनेषुमेकतेजनां शतशल्यामपब्रवत्॥१॥ (६,५७.२ ) जालाषेणाभि षिञ्चत जालाषेणोप सिञ्चत । (६,५७.२ ) जालाषमुग्रं भेषजं तेन नो मृड जीवसे ॥२॥ (६,५७.३ ) शं च नो मयश्च नो मा च नः किं चनाममत्। (६,५७.३ ) क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् ॥३॥ (६,५८.१ ) यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे । (६,५८.१ ) यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम् ॥१॥ (६,५८.२ ) यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः । (६,५८.२ ) एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥२॥ (६,५८.३ ) यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत । (६,५८.३ ) यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ॥३॥ (६,५९.१ ) अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति । (६,५९.१ ) अधेनवे वयसे शर्म यछ चतुष्पदे ॥१॥ (६,५९.२ ) शर्म यछत्वोषधिः सह देवीररुन्धती । (६,५९.२ ) करत्पयस्वन्तं गोष्ठमयक्ष्मामुत पूरुषान् ॥२॥ (६,५९.३ ) विश्वरूपां सुभगामछावदामि जीवलाम् । (६,५९.३ ) सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥३॥ (६,६०.१ ) अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः । (६,६०.१ ) अस्या इछन्न् अग्रुवै पतिमुत जायामजानये ॥१॥ (६,६०.२ ) अश्रमदियमर्यमन्न् अन्यासां समनं यती । (६,६०.२ ) अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति ॥२॥ (६,६०.३ ) धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् । (६,६०.३ ) धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम् ॥३॥ (६,६१.१ ) मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम् । (६,६१.१ ) मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात्॥१॥ (६,६१.२ ) अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम् । (६,६१.२ ) अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च ॥२॥ (६,६१.३ ) अहं जजान पृथिवीमुत द्यामहमृतूंरजनयं सप्त सिन्धून् । (६,६१.३ ) अहं सत्वमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया ॥३॥ (६,६२.१ ) वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः । (६,६२.१ ) द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् ॥१॥ (६,६२.२ ) वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः । (६,६२.२ ) तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम् ॥२॥ (६,६२.३ ) वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः । (६,६२.३ ) इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् ॥३॥ (६,६३.१ ) यत्ते देवी निरृतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्। (६,६३.१ ) तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः ॥१॥ (६,६३.२ ) नमोऽस्तु ते निरृते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् । (६,६३.२ ) यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥२॥ (६,६३.३ ) अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् । (६,६३.३ ) यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥३॥ (६,६३.४ ) संसमिद्युवसे वृषन्न् अग्ने विश्वान्यर्य आ । (६,६३.४ ) इडस्पदे समिध्यसे स नो वसून्या भर ॥४॥ (६,६४.१ ) सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् । (६,६४.१ ) देवा भागं यथा पूर्वे सम्जानाना उपासते ॥१॥ (६,६४.२ ) समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम् । (६,६४.२ ) समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥२॥ (६,६४.३ ) समानी व आकूतिः समाना हृदयानि वः । (६,६४.३ ) समानमस्तु वो मनः यथा वः सुसहासति ॥३॥ (६,६५.१ ) अव मन्युरवायताव बाहू मनोयुजा । (६,६५.१ ) पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि ॥१॥ (६,६५.२ ) निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ । (६,६५.२ ) वृश्चामि शत्रूणां बाहून् अनेन हविषाऽहम् ॥२॥ (६,६५.३ ) इन्द्रश्चकार प्रथमं नैर्हस्तमसुरेभ्यः । (६,६५.३ ) जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥३॥ (६,६६.१ ) निर्हस्तः शत्रुरभिदासन्न् अस्तु ये सेनाभिर्युधमायन्त्यस्मान् । (६,६६.१ ) समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥१॥ (६,६६.२ ) आतन्वाना आयछन्तोऽस्यन्तो ये च धावथ । (६,६६.२ ) निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत्॥२॥ (६,६६.३ ) निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि । (६,६६.३ ) अथैषामिन्द्र वेदांसि शतशो वि भजामहै ॥३॥ (६,६७.१ ) परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः । (६,६७.१ ) मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ॥१॥ (६,६७.२ ) मूढा अमित्राश्चरताशीर्षाण इवाहयः । (६,६७.२ ) तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम् ॥२॥ (६,६७.३ ) ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि । (६,६७.३ ) पराङमित्र एषत्वर्वाची गौरुपेषतु ॥३॥ (६,६८.१ ) आयमगन्त्सविता क्षुरेणोष्णेन वाय उदकेनेहि । (६,६८.१ ) आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः ॥१॥ (६,६८.२ ) अदितिः श्मश्रु वपत्वाप उन्दन्तु वर्चसा । (६,६८.२ ) चिकित्सतु प्रजापतिर्दीर्घायुत्वाय चक्षसे ॥२॥ (६,६८.३ ) येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । (६,६८.३ ) तेन ब्रह्माणो वपतेदमस्य गोमान् अश्ववान् अयमस्तु प्रजावान् ॥३॥ (६,६९.१ ) गिरावरगराटेषु हिरन्ये गोषु यद्यशः । (६,६९.१ ) सुरायां सिच्यमानायां कीलाले मधु तन् मयि ॥१॥ (६,६९.२ ) अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती । (६,६९.२ ) यथा भर्गस्वतीं वाचमावदानि जनामनु ॥२॥ (६,६९.३ ) मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः । (६,६९.३ ) तन् मयि प्रजापतिर्दिवि द्यामिव दृंहतु ॥३॥ (६,७०.१ ) यथा मांसं यथा सुरा यथाक्षा अधिदेवने । (६,७०.१ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । (६,७०.१ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥१॥ (६,७०.२ ) यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे । (६,७०.२ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । (६,७०.२ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥२॥ (६,७०.३ ) यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि । (६,७०.३ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । (६,७०.३ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥३॥ (६,७१.१ ) यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम् । (६,७१.१ ) यदेव किं च प्रतिजग्रहाहमग्निष्टद्धोता सुहुतं कृनोतु ॥१॥ (६,७१.२ ) यन् मा हुतमहुतमाजगाम दत्तं पितृभिरनुमतं मनुष्यैः । (६,७१.२ ) यस्मान् मे मन उदिव रारजीत्यग्निष्टद्धोता सुहुतं कृणोतु ॥२॥ (६,७१.३ ) यदन्नमद्म्यनृतेन देवा दास्यन्न् अदास्यन्न् उत संगृणामि । (६,७१.३ ) वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥३॥ (६,७२.१ ) यथासितः प्रथयते वशामनु वपूंषि कृण्वन्न् असुरस्य मायया । (६,७२.१ ) एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥१॥ (६,७२.२ ) यथा पसस्तायादरं वातेन स्थूलभं कृतम् । (६,७२.२ ) यावत्परस्वतः पसस्तावत्ते वर्धतां पसः ॥२॥ (६,७२.३ ) यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्। (६,७२.३ ) यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥३॥ (६,७३.१ ) एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु । (६,७३.१ ) अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥१॥ (६,७३.२ ) यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा । (६,७३.२ ) तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥२॥ (६,७३.३ ) इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु । (६,७३.३ ) वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु ॥३॥ (६,७४.१ ) सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता । (६,७४.१ ) सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्॥१॥ (६,७४.२ ) सम्ज्ञपनं वो मनसोऽथो सम्ज्ञपनं हृदः । (६,७४.२ ) अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥२॥ (६,७४.३ ) यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः । (६,७४.३ ) एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह ॥३॥ (६,७५.१ ) निरमुं नुद ओकसः सपत्नो यः पृतन्यति । (६,७५.१ ) नैर्बाध्येन हविषेन्द्र एनं पराशरीत्॥१॥ (६,७५.२ ) परमां तं परावतमिन्द्रो नुदतु वृत्रहा । (६,७५.२ ) यतो न पुनरायति शश्वतीभ्यः समाभ्यः ॥२॥ (६,७५.३ ) एतु तिस्रः परावत एतु पञ्च जनामति । (६,७५.३ ) एतु तिस्रोऽति रोचना यतो न पुनरायति । (६,७५.३ ) शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥३॥ (६,७६.१ ) य एनं परिषीदन्ति समादधति चक्षसे । (६,७६.१ ) संप्रेद्धो अग्निर्जिह्वाभिरुदेतु हृदयादधि ॥१॥ (६,७६.२ ) अग्नेः साम्तपनस्याहमायुषे पदमा रभे । (६,७६.२ ) अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥२॥ (६,७६.३ ) यो अस्य समिधं वेद क्षत्रियेण समाहिताम् । (६,७६.३ ) नाभिह्वारे पदं नि दधाति स मृत्यवे ॥३॥ (६,७६.४ ) नैनं घ्नन्ति पर्यायिणो न सन्नामव गछति । (६,७६.४ ) अग्नेर्यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे ॥४॥ (६,७७.१ ) अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। (६,७७.१ ) आस्थाने पर्वता अस्थु स्थाम्न्यश्वामतिष्ठिपम् ॥१॥ (६,७७.२ ) य उदानत्परायणं य उदानण्न्यायनम् । (६,७७.२ ) आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥२॥ (६,७७.३ ) जातवेदो नि वर्तय शतं ते सन्त्वावृतः । (६,७७.३ ) सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि ॥३॥ (६,७८.१ ) तेन भूतेन हविषायमा प्यायतां पुनः । (६,७८.१ ) जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम् ॥१॥ (६,७८.२ ) अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् । (६,७८.२ ) रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥२॥ (६,७८.३ ) त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम् । (६,७८.३ ) त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥३॥ (६,७९.१ ) अयं नो नभसस्पतिः संस्फानो अभि रक्षतु । (६,७९.१ ) असमातिं गृहेषु नः ॥१॥ (६,७९.२ ) त्वं नो नभसस्पते ऊर्जं गृहेसु धारय । (६,७९.२ ) आ पुष्टमेत्वा वसु ॥२॥ (६,७९.३ ) देव संस्फान सहस्रापोषस्येशिषे । (६,७९.३ ) तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवाम्सः स्याम ॥३॥ (६,८०.१ ) अन्तरिक्षेण पतति विश्वा भूतावचाकशत्। (६,८०.१ ) शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥१॥ (६,८०.२ ) ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः । (६,८०.२ ) तान्त्सर्वान् अह्व ऊतयेऽस्मा अरिष्टतातये ॥२॥ (६,८०.३ ) अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम् । (६,८०.३ ) शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥३॥ (६,८१.१ ) यन्तासि यछसे हस्तावप रक्षांसि सेधसि । (६,८१.१ ) प्रजां धनं च गृह्णानः परिहस्तो अभूदयम् ॥१॥ (६,८१.२ ) परिहस्त वि धारय योनिं गर्भाय धातवे । (६,८१.२ ) मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे ॥२॥ (६,८१.३ ) यं परिहस्तमबिभरदितिः पुत्रकाम्या । (६,८१.३ ) त्वष्टा तमस्या आ बध्नाद्यथा पुत्रं जनाद्॥३॥ (६,८२.१ ) आगछत आगतस्य नाम गृह्णाम्यायतः । (६,८२.१ ) इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥१॥ (६,८२.२ ) येन सूर्यां सावित्रीमश्विनोहतुः पथा । (६,८२.२ ) तेन मामब्रवीद्भगो जयामा वहतादिति ॥२॥ (६,८२.३ ) यस्तेऽङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः । (६,८२.३ ) तेना जनियते जायां मह्यं धेहि शचीपते ॥३॥ (६,८३.१ ) अपचितः प्र पतत सुपर्णो वसतेरिव । (६,८३.१ ) सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोछतु ॥१॥ (६,८३.२ ) एन्येका श्येन्येका कृष्णैका रोहिणी द्वे । (६,८३.२ ) सर्वासामग्रभं नामावीरघ्नीरपेतन ॥२॥ (६,८३.३ ) असूतिका रामायण्यपचित्प्र पतिष्यति । (६,८३.३ ) ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥३॥ (६,८३.४ ) वीहि स्वामाहुतिं जुषानो मनसा स्वाहा मनसा यदिदं जुहोमि ॥४॥ (६,८४.१ ) यस्यास्त आसनि घोरे जुहोम्येषां बद्धानामवसर्जनाय कम् । (६,८४.१ ) भूमिरिति त्वाभिप्रमन्वते जना निरृतिरिति त्वाहं परि वेद सर्वतः ॥१॥ (६,८४.२ ) भूते हविष्मती भवैष ते भागो यो अस्मासु । (६,८४.२ ) मुञ्चेमान् अमून् एनसः स्वाहा ॥२॥ (६,८४.३ ) एवो ष्वस्मन् निरृतेऽनेहा त्वमयस्मयान् वि चृता बन्धपाशान् । (६,८४.३ ) यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥ (६,८४.४ ) अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् । (६,८४.४ ) यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥४॥ (६,८५.१ ) वरणो वारयाता अयं देवो वनस्पतिः । (६,८५.१ ) यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥१॥ (६,८५.२ ) इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । (६,८५.२ ) देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥२॥ (६,८५.३ ) यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः । (६,८५.३ ) एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥३॥ (६,८६.१ ) वृषेन्द्रस्य वृषा दिवो वृसा पृथिव्या अयम् । (६,८६.१ ) वृषा विश्वस्य भूतस्य त्वमेकवृषो भव ॥१॥ (६,८६.२ ) समुद्र ईशे स्रवतामग्निः पृथिव्या वशी । (६,८६.२ ) चन्द्रमा नक्षत्राणामीशे त्वमेकवृषो भव ॥२॥ (६,८६.३ ) सम्राडस्यसुराणां ककुन् मनुष्यानाम् । (६,८६.३ ) देवानामर्धभागसि त्वमेकवृषो भव ॥३॥ (६,८७.१ ) आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्। (६,८७.१ ) विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्॥१॥ (६,८७.२ ) इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्। (६,८७.२ ) इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥ (६,८७.३ ) इन्द्र एतमदीधरत्ध्रुवं ध्रुवेण हविषा । (६,८७.३ ) तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥ (६,८८.१ ) ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्। (६,८८.१ ) ध्रुवासः पर्वता इमे ध्रुवो राजा विशामयम् ॥१॥ (६,८८.२ ) ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । (६,८८.२ ) ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥२॥ (६,८८.३ ) ध्रुवोऽच्युतः प्र मृणीहि शत्रून् छत्रूयतोऽधरान् पादयस्व । (६,८८.३ ) सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह ॥३॥ (६,८९.१ ) इदं यत्प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम् । (६,८९.१ ) ततः परि प्रजातेन हार्दिं ते शोचयामसि ॥१॥ (६,८९.२ ) शोचयामसि ते हार्दिं शोचयामसि ते मनः । (६,८९.२ ) वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः ॥२॥ (६,८९.३ ) मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती । (६,८९.३ ) मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥३॥ (६,९०.१ ) यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च । (६,९०.१ ) इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि ॥१॥ (६,९०.२ ) यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः । (६,९०.२ ) तासां ते सर्वासां वयं निर्विषाणि ह्वयामसि ॥२॥ (६,९०.३ ) नमस्ते रुद्रास्यते नमः प्रतिहितायै । (६,९०.३ ) नमो विसृज्यमानायै नमो निपतितायै ॥३॥ (६,९१.१ ) इमं यवमष्टायोगैः षद्योगेभिरचर्कृषुः । (६,९१.१ ) तेना ते तन्वो रपोऽपाचीनमप व्यये ॥१॥ (६,९१.२ ) न्यग्वातो वाति न्यक्तपति सूर्यः । (६,९१.२ ) नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥२॥ (६,९१.३ ) आप इद्वा उ भेषजीरापो अमीवचातनीः । (६,९१.३ ) आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥३॥ (६,९२.१ ) वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः । (६,९२.१ ) युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वस्ता पत्सु जवं दधातु ॥१॥ (६,९२.२ ) जवस्ते अर्वन् निहितो गुहा यः श्येने वाते उत योऽचरत्परीत्तः । (६,९२.२ ) तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः ॥२॥ (६,९२.३ ) तनूष्टे वाजिन् तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम् । (६,९२.३ ) अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात्॥३॥ (६,९३.१ ) यमो मृत्युरघमारो निरृथो बभ्रुः शर्वोऽस्ता नीलशिखण्डः । (६,९३.१ ) देवजनाः सेनयोत्तस्थिवांसस्ते अस्माकं परि वृञ्जन्तु वीरान् ॥१॥ (६,९३.२ ) मनसा होमैर्हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय । (६,९३.२ ) नमस्येभ्यो नम एभ्यः कृणोम्यन्यत्रास्मदघविषा नयन्तु ॥२॥ (६,९३.३ ) त्रायध्वं नो अघविषाभ्यो वधाद्विश्वे देवा मरुतो विश्ववेदसः । (६,९३.३ ) अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम ॥३॥ (६,९४.१ ) सं वो मनांसि सं व्रता समाकूतीर्नमामसि । (६,९४.१ ) अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥१॥ (६,९४.२ ) अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत । (६,९४.२ ) मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥२॥ (६,९४.३ ) ओते मे द्यावापृथिवी ओता देवी सरस्वती । (६,९४.३ ) ओतौ म इन्द्रश्चाग्निश्च र्ध्यास्मेदं सरस्वति ॥३॥ (६,९५.१ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि । (६,९५.१ ) तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥१॥ (६,९५.२ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि । (६,९५.२ ) तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥२॥ (६,९५.३ ) गर्भो अस्योषधीनां गर्भो हिमवतामुत । (६,९५.३ ) गर्भो विश्वस्य भूतस्येमं मे अगदं कृधि ॥३॥ (६,९६.१ ) या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः । (६,९६.१ ) बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१॥ (६,९६.२ ) मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । (६,९६.२ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥ (६,९६.३ ) यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः । (६,९६.३ ) सोमस्तानि स्वधया नः पुनातु ॥३॥ (६,९७.१ ) अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः । (६,९७.१ ) अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः ॥१॥ (६,९७.२ ) स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत्क्षत्रं मधुनेह पिन्वतम् । (६,९७.२ ) बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥२॥ (६,९७.३ ) इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् । (६,९७.३ ) ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥३॥ (६,९८.१ ) इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै । (६,९८.१ ) चर्कृत्य ईड्यो वन्द्यश्चोपसद्यो नमस्य्श्भवेह ॥१॥ (६,९८.२ ) त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम् । (६,९८.२ ) त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥२॥ (६,९८.३ ) प्राच्या दिशस्त्वमिन्द्रासि राजोतोदीच्या दिशो वृत्रहन् छत्रुहोऽसि । (६,९८.३ ) यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभ एषि हव्यः ॥३॥ (६,९९.१ ) अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद्धुवे । (६,९९.१ ) ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम् ॥१॥ (६,९९.२ ) यो अद्य सेन्यो वधो जिघांसन् न उदीरते । (६,९९.२ ) इन्द्रस्य तत्र बाहू समन्तं परि दद्मः ॥२॥ (६,९९.३ ) परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः । (६,९९.३ ) देव सवितः सोम राजन्त्सुमनसं मा कृणु स्वस्तये ॥३॥ (६,१००.१ ) देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्। (६,१००.१ ) तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम् ॥१॥ (६,१००.२ ) यद्वो देवा उपजीका आसिञ्चन् धन्वन्युदकम् । (६,१००.२ ) तेन देवप्रसूतेनेदं दूषयता विषम् ॥२॥ (६,१००.३ ) असुराणां दुहितासि सा देवानामसि स्वसा । (६,१००.३ ) दिवस्पृथिव्याः संभूता सा चकर्थारसं विषम् ॥३॥ (६,१०१.१ ) आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च । (६,१०१.१ ) यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि ॥१॥ (६,१०१.२ ) येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम् । (६,१०१.२ ) तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥२॥ (६,१०१.३ ) आहं तनोमि ते पसो अधि ज्यामिव धन्वनि । (६,१०१.३ ) क्रमस्व ऋष इव रोहितमनवग्लायता सदा ॥३॥ (६,१०२.१ ) यथायं वाहो अश्विना समैति सं च वर्तते । (६,१०२.१ ) एवा मामभि ते मनः समैतु सं च वर्तताम् ॥१॥ (६,१०२.२ ) आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव । (६,१०२.२ ) रेष्मछिन्नं यथा तृणं मयि ते वेष्टतां मनः ॥२॥ (६,१०२.३ ) आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च । (६,१०२.३ ) तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥३॥ (६,१०३.१ ) संदानं वो बृहस्पतिः संदानं सविता करत्। (६,१०३.१ ) संदानं मित्रो अर्यमा संदानं भगो अश्विना ॥१॥ (६,१०३.२ ) सं परमान्त्समवमान् अथो सं द्यामि मध्यमान् । (६,१०३.२ ) इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम् ॥२॥ (६,१०३.३ ) अमी ये युधमायन्ति केतून् कृत्वानीकशः । (६,१०३.३ ) इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम् ॥३॥ (६,१०४.१ ) आदानेन संदानेनामित्रान् आ द्यामसि । (६,१०४.१ ) अपाना ये चैषां प्राणा असुनासून्त्समछिदन् ॥१॥ (६,१०४.२ ) इदमादानमकरं तपसेन्द्रेण संशितम् । (६,१०४.२ ) अमित्रा येऽत्र नः सन्ति तान् अग्न आ द्या त्वम् ॥२॥ (६,१०४.३ ) ऐनान् द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ । (६,१०४.३ ) इन्द्रो मरुत्वान् आदानममित्रेभ्यः कृणोतु नः ॥३॥ (६,१०५.१ ) यथा मनो मनस्केतैः परापतत्याशुमत्। (६,१०५.१ ) एवा त्वं कासे प्र पत मनसोऽनु प्रवाय्यम् ॥१॥ (६,१०५.२ ) यथा बाणः सुसंशितः परापतत्याशुमत्। (६,१०५.२ ) एवा त्वं कासे प्र पत पृथिव्या अनु संवतम् ॥२॥ (६,१०५.३ ) यथा सूर्यस्य रश्मयः परापतन्त्याशुमत्। (६,१०५.३ ) एवा त्वं कासे प्र पत समुद्रस्यानु विक्षरम् ॥३॥ (६,१०६.१ ) आयने ते परायने दूर्वा रोहन्तु पुष्पिणीः । (६,१०६.१ ) उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥१॥ (६,१०६.२ ) अपामिदं न्ययनं समुद्रस्य निवेशनम् । (६,१०६.२ ) मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥२॥ (६,१०६.३ ) हिमस्य त्वा जरायुणा शाले परि व्ययामसि । (६,१०६.३ ) शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम् ॥३॥ (६,१०७.१ ) विश्वजित्त्रायमाणायै मा परि देहि । (६,१०७.१ ) त्रायमाणे द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥१॥ (६,१०७.२ ) त्रायमाणे विश्वजिते मा परि देहि । (६,१०७.२ ) विश्वजिद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥२॥ (६,१०७.३ ) विश्वजित्कल्याण्यै मा परि देहि । (६,१०७.३ ) कल्याणि द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥३॥ (६,१०७.४ ) कल्याणि सर्वविदे मा परि देहि । (६,१०७.४ ) सर्वविद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥४॥ (६,१०८.१ ) त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि । (६,१०८.१ ) त्वं सूर्यस्य रश्मिभिस्त्वं नो असि यज्ञिया ॥१॥ (६,१०८.२ ) मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम् । (६,१०८.२ ) प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे ॥२॥ (६,१०८.३ ) यां मेधामृभवो विदुर्यां मेधामसुरा विदुः । (६,१०८.३ ) ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥३॥ (६,१०८.४ ) यामृषयो भूतकृतो मेधां मेधाविनो विदुः । (६,१०८.४ ) तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥४॥ (६,१०८.५ ) मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि । (६,१०८.५ ) मेधां सूर्यस्य रश्मिभिर्वचसा वेशयामहे ॥५॥ (६,१०९.१ ) पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी । (६,१०९.१ ) तां देवाः समकल्पयन्न् इयं जीवितवा अलम् ॥१॥ (६,१०९.२ ) पिप्पल्यः समवदन्तायतीर्जननादधि । (६,१०९.२ ) यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥२॥ (६,१०९.३ ) असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुनः । (६,१०९.३ ) वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥३॥ (६,११०.१ ) प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । (६,११०.१ ) स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व ॥१॥ (६,११०.२ ) ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मूलबर्हणात्परि पाह्येनम् । (६,११०.२ ) अत्येनं नेषद्दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय ॥२॥ (६,११०.३ ) व्याघ्रेऽह्न्यजनिष्ट वीरो नक्षत्रजा जायमानः सुवीरः । (६,११०.३ ) स मा वधीत्पितरं वर्धमानो मा मातरं प्र मिनीज्जनित्रीम् ॥३॥ (६,१११.१ ) इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति । (६,१११.१ ) अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति ॥१॥ (६,१११.२ ) अग्निष्टे नि शमयतु यदि ते मन उद्युतम् । (६,१११.२ ) कृणोमि विद्वान् भेषजं यथानुन्मदितोऽससि ॥२॥ (६,१११.३ ) देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि । (६,१११.३ ) कृणोमि विद्वान् भेषजं यदानुन्मदितोऽसति ॥३॥ (६,१११.४ ) पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः । (६,१११.४ ) पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि ॥४॥ (६,११२.१ ) मा ज्येष्ठं वधीदयमग्न एषां मूलबर्हणात्परि पाह्येनम् । (६,११२.१ ) स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे ॥१॥ (६,११२.२ ) उन् मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन् । (६,११२.२ ) स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥२॥ (६,११२.३ ) येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च । (६,११२.३ ) वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥३॥ (६,११३.१ ) त्रिते देवा अमृजतैतदेनस्त्रित एनन् मनुष्येषु ममृजे । (६,११३.१ ) ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥१॥ (६,११३.२ ) मरीचीर्धूमान् प्र विशानु पाप्मन्न् उदारान् गछोत वा नीहारान् । (६,११३.२ ) नदीनं फेनामनु तान् वि नश्य भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥२॥ (६,११३.३ ) द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि । (६,११३.३ ) ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥३॥ (६,११४.१ ) यद्देवा देवहेडनं देवासश्चकृम वयम् । (६,११४.१ ) आदित्यास्तस्मान् नो युयमृतस्य ऋतेन मुञ्चत ॥१॥ (६,११४.२ ) ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः । (६,११४.२ ) यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥२॥ (६,११४.३ ) मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः । (६,११४.३ ) अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥३॥ (६,११५.१ ) यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम् । (६,११५.१ ) यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः ॥१॥ (६,११५.२ ) यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम् । (६,११५.२ ) भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥२॥ (६,११५.३ ) द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव । (६,११५.३ ) पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥३॥ (६,११६.१ ) यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया । (६,११६.१ ) वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥१॥ (६,११६.२ ) वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति । (६,११६.२ ) मातुर्यदेन इषितं न आगन् यद्वा पिताऽपराद्धो जिहीदे ॥२॥ (६,११६.३ ) यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन् । (६,११६.३ ) यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥३॥ (६,११७.१ ) अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि । (६,११७.१ ) इदं तदग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान् ॥१॥ (६,११७.२ ) इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्। (६,११७.२ ) अपमित्य धान्यं यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥२॥ (६,११७.३ ) अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम । (६,११७.३ ) ये देवयानाः पितृयाणश्च लोकाः सर्वान् पथो अनृणा आ क्षियेम ॥३॥ (६,११८.१ ) यद्धस्ताभ्यां चकृम किल्बिषाण्यक्षाणां गत्नुमुपलिप्समानाः । (६,११८.१ ) उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं नः ॥१॥ (६,११८.२ ) उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनु दत्तं न एतत्। (६,११८.२ ) ऋणान् नो न ऋणमेर्त्समानो यमस्य लोके अधिरज्जुरायत्॥२॥ (६,११८.३ ) यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवाः । (६,११८.३ ) ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम् ॥३॥ (६,११९.१ ) यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि । (६,११९.१ ) वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम् ॥१॥ (६,११९.२ ) वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु । (६,११९.२ ) स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम ॥२॥ (६,११९.३ ) वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम् । (६,११९.३ ) अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि ॥३॥ (६,१२०.१ ) यदन्तरिक्षं पृथिवीमुत द्यां यन् मातरं पितरं वा जिहिंसिम । (६,१२०.१ ) अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥१॥ (६,१२०.२ ) भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः । (६,१२०.२ ) द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात्॥२॥ (६,१२०.३ ) यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः । (६,१२०.३ ) अश्लोना अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥३॥ (६,१२१.१ ) विषाणा पाशान् वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये । (६,१२१.१ ) दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥१॥ (६,१२१.२ ) यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा । (६,१२१.२ ) अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥२॥ (६,१२१.३ ) उदगातां भगवती विचृतौ नाम तारके । (६,१२१.३ ) प्रेहामृतस्य यछतां प्रैतु बद्धकमोचनम् ॥३॥ (६,१२१.४ ) वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् । (६,१२१.४ ) योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय ॥४॥ (६,१२२.१ ) एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य । (६,१२२.१ ) अस्माभिर्दत्तं जरसः परस्तादछिन्नं तन्तुमनु सं तरेम ॥१॥ (६,१२२.२ ) ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन । (६,१२२.२ ) अबन्ध्वेके ददतः प्रयछन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव ॥२॥ (६,१२२.३ ) अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधानाः सचन्ते । (६,१२२.३ ) यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् ॥३॥ (६,१२२.४ ) यज्ञं यन्तं मनसा बृहन्तमन्वारोहामि तपसा सयोनिः । (६,१२२.४ ) उपहूता अग्ने जरसः परस्तात्तृतीये नाके सधमादं मदेम ॥४॥ (६,१२२.५ ) शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि । (६,१२२.५ ) यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददातु तन् मे ॥५॥ (६,१२३.१ ) एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः । (६,१२३.१ ) अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥१॥ (६,१२३.२ ) जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र । (६,१२३.२ ) अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥२॥ (६,१२३.३ ) देवाः पितरः पितरो देवाः । (६,१२३.३ ) यो अस्मि सो अस्मि ॥३॥ (६,१२३.४ ) स पचामि स ददामि । (६,१२३.४ ) स यजे स दत्तान् मा यूषम् ॥४॥ (६,१२३.५ ) नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु । (६,१२३.५ ) विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव ॥५॥ (६,१२४.१ ) दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन । (६,१२४.१ ) समिन्द्रियेन पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन ॥१॥ (६,१२४.२ ) यदि वृक्षादभ्यपप्तत्फलं तद्यद्यन्तरिक्षात्स उ वायुरेव । (६,१२४.२ ) यत्रास्पृक्षत्तन्वो यच्च वासस आपो नुदन्तु निरृतिं पराचैः ॥२॥ (६,१२४.३ ) अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव । (६,१२४.३ ) सर्वा पवित्रा वितताध्यस्मत्तन् मा तारीन् निरृतिर्मो अरातिः ॥३॥ (६,१२५.१ ) वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । (६,१२५.१ ) गोभिः संनद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥१॥ (६,१२५.२ ) दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः । (६,१२५.२ ) अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥२॥ (६,१२५.३ ) इन्द्रस्यौजो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः । (६,१२५.३ ) स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥३॥ (६,१२६.१ ) उप श्वासय पृथिवीमुत द्यं पुरुत्रा ते वन्वतां विष्ठितं जगत्। (६,१२६.१ ) स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥१॥ (६,१२६.२ ) आ क्रन्दय बलमोजो न आ धा अभि ष्टन दुरिता बाधमानः । (६,१२६.२ ) अप सेध दुन्दुभे दुछुनामित इन्द्रस्य मुष्टिरसि वीडयस्व ॥२॥ (६,१२६.३ ) प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु । (६,१२६.३ ) समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३॥ (६,१२७.१ ) विद्रधस्य बलासस्य लोहितस्य वनस्पते । (६,१२७.१ ) विसल्पकस्यौषधे मोच्छिषः पिशितं चन ॥१॥ (६,१२७.२ ) यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ । (६,१२७.२ ) वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम् ॥२॥ (६,१२७.३ ) यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः । (६,१२७.३ ) वि वृहामो विसल्पकं विद्रधं हृदयामयम् । (६,१२७.३ ) परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥३॥ (६,१२८.१ ) शकधूमं नक्षत्राणि यद्राजानमकुर्वत । (६,१२८.१ ) भद्राहमस्मै प्रायछन् इदं राष्ट्रमसादिति ॥१॥ (६,१२८.२ ) भद्राहं नो मध्यंदिने भद्राहं सायमस्तु नः । (६,१२८.२ ) भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः ॥२॥ (६,१२८.३ ) अहोरात्राभ्यां नक्षत्रेभ्यः सुर्याचन्द्रमसाभ्याम् । (६,१२८.३ ) भद्राहमस्मभ्यं राजन् छकधूम त्वं कृधि ॥३॥ (६,१२८.४ ) यो नो भद्राहमकरः सायं नक्तमथो दिवा । (६,१२८.४ ) तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥४॥ (६,१२९.१ ) भगेन मा शांशपेन साकमिन्द्रेण मेदिना । (६,१२९.१ ) कृणोमि भगिनं माप द्रान्त्वरातयः ॥१॥ (६,१२९.२ ) येन वृक्षामभ्यभवो भगेन वर्चसा सह । (६,१२९.२ ) तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥२॥ (६,१२९.३ ) यो अन्धो यः पुनःसरो भगो वृक्षेष्वाहितः । (६,१२९.३ ) तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥३॥ (६,१३०.१ ) रथजितां राथजितेयीनामप्सरसामयं स्मरः । (६,१३०.१ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥ (६,१३०.२ ) असौ मे स्मरतादिति प्रियो मे स्मरतादिति । (६,१३०.२ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥ (६,१३०.३ ) यथा मम स्मरादसौ नामुष्याहं कदा चन । (६,१३०.३ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥३॥ (६,१३०.४ ) उन् मादयत मरुत उदन्तरिक्ष मादय । (६,१३०.४ ) अग्न उन् मादया त्वमसौ मामनु शोचतु ॥४॥ (६,१३१.१ ) नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते । (६,१३१.१ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥ (६,१३१.२ ) अनुमतेऽन्विदं मन्यस्वाकुते समिदं नमः । (६,१३१.२ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥ (६,१३१.३ ) यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम् । (६,१३१.३ ) ततस्त्वं पुनरायसि पुत्राणां नो असः पिता ॥३॥ (६,१३२.१ ) यं देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या । (६,१३२.१ ) तं ते तपामि वरुणस्य धर्मणा ॥१॥ (६,१३२.२ ) यं विश्वे देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या । (६,१३२.२ ) तं ते तपामि वरुणस्य धर्मणा ॥२॥ (६,१३२.३ ) यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या । (६,१३२.३ ) तं ते तपामि वरुणस्य धर्मणा ॥३॥ (६,१३२.४ ) यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या । (६,१३२.४ ) तं ते तपामि वरुणस्य धर्मणा ॥४॥ (६,१३२.५ ) यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या । (६,१३२.५ ) तं ते तपामि वरुणस्य धर्मणा ॥५॥ (६,१३३.१ ) य इमां देवो मेखलामाबबन्ध यः संननाह य उ नो युयोज । (६,१३३.१ ) यस्य देवस्य प्रशिषा चरामः स पारमिछात्स उ नो वि मुञ्चात्॥१॥ (६,१३३.२ ) आहुतास्यभिहुत ऋषीणामस्यायुधम् । (६,१३३.२ ) पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले ॥२॥ (६,१३३.३ ) मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन् भूतात्पुरुषं यमाय । (६,१३३.३ ) तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥३॥ (६,१३३.४ ) श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव । (६,१३३.४ ) सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च ॥४॥ (६,१३३.५ ) यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे । (६,१३३.५ ) सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले ॥५॥ (६,१३४.१ ) अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम् । (६,१३४.१ ) शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥१॥ (६,१३४.२ ) अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्। (६,१३४.२ ) वज्रेणावहतः शयाम् ॥२॥ (६,१३४.३ ) यो जिनाति तमन्विछ यो जिनाति तमिज्जहि । (६,१३४.३ ) जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥३॥ (६,१३५.१ ) यदश्नामि बलं कुर्व इत्थं वज्रमा ददे । (६,१३५.१ ) स्कन्धान् अमुष्य शातयन् वृत्रस्येव शचीपतिः ॥१॥ (६,१३५.२ ) यत्पिबामि सं पिबामि समुद्र इव संपिबः । (६,१३५.२ ) प्राणान् अमुष्य संपाय सं पिबामो अमुं वयम् ॥२॥ (६,१३५.३ ) यद्गिरामि सं गिरामि समुद्र इव संगिरः । (६,१३५.३ ) प्राणान् अमुष्य संगीर्य सं गिरामो अमुं वयम् ॥३॥ (६,१३६.१ ) देवी देव्यामधि जाता पृथिव्यामस्योषधे । (६,१३६.१ ) तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥ (६,१३६.२ ) दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि ॥२॥ (६,१३६.३ ) यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते । (६,१३६.३ ) इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥३॥ (६,१३७.१ ) यां जमदग्निरखनद्दुहित्रे केशवर्धनीम् । (६,१३७.१ ) तां वीतहव्य आभरदसितस्य गृहेभ्यः ॥१॥ (६,१३७.२ ) अभीशुना मेया आसन् व्यामेनानुमेयाः । (६,१३७.२ ) केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥२॥ (६,१३७.३ ) दृंह मूलमाग्रं यछ वि मध्यं यामयौषधे । (६,१३७.३ ) केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥३॥ (६,१३८.१ ) त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे । (६,१३८.१ ) इमं मे अद्य पुरुषं क्लीबमोपशिनं कृधि ॥१॥ (६,१३८.२ ) क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि । (६,१३८.२ ) अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥२॥ (६,१३८.३ ) क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम् । (६,१३८.३ ) कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥३॥ (६,१३८.४ ) ये ते नाद्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् । (६,१३८.४ ) ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥४॥ (६,१३८.५ ) यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना । (६,१३८.५ ) एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः ॥५॥ (६,१३९.१ ) न्यस्तिका रुरोहिथ सुभगंकरणी मम । (६,१३९.१ ) शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ॥ (६,१३९.१ ) तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥१॥ (६,१३९.२ ) शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् । (६,१३९.२ ) अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥२॥ (६,१३९.३ ) संवननी समुष्पला बभ्रु कल्याणि सं नुद । (६,१३९.३ ) अमूं च मां च सं नुद समानं हृदयं कृधि ॥३॥ (६,१३९.४ ) यथोदकमपपुषोऽपशुष्यत्यास्यम् । (६,१३९.४ ) एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥४॥ (६,१३९.५ ) यथा नकुलो विछिद्य संदधात्यहिं पुनः । (६,१३९.५ ) एवा कामस्य विछिन्नं सं धेहि वीर्यावति ॥५॥ (६,१४०.१ ) यौ व्याघ्राववरूधौ जिघत्सतः पितरं मातरं च । (६,१४०.१ ) तौ दन्तं ब्रह्मणस्पते शिवौ कृणु जातवेदः ॥१॥ (६,१४०.२ ) व्रीहिमत्तं यवमत्तमथो माषमथो तिलम् । (६,१४०.२ ) एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥२॥ (६,१४०.३ ) उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ । (६,१४०.३ ) अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥३॥ (६,१४१.१ ) वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम् । (६,१४१.१ ) इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु ॥१॥ (६,१४१.२ ) लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि । (६,१४१.२ ) अकर्तामश्विना लक्ष्म तदस्तु प्रजया बहु ॥२॥ (६,१४१.३ ) यथा चक्रुर्देवासुरा यथा मनुष्या उत । (६,१४१.३ ) एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥३॥ (६,१४२.१ ) उच्छ्रयस्व बहुर्भव स्वेन महसा यव । (६,१४२.१ ) मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर्वधीत्॥१॥ (६,१४२.२ ) आशृण्वन्तं यवं देवं यत्र त्वाछावदामसि । (६,१४२.२ ) तदुच्छ्रयस्व द्यौरिव समुद्र इवैध्यक्षितः ॥२॥ (६,१४२.३ ) अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः । (६,१४२.३ ) पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः ॥३॥ (७,१.१ ) धीती वा ये अनयन् वाचो अग्रं मनसा वा येऽवदन्न् ऋतानि । (७,१.१ ) तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ॥१॥ (७,१.२ ) स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः । (७,१.२ ) स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभरत्॥२॥ (७,२.१ ) अथर्वाणं पितरं देवबन्धुं मातुर्गर्भं पितुरसुं युवानम् । (७,२.१ ) य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥१॥ (७,३.१ ) अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः । (७,३.१ ) स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत ॥१॥ (७,४.१ ) एकया च दशभिश्च सुहुते द्वाभ्यामिष्टये विंशत्या च । (७,४.१ ) तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वाय इह ता वि मुञ्च ॥१॥ (७,५.१ ) यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । (७,५.१ ) ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१॥ (७,५.२ ) यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः । (७,५.२ ) स देवानामधिपतिर्बभूव सो अस्मासु द्रविणमा दधातु ॥२॥ (७,५.३ ) यद्देवा देवान् हविषाऽयजन्तामर्त्यान् मनसा मर्त्येन । (७,५.३ ) मदेम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य ॥३॥ (७,५.४ ) यत्पुरुषेण हविषा यज्ञं देवा अतन्वत । (७,५.४ ) अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे ॥४॥ (७,५.५ ) मुग्धा देवा उत शुनाऽयजन्तोत गोरङ्गैः पुरुधाऽयजन्त । (७,५.५ ) य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥५॥ (७,६.१ ) अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । (७,६.१ ) विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥१॥ (७,६.२ ) महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे । (७,६.२ ) तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥२॥ (७,६.३ ) सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् । (७,६.३ ) दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ॥१॥ (७,६.४ ) वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे । (७,६.४ ) यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यछात्॥२॥ (७,७.१ ) दितेः पुत्राणामदितेरकारिषमव देवानां बृहतामनर्मणाम् । (७,७.१ ) तेषां हि धाम गभिषक्समुद्रियं नैनान् नमसा परो अस्ति कश्चन ॥१॥ (७,८.१ ) भद्रादधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु । (७,८.१ ) अथेममस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम् ॥१॥ (७,९.१ ) प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । (७,९.१ ) उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥१॥ (७,९.२ ) पूषेमा आशा अनु वेद सर्वाः सो अस्मामभयतमेन नेषत्। (७,९.२ ) स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुछन् पुर एतु प्रजानन् ॥२॥ (७,९.३ ) पूषन् तव व्रते वयं न रिष्येम कदा चन । (७,९.३ ) स्तोतारस्त इह स्मसि ॥३॥ (७,९.४ ) परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् । (७,९.४ ) पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि ॥४॥ (७,१०.१ ) यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदत्रः । (७,१०.१ ) येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे कः ॥१॥ (७,११.१ ) यस्ते पृथु स्तनयित्नुर्य ऋष्वो दैवः केतुर्विश्वमाभूषतीदम् । (७,११.१ ) मा नो वधीर्विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ॥१॥ (७,१२.१ ) सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने । (७,१२.१ ) येना संगछा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु ॥१॥ (७,१२.२ ) विद्म ते सभे नाम नरिष्टा नाम वा असि । (७,१२.२ ) ये ते के च सभासदस्ते मे सन्तु सवाचसः ॥२॥ (७,१२.३ ) एषामहं समासीनानां वर्चो विज्ञानमा ददे । (७,१२.३ ) अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु ॥३॥ (७,१२.४ ) यद्वो मनः परागतं यद्बद्धमिह वेह वा । (७,१२.४ ) तद्व आ वर्तयामसि मयि वो रमतां मनः ॥४॥ (७,१३.१ ) यथा सूर्यो नक्षत्राणामुद्यंस्तेजांस्याददे । (७,१३.१ ) एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे ॥१॥ (७,१३.२ ) यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ । (७,१३.२ ) उद्यन्त्सूर्य इव सुप्तानां द्विषतां वर्च आ ददे ॥२॥ (७,१४.१ ) अभि त्यं देवं सवितारमोण्योः कविक्रतुम् । (७,१४.१ ) अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ॥१॥ (७,१४.२ ) उर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि । (७,१४.२ ) हिरण्यपाणिरमिमीत सुक्रतुः कृपात्स्वः ॥२॥ (७,१४.३ ) सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै । (७,१४.३ ) अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः ॥३॥ (७,१४.४ ) दमूना देवः सविता वरेण्यो दधद्रत्नं पितृभ्य आयूंषि । (७,१४.४ ) पिबात्सोमं ममददेनमिष्टे परिज्मा चित्क्रमते अस्य धर्मणि ॥४॥ (७,१५.१ ) तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम् । (७,१५.१ ) यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय ॥१॥ (७,१६.१ ) बृहस्पते सवितर्वर्धयैनं ज्योतयैनं महते सौभगाय । (७,१६.१ ) संशितं चित्संतरं सं शिशाधि विश्व एनमनु मदन्तु देवाः ॥१॥ (७,१७.१ ) धाता दधातु नो रयिमीशानो जगतस्पतिः । (७,१७.१ ) स नः पूर्णेन यछतु ॥१॥ (७,१७.२ ) धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम् । (७,१७.२ ) वयं देवस्य धीमहि सुमतिं विश्वराधसः ॥२॥ (७,१७.३ ) धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे । (७,१७.३ ) तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥३॥ (७,१७.४ ) धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः । (७,१७.४ ) त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु ॥४॥ (७,१८.१ ) प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः । (७,१८.१ ) उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम् ॥१॥ (७,१८.२ ) न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः । (७,१८.२ ) आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम् ॥२॥ (७,१९.१ ) प्रजापतिर्जनयति प्रजा इमा धाता दधातु सुमनस्यमानः । (७,१९.१ ) संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर्दधातु ॥१॥ (७,२०.१ ) अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम् । (७,२०.१ ) अग्निश्च हव्यवाहनो भवतां दाशुषे मम ॥१॥ (७,२०.२ ) अन्विदनुमते त्वं मंससे शं च नस्कृधि । (७,२०.२ ) जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥२॥ (७,२०.३ ) अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम् । (७,२०.३ ) तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥३॥ (७,२०.४ ) यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु । (७,२०.४ ) तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥४॥ (७,२०.५ ) एमं यज्ञमनुमतिर्जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् । (७,२०.५ ) भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवगोपा ॥५॥ (७,२०.६ ) अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति । (७,२०.६ ) तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥६॥ (७,२१.१ ) समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम् । (७,२१.१ ) स पूर्व्यो नूतनमाविवासत्तं वर्तनिरनु वावृत एकमित्पुरु ॥१॥ (७,२२.१ ) अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि ॥१॥ (७,२२.२ ) ब्रध्नः समीचीरुषसः समैरयन् । (७,२२.२ ) अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः ॥२॥ (७,२३.१ ) दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः । (७,२३.१ ) दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥१॥ (७,२४.१ ) यन् न इन्द्रो अखनद्यदग्निर्विश्वे देवा मरुतो यत्स्वर्काः । (७,२४.१ ) तदस्मभ्यं सविता सत्यधर्मा प्रजापतिरनुमतिर्नि यछात्॥१॥ (७,२५.१ ) ययोरोजसा स्कभिता रजांसि यौ वीर्यैर्वीरतमा शविष्ठा । (७,२५.१ ) यौ पत्येते अप्रतीतौ सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥१॥ (७,२५.२ ) यस्येदं प्रदिशि यद्विरोचते प्र चानति वि च चष्टे शचीभिः । (७,२५.२ ) पुरा देवस्य धर्मणा सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥२॥ (७,२६.१ ) विष्णोर्नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि । (७,२६.१ ) यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥ (७,२६.२ ) प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः । (७,२६.२ ) परावत आ जगम्यात्परस्याः ॥२॥ (७,२६.३ ) यस्योरुषु त्रिषु विक्रमनेष्वधिक्षियन्ति भुवनानि विश्वा । (७,२६.३ ) उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि । (७,२६.३ ) घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥३॥ (७,२६.४ ) इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदा । (७,२६.४ ) समूढमस्य पंसुरे ॥४॥ (७,२६.५ ) त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । (७,२६.५ ) इतो धर्माणि धारयन् ॥५॥ (७,२६.६ ) विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । (७,२६.६ ) इन्द्रस्य युज्यः सखा ॥६॥ (७,२६.७ ) तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । (७,२६.७ ) दिवीव चक्षुराततम् ॥७॥ (७,२६.८ ) दिवो विष्ण उत पृथिव्या महो विष्ण उरोरन्तरिक्षात्। (७,२६.८ ) हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयछ दक्षिणादोत सव्यात्॥८॥ (७,२७.१ ) इडैवास्मामनु वस्तां व्रतेन यस्याः पदे पुनते देवयन्तः । (७,२७.१ ) घृतपदी शक्वरी सोमपृष्ठोप यज्ञमस्थित वैश्वदेवी ॥१॥ (७,२८.१ ) वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति । (७,२८.१ ) हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम् ॥१॥ (७,२९.१ ) अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम । (७,२९.१ ) दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात्॥१॥ (७,२९.२ ) अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणौ । (७,२९.२ ) दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतमुच्चरण्यात्॥२॥ (७,३०.१ ) स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकरयम् । (७,३०.१ ) स्वाक्तं मे ब्रह्मणस्पतिः स्वाक्तं सविता करत्॥१॥ (७,३१.१ ) इन्द्रोतिभिर्बहुलाभिर्नो अद्य यावच्छ्रेष्ठाभिर्मघवन् छूर जिन्व । (७,३१.१ ) यो नो द्वेष्ट्यधर सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥१॥ (७,३२.१ ) उप प्रियं पनिप्नतं युवानमाहुतीवृधम् । (७,३२.१ ) अगन्म बिभ्रतो नमो दीर्घमायुः कृणोतु मे ॥१॥ (७,३३.१ ) सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः । (७,३३.१ ) सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुः कृणोतु मे ॥१॥ (७,३४.१ ) अग्ने जातान् प्र णुदा मे सपत्नान् प्रत्यजातान् जातवेदो नुदस्व । (७,३४.१ ) अधस्पदं कृणुष्व ये पृतन्यवोऽनागसस्ते वयमदितये स्याम ॥१॥ (७,३५.१ ) प्रान्यान्त्सपत्नान्त्सहसा सहस्व प्रत्यजातान् जातवेदो नुदस्व । (७,३५.१ ) इदं राष्ट्रं पिपृहि सौभगाय विश्व एनमनु मदन्तु देवाः ॥१॥ (७,३५.२ ) इमा यास्ते शतं हिराः सहस्रं धमनीरुत । (७,३५.२ ) तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥२॥ (७,३५.३ ) परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून् मोत सूतुः । (७,३५.३ ) अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥३॥ (७,३६.१ ) अक्ष्यौ नौ मधुसंकाशे अनीकं नौ समञ्जनम् । (७,३६.१ ) अन्तः कृष्णुष्व मां हृदि मन इन् नौ सहासति ॥१॥ (७,३७.१ ) अभि त्वा मनुजातेन दधामि मम वाससा । (७,३७.१ ) याथाऽसो मम केवलो नान्यासां कीर्तयाश्चन ॥१॥ (७,३८.१ ) इदं खनामि भेषजं मांपश्यमभिरोरुदम् । (७,३८.१ ) परायतो निवर्तनमायतः प्रतिनन्दनम् ॥१॥ (७,३८.२ ) येना निचक्र आसुरीन्द्रं देवेभ्यस्परि । (७,३८.२ ) तेना नि कुर्वे त्वामहं यथा तेऽसानि सुप्रिया ॥२॥ (७,३८.३ ) प्रतीची सोममसि प्रतीची उत सूर्यम् । (७,३८.३ ) प्रतीची विश्वान् देवान् तां त्वाछावदामसि ॥३॥ (७,३८.४ ) अहं वदामि नेत्त्वं सभायामह त्वं वद । (७,३८.४ ) ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥४॥ (७,३८.५ ) यदि वासि तिरोजनं यदि वा नद्यस्तिरःि । (७,३८.५ ) इयं ह मह्यं त्वामोषधिर्बद्ध्वेव न्यानयत्॥५॥ (७,३९.१ ) दिव्यं सुपर्णं पयसं बृहन्तमपां गर्भं वृषभमोषधीनाम् । (७,३९.१ ) अभीपतो वृष्ट्या तर्पयन्तमा नो गोष्ठे रयिष्ठां स्थापयाति ॥१॥ (७,४०.१ ) यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः । (७,४०.१ ) यस्य व्रते पुष्टपतिर्निविष्टस्तं सरस्वन्तमवसे हवामहे ॥१॥ (७,४०.२ ) आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम् । (७,४०.२ ) रायस्पोषं श्रवस्युं वसाना इह सदनं रयीणाम् ॥२॥ (७,४१.१ ) अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्शः । (७,४१.१ ) तरन् विश्वान्यवरा रजंसीन्द्रेण सख्या शिव आ जगम्यात्॥१॥ (७,४१.२ ) श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः । (७,४१.२ ) स नो नि यछाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत्॥२॥ (७,४२.१ ) सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश । (७,४२.१ ) बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥१॥ (७,४२.२ ) सोमारुद्रा युवमेतान्यस्मद्विश्वा तनूषु भेषजानि धत्तम् । (७,४२.२ ) अव स्यतं मुञ्चतं यन् नो असत्तनूषु बद्धं कृतमेनो अस्मत्॥२॥ (७,४३.१ ) शिवास्त एका अशिवास्त एकाः सर्वा बिभर्षि सुमनस्यमानः । (७,४३.१ ) तिस्रो वाचो निहिता अन्तरस्मिन् तासामेका वि पपातानु घोषम् ॥१॥ (७,४४.१ ) उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनयोः । (७,४४.१ ) इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥१॥ (७,४५.१ ) जनाद्विश्वजनीनात्सिन्धुतस्पर्याभृतम् । (७,४५.१ ) दूरात्त्वा मन्य उद्भृतमीर्ष्याया नाम भेषजम् ॥१॥ (७,४५.२ ) अग्नेरिवास्य दहतो दावस्य दहतः पृथक्। (७,४५.२ ) एतामेतस्येर्ष्यामुद्राग्निमिव शमय ॥१॥ (७,४६.१ ) सिनीवालि पृथुष्टुके या देवानामसि स्वसा । (७,४६.१ ) जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥१॥ (७,४६.२ ) या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । (७,४६.२ ) तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥२॥ (७,४६.३ ) या विश्पत्नीन्द्रमसि प्रतीची सहस्रस्तुकाभियन्ती देवी । (७,४६.३ ) विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व ॥३॥ (७,४७.१ ) कुहूं देवीं सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवा जोहवीमि । (७,४७.१ ) सा नो रयिं विश्ववारं नि यछाद्ददातु वीरं शतदायमुक्थ्यम् ॥१॥ (७,४७.२ ) कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषो जुषेत । (७,४७.२ ) शृनोतु यज्ञमुशती नो अद्य रायस्पोषं चिकितुषी दधातु ॥२॥ (७,४८.१ ) राकामहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । (७,४८.१ ) सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥१॥ (७,४८.२ ) यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । (७,४८.२ ) ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा ॥२॥ (७,४९.१ ) देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये । (७,४९.१ ) याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यछन्तु ॥१॥ (७,४९.२ ) उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट्। (७,४९.२ ) आ रोदसी वरुनानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥२॥ (७,५०.१ ) यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति । (७,५०.१ ) एवाहमद्य कितवान् अक्षैर्बध्यासमप्रति ॥१॥ (७,५०.२ ) तुराणामतुराणां विशामवर्जुषीणाम् । (७,५०.२ ) समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥२॥ (७,५०.३ ) ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः । (७,५०.३ ) रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम् ॥३॥ (७,५०.४ ) वयं जयेम त्वया युजा वृतमस्माकमंशमुदव भरेभरे । (७,५०.४ ) अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ॥४॥ (७,५०.५ ) अजैषं त्वा संलिखितमजैषमुत संरुधम् । (७,५०.५ ) अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥५॥ (७,५०.६ ) उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले । (७,५०.६ ) यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥६॥ (७,५०.७ ) गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे । (७,५०.७ ) वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥७॥ (७,५०.८ ) कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः । (७,५०.८ ) गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित्॥८॥ (७,५०.९ ) अक्षाः फलवतीं द्युवं दत्त गां क्षीरिणीमिव । (७,५०.९ ) सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ॥९॥ (७,५१.१ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः । (७,५१.१ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥१॥ (७,५२.१ ) संज्ञानं नः स्वेभिः संज्ञानमरणेभिः । (७,५२.१ ) संज्ञानमश्विना युवमिहास्मासु नि यछतम् ॥१॥ (७,५२.२ ) सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन । (७,५२.२ ) मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते ॥२॥ (७,५३.१ ) अमुत्रभूयादधि यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः । (७,५३.१ ) प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः ॥१॥ (७,५३.२ ) सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम् । (७,५३.२ ) शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः ॥२॥ (७,५३.३ ) आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम् । (७,५३.३ ) अग्निष्टदाहार्निरृतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते ॥३॥ (७,५३.४ ) मेमं प्राणो हासीन् मो अपानोऽवहाय परा गात्। (७,५३.४ ) सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥४॥ (७,५३.५ ) प्र विषतं प्राणापानावनड्वाहाविव व्रजम् । (७,५३.५ ) अयं जरिम्नः शेवधिररिष्ट इह वर्धताम् ॥५॥ (७,५३.६ ) आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते । (७,५३.६ ) आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः ॥६॥ (७,५३.७ ) उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम् । (७,५३.७ ) देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥७॥ (७,५४.१ ) ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते । (७,५४.१ ) एते सदसि राजतो यज्ञं देवेषु यछतः ॥१॥ (७,५४.२ ) ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम् । (७,५४.२ ) एष मा तस्मान् मा हिंसीद्वेदः पृष्टः शचीपते ॥१॥ (७,५५.१ ) ये ते पन्थानोऽव दिवो येभिर्विश्वमैरयः । (७,५५.१ ) तेभिः सुम्नया धेहि नो वसो ॥२॥ (७,५६.१ ) तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् । (७,५६.१ ) तत्कङ्कपर्वणो विषमियं वीरुदनीनशत्॥१॥ (७,५६.२ ) इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः । (७,५६.२ ) सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥२॥ (७,५६.३ ) यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि । (७,५६.३ ) अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥३॥ (७,५६.४ ) अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि । (७,५६.४ ) तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः ॥४॥ (७,५६.५ ) अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः । (७,५६.५ ) विषं ह्यस्यादिष्यथो एनमजीजभम् ॥५॥ (७,५६.६ ) न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः । (७,५६.६ ) अथ किं पापयाऽमुया पुछे बिभर्ष्यर्भकम् ॥६॥ (७,५६.७ ) अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः । (७,५६.७ ) सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ॥७॥ (७,५६.८ ) य उभाभ्यां प्रहरसि पुछेन चास्येन च । (७,५६.८ ) आस्ये न ते विषं किमु ते पुछधावसत्॥८॥ (७,५७.१ ) यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनामनु । (७,५७.१ ) यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन ॥१॥ (७,५७.२ ) सप्त क्षरन्ति सिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्न् ऋतानि । (७,५७.२ ) उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः ॥२॥ (७,५८.१ ) इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ । (७,५८.१ ) युवो रथो अध्वरो देववीतये प्रति स्वसरमुप यातु पीतये ॥१॥ (७,५८.२ ) इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । (७,५८.२ ) इदं वामन्धः परिषिक्तमासद्यास्मिन् बर्हिषि मादयेथाम् ॥२॥ (७,५९.१ ) यो नः शपादशपतः शपतो यश्च नः शपात्। (७,५९.१ ) वृक्ष इव विद्युता हत आ मूलादनु शुष्यतु ॥१॥ (७,६०.१ ) ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण । (७,६०.१ ) गृहान् ऐमि सुमना वन्दमानो रमध्वं मा बिभीत मत्॥१॥ (७,६०.२ ) इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः । (७,६०.२ ) पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥२॥ (७,६०.३ ) येषामध्येति प्रवसन् येषु सौमनसो बहुः । (७,६०.३ ) गृहान् उप ह्वयामहे ते नो जानन्त्वायतः ॥३॥ (७,६०.४ ) उपहूता भूरिधनाः सखायः स्वादुसंमुदः । (७,६०.४ ) अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन ॥४॥ (७,६०.५ ) उपहूता इह गाव उपहूता अजावयः । (७,६०.५ ) अथो अन्नस्य कीलाल उपहूतो गृहेषु ॥५॥ (७,६०.६ ) सूनृतावन्तः सुभगा इरावन्तो हसामुदाः । (७,६०.६ ) अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन ॥६॥ (७,६०.७ ) इहैव स्त मानु गात विश्वा रूपाणि पुष्यत । (७,६०.७ ) ऐष्यामि भद्रेणा सह भूयांसो भवता मया ॥७॥ (७,६१.१ ) यदग्ने तपसा तप उपतप्यामहे तपः । (७,६१.१ ) प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः ॥१॥ (७,६१.२ ) अग्ने तपस्तप्यामह उप तप्यामहे तपः । (७,६१.२ ) श्रुतानि शृण्वन्तः वयमायुष्मन्तः सुमेधसः ॥२॥ (७,६२.१ ) अयमग्निः सत्पतिर्वृद्धवृष्णो रथीव पत्तीन् अजयत्पुरोहितः । (७,६२.१ ) नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः ॥१॥ (७,६३.१ ) पृतनाजितं सहमानमग्निमुक्थ्यैर्हवामहे परमात्सधस्थात्। (७,६३.१ ) स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवोऽति दुरितान्यग्निः ॥१॥ (७,६४.१ ) इदं यत्कृष्णः शकुनिरभिनिष्पतन्न् अपीपतत्। (७,६४.१ ) आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥१॥ (७,६४.२ ) इदं यत्कृष्णः शकुनिरवामृक्षन् निरृते ते मुखेन । (७,६४.२ ) अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु ॥२॥ (७,६५.१ ) प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ । (७,६५.१ ) सर्वान् मच्छपथामधि वरीयो यवया इतः ॥१॥ (७,६५.२ ) यद्दुष्कृतं यच्छमलं यद्वा चेरिम पापया । (७,६५.२ ) त्वया तद्विश्वतोमुखापामार्गाप मृज्महे ॥२॥ (७,६५.३ ) श्यावदता कुनखिना बण्डेन यत्सहासिम । (७,६५.३ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥३॥ (७,६६.१ ) यद्यन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु । (७,६६.१ ) यदश्रवन् पशव उद्यमानं तद्ब्राह्मणं पुनरस्मान् उपैतु ॥१॥ (७,६७.१ ) पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च । (७,६७.१ ) पुनरग्नयो धिष्ण्या यथास्थाम कल्पयन्तामिहैव ॥१॥ (७,६८.१ ) सरस्वति व्रतेषु ते दिव्येषु देवि धामसु । (७,६८.१ ) जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥१॥ (७,६८.२ ) इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्। (७,६८.२ ) इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥२॥ (७,६८.३ ) शिवा नः शंतमा भव सुमृडीका सरस्वति । (७,६८.३ ) मा ते युयोम संदृशः ॥१॥ (७,६९.१ ) शं नो वातो वातु शं नस्तपतु सूर्यः । (७,६९.१ ) अहानि शं भवन्तु नः शं रात्री प्रति धीयताम् । (७,६९.१ ) शमुषा नो व्युछतु ॥१॥ (७,७०.१ ) यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा । (७,७०.१ ) तन् मृत्युना निरृतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य ॥१॥ (७,७०.२ ) यातुधाना निरृतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम् । (७,७०.२ ) इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥२॥ (७,७०.३ ) अजिराधिराजौ श्येनौ संपातिनाविव । (७,७०.३ ) आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥३॥ (७,७०.४ ) अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् । (७,७०.४ ) अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥४॥ (७,७०.५ ) अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् । (७,७०.५ ) अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः ॥५॥ (७,७१.१ ) परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । (७,७१.१ ) धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥१॥ (७,७२.१ ) उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् । (७,७२.१ ) यदि श्रातं जुहोतन यद्यश्रातं ममत्तन ॥१॥ (७,७२.२ ) श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम् । (७,७२.२ ) परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥२॥ (७,७२.३ ) श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः । (७,७२.३ ) माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्जुषाणः ॥१॥ (७,७३.१ ) समिद्धो अग्निर्वृषणा रथी दिवस्तप्तो घर्मो दुह्यते वामिषे मधु । (७,७३.१ ) वयं हि वां पुरुदमासो अश्विना हवामहे सधमादेषु कारवः ॥१॥ (७,७३.२ ) समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम् । (७,७३.२ ) दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः ॥२॥ (७,७३.३ ) इवाहाकृतः शुचिर्देवेषु यज्ञो यो अश्विनोश्चमसो देवपानः । (७,७३.३ ) तमु विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति ॥३॥ (७,७३.४ ) यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आ गतम् । (७,७३.४ ) माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं दिवः ॥४॥ (७,७३.५ ) तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान् । (७,७३.५ ) मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥५॥ (७,७३.६ ) उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियायाः । (७,७३.६ ) वि नाकमख्यत्सविता वरेण्योऽनुप्रयाणमुषसो वि राजति ॥६॥ (७,७३.७ ) उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । (७,७३.७ ) श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥७॥ (७,७३.८ ) हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसा न्यागन् । (७,७३.८ ) दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥८॥ (७,७३.९ ) जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् । (७,७३.९ ) विश्वा अग्ने अभियुजो विहत्य शत्रूयतामा भरा भोजनानि ॥९॥ (७,७३.१० ) अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । (७,७३.१० ) सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥१०॥ (७,७३.११ ) सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम । (७,७३.११ ) अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥११॥ (७,७४.१ ) अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम । (७,७४.१ ) मुनेर्देवस्य मूलेन सर्वा विध्यामि ता अहम् ॥१॥ (७,७४.२ ) विध्याम्यासां प्रथमां विध्यामि उत मध्यमाम् । (७,७४.२ ) इदं जघन्यामासामा छिनद्मि स्तुकामिव ॥२॥ (७,७४.३ ) त्वाष्ट्रेणाहं वचसा वि त ईर्ष्याममीमदम् । (७,७४.३ ) अथो यो मन्युष्टे पते तमु ते शमयामसि ॥३॥ (७,७४.४ ) व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह । (७,७४.४ ) तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे ॥४॥ (७,७५.१ ) प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । (७,७५.१ ) मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥१॥ (७,७५.२ ) पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः । (७,७५.२ ) उप मा देवीर्देवेभिरेत । (७,७५.२ ) इमं गोष्ठमिदं सदो घृतेनास्मान्त्समुक्षत ॥२॥ (७,७६.१ ) आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः । (७,७६.१ ) सेहोररसतरा हवणाद्विक्लेदीयसीः ॥१॥ (७,७६.२ ) या ग्रैव्या अपचितोऽथो या उपपक्ष्याः । (७,७६.२ ) विजाम्नि या अपचितः स्वयंस्रसः ॥२॥ (७,७६.३ ) यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति । (७,७६.३ ) निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः ॥३॥ (७,७६.४ ) पक्षी जायान्यः पतति स आ विशति पूरुषम् । (७,७६.४ ) तदक्षितस्य भेषजमुभयोः सुक्षतस्य च ॥४॥ (७,७६.५ ) विद्म वै ते जायान्य जानं यतो जायान्य जायसे । (७,७६.५ ) कथं ह तत्र त्वं हनो यस्य कृण्मो हविर्गृहे ॥१॥ (७,७६.६ ) धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् । (७,७६.६ ) माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि ॥२॥ (७,७७.१ ) सांतपना इदं हविर्मरुतस्तज्जुजुष्टन । (७,७७.१ ) अस्माकोती रिशादसः ॥१॥ (७,७७.२ ) यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति । (७,७७.२ ) द्रुहः पाशान् प्रति मुञ्चतां सस्तपिष्ठेन तपसा हन्तना तम् ॥२॥ (७,७७.३ ) सम्वत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः । (७,७७.३ ) ते अस्मत्पाशान् प्र मुञ्चन्त्वेनसस्सांतपना मत्सरा मादयिष्णवः ॥३॥ (७,७८.१ ) वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम् । (७,७८.१ ) इहैव त्वमजस्र एध्यग्ने ॥१॥ (७,७८.२ ) अस्मै क्षत्राणि धारयन्तमग्ने युनज्मि त्वा ब्रह्मणा दैव्येन । (७,७८.२ ) दीदिह्यस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दां देवतासु ॥२॥ (७,७९.१ ) यत्ते देवा अकृण्वन् भागधेयममावास्ये संवसन्तो महित्वा । (७,७९.१ ) तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥१॥ (७,७९.२ ) अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे । (७,७९.२ ) मयि देवा उभये साद्याश्चेन्द्रज्येष्ठाः समगछन्त सर्वे ॥२॥ (७,७९.३ ) आगन् रात्री सङ्गमनी वसूनामूर्जं पुष्टं वस्वावेशयन्ती । (७,७९.३ ) अमावास्यायै हविष विधेमोर्जं दुहाना पयसा न आगन् ॥३॥ (७,७९.४ ) अमावास्ये न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान । (७,७९.४ ) यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयिणाम् ॥४॥ (७,८०.१ ) पौर्णमासी जिगाय । (७,८०.१ ) तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम ॥१॥ (७,८०.२ ) वृषभं वाजिनं वयं पौर्णमासं यजामहे । (७,८०.२ ) स नो ददात्वक्षितां रयिमनुपदस्वतीम् ॥२॥ (७,८०.३ ) प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान । (७,८०.३ ) यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥३॥ (७,८०.४ ) पौर्णमासी प्रथमा यज्ञियासीदह्नां रात्रीणामतिशर्वरेषु । (७,८०.४ ) ये त्वां यज्ञैर्यज्ञिये अर्धयन्त्यमी ते नाके सुकृतः प्रविष्टाः ॥४॥ (७,८१.१ ) पूर्वापरं चरतो मययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् । (७,८१.१ ) विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥१॥ (७,८१.२ ) नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् । (७,८१.२ ) भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे धीर्घमायुः ॥२॥ (७,८१.३ ) सोमस्याम्शो युधां पतेऽनूनो नाम वा असि । (७,८१.३ ) अनूनं दर्श मा कृधि प्रजया च धनेन च ॥३॥ (७,८१.४ ) दर्शोऽसि दर्शतोऽसि समग्रोऽसि समन्तः । (७,८१.४ ) समग्रः समन्तो भूयासं गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥४॥ (७,८१.५ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व । (७,८१.५ ) आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥५॥ (७,८१.६ ) यं देवा अंशुमाप्याययन्ति यमक्षितमक्षिता भक्षयन्ति । (७,८१.६ ) तेनास्मान् इन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥६॥ (७,८२.१ ) अभ्यर्चत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त । (७,८२.१ ) इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ताम् ॥१॥ (७,८२.२ ) मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन । (७,८२.२ ) मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम् ॥२॥ (७,८२.३ ) इहैवाग्ने अध्य्धारया रयिं मा त्वा नि क्रन् पूर्वचित्ता निकारिणः । (७,८२.३ ) क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥३॥ (७,८२.४ ) अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । (७,८२.४ ) अनु सूर्य उषसो अनु रश्मीन् अनु द्यावापृथिवी आ विवेश ॥४॥ (७,८२.५ ) प्रत्यग्निरुषसामग्रमख्यत्प्रति अहानि प्रथमो जातवेदाः । (७,८२.५ ) प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥५॥ (७,८२.६ ) घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुरद्या समिन्धे । (७,८२.६ ) घृतं ते देवीर्नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥६॥ (७,८३.१ ) अप्सु ते राजन् वरुण गृहो हिरण्ययो मितः । (७,८३.१ ) ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु ॥१॥ (७,८३.२ ) दाम्नोदाम्नो राजन्न् इतो वरुण मुञ्च नः । (७,८३.२ ) यदापो अघ्न्या इति वरुणेति यदूचिम ततो वरुण मुञ्च नः ॥२॥ (७,८३.३ ) उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय । (७,८३.३ ) अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥३॥ (७,८३.४ ) प्रास्मत्पाशान् वरुण मुञ्च सर्वान् य उत्तमा अधमा वारुणा ये । (७,८३.४ ) दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥४॥ (७,८४.१ ) अनाधृष्यो जातवेदा अमर्त्यो विराडग्ने क्षत्रभृद्दीदिहीह । (७,८४.१ ) विश्वा अमीवाः प्रमुञ्चन् मानुषीभिः शिवाभिरद्य परि पाहि नो गयम् ॥१॥ (७,८४.२ ) इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् । (७,८४.२ ) अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥२॥ (७,८४.३ ) मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः । (७,८४.३ ) सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥३॥ (७,८५.१ ) त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् । (७,८५.१ ) अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥१॥ (७,८६.१ ) त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् । (७,८६.१ ) हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति न इन्द्रो मघवान् कृणोतु ॥१॥ (७,८७.१ ) यो अग्नौ रुद्रो यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश । (७,८७.१ ) य इमाविश्वा भुवनानि चाकॢपे तस्मै रुद्राय नमो अस्त्वग्नये ॥१॥ (७,८८.१ ) अपेह्यरिरस्यरिर्वा असि विषे विषमपृक्था विषमिद्वा अपृक्थाः । (७,८८.१ ) अहिमेवाभ्यपेहि तं जहि ॥१॥ (७,८९.१ ) अपो दिव्या अचायिषं रसेन समपृक्ष्महि । (७,८९.१ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१॥ (७,८९.२ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा । (७,८९.२ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२॥ (७,८९.३ ) इदमापः प्र वहतावद्यं च मलं च यत्। (७,८९.३ ) यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ॥३॥ (७,८९.४ ) एधोऽस्येधिषीय समिदसि समेधिषीय । (७,८९.४ ) तेजोऽसि तेजो मयि धेहि ॥४॥ (७,९०.१ ) अपि वृश्च पुराणवद्व्रततेरिव गुष्पितम् । (७,९०.१ ) ओजो दासस्य दम्भय ॥१॥ (७,९०.२ ) वयं तदस्य सम्भृतं वस्विन्द्रेन वि भजामहै । (७,९०.२ ) म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते ॥२॥ (७,९०.३ ) यथा शेपो अपायातै स्त्रीषु चासदनावयाः । (७,९०.३ ) अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः । (७,९०.३ ) यदाततमव तत्तनु यदुत्ततं नि तत्तनु ॥३॥ (७,९१.१ ) इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः । (७,९१.१ ) बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥१॥ (७,९२.१ ) स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु । (७,९२.१ ) तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥१॥ (७,९३.१ ) इन्द्रेण मन्युना वयमभि ष्याम पृतन्यतः । (७,९३.१ ) घ्नन्तो वृत्राण्यप्रति ॥१॥ (७,९४.१ ) ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । (७,९४.१ ) यथा न इन्द्रः केवलीर्विशः संमनसस्करत्॥१॥ (७,९५.१ ) उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः । (७,९५.१ ) उच्छोचनप्रशोचनवस्योच्छोचनौ हृदः ॥१॥ (७,९५.२ ) अहमेनावुदतिष्ठिपं गावौ श्रान्तसदाविव । (७,९५.२ ) कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव ॥२॥ (७,९५.३ ) आतोदिनौ नितोदिनावथो संतोदिनावुत । (७,९५.३ ) अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमान् जभार ॥३॥ (७,९६.१ ) असदन् गावः सदनेऽपप्तद्वसतिं वयः । (७,९६.१ ) आस्थाने पर्वता अस्थुः स्थाम्नि वृक्कावतिष्ठिपम् ॥१॥ (७,९७.१ ) यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वन्न् अवृणीमहीह । (७,९७.१ ) ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान् यज्ञमुप याहि सोमम् ॥१॥ (७,९७.२ ) समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या । (७,९७.२ ) सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम् ॥२॥ (७,९७.३ ) यान् आवह उशतो देव देवांस्तान् प्रेरय स्वे अग्ने सधस्थे । (७,९७.३ ) जक्षिवांसः पपिवांसो मधून्यस्मै धत्त वसवो वसूनि ॥३॥ (७,९७.४ ) सुगा वो देवाः सदना अकर्म य आजग्म सवने मा जुषाणाः । (७,९७.४ ) वहमाना भरमाणाः स्वा वसूनि वसुं घर्मं दिवमा रोहतानु ॥४॥ (७,९७.५ ) यज्ञ यज्ञं गछ यज्ञपतिं गछ । (७,९७.५ ) स्वां योनिं गछ स्वाहा ॥५॥ (७,९७.६ ) एष ते यज्ञो यज्ञपते सहसूक्तवाकः । (७,९७.६ ) सुवीर्यः स्वाहा ॥६॥ (७,९७.७ ) वषड्धुतेभ्यो वषडहुतेभ्यः । (७,९७.७ ) देवा गातुविदो गातुं वित्त्वा गातुमित ॥७॥ (७,९७.८ ) मनसस्पत इमं नो दिवि देवेषु यज्ञम् । (७,९७.८ ) स्वाहा दिवि स्वाहा पृथिव्यां स्वाहान्तरिक्षे स्वाहा वाते धां स्वाहा ॥८॥ (७,९८.१ ) सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः । (७,९८.१ ) सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गछतु हविः स्वाहा ॥१॥ (७,९९.१ ) परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम् । (७,९९.१ ) होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके ॥१॥ (७,१००.१ ) पर्यावर्ते दुष्वप्न्यात्पापात्स्वप्न्यादभूत्याः । (७,१००.१ ) ब्रह्माहमन्तरं कृण्वे परा स्वप्नमुखाः शुचः ॥१॥ (७,१०१.१ ) यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते । (७,१०१.१ ) सर्वं तदस्तु मे शिवं नहि तद्दृष्यते दिवा ॥१॥ (७,१०२.१ ) नमस्कृत्य द्यावापृथिवीभ्यामन्तरिक्षाय मृत्यवे । (७,१०२.१ ) मेक्षाम्यूर्ध्वस्तिष्ठन् मा मा हिंसिषुरीश्वराः ॥१॥ (७,१०३.१ ) को अस्या नो द्रुहोऽवद्यवत्या उन् नेष्यति क्षत्रियो वस्य इछन् । (७,१०३.१ ) को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घमायुः ॥१॥ (७,१०४.१ ) कः पृश्निं धेनुं वरुणेन दत्तामथर्वने सुदुघां नित्यवत्साम् । (७,१०४.१ ) बृहस्पतिना सख्यं जुषणो यथावशं तन्वः कल्पयाति ॥१॥ (७,१०५.१ ) अपक्रामन् पौरुषेयाद्वृणानो दैव्यं वचः । (७,१०५.१ ) प्रणीतीरभ्यावर्तस्व विश्वेभिः सखिभिः सह ॥१॥ (७,१०६.१ ) यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः । (७,१०६.१ ) ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥१॥ (७,१०७.१ ) अव दिवस्तारयन्ति सप्त सूर्यस्य रश्मयः । (७,१०७.१ ) आपः समुद्रिया धारास्तास्शल्यमसिस्रसन् ॥१॥ (७,१०८.१ ) यो न स्तायद्दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने । (७,१०८.१ ) प्रतीच्येत्वरणी दत्वती तान् मैषामग्ने वास्तु भून् मो अपत्यम् ॥१॥ (७,१०८.२ ) यो नः सुप्तान् जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः । (७,१०८.२ ) वैश्वानरेण सयुजा सजोषास्तान् प्रतीचो निर्दह जातवेदः ॥२॥ (७,१०९.१ ) इदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी । (७,१०९.१ ) घृतेन कलिं शिक्षामि स नो मृडातीदृशे ॥१॥ (७,१०९.२ ) घृतमप्सराभ्यो वह त्वमग्ने पांसून् अक्षेभ्यः सिकता अपश्च । (७,१०९.२ ) यथाभगं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥२॥ (७,१०९.३ ) अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च । (७,१०९.३ ) ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवं रन्धयन्तु ॥३॥ (७,१०९.४ ) आदिनवं प्रतिदीव्ने घृतेनास्मामभि क्षर । (७,१०९.४ ) वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति ॥४॥ (७,१०९.५ ) यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च । (७,१०९.५ ) स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥५॥ (७,१०९.६ ) संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो ह्यक्षाः । (७,१०९.६ ) तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥६॥ (७,१०९.७ ) देवान् यन् नाथितो हुवे ब्रह्मचर्यं यदूषिम । (७,१०९.७ ) अक्षान् यद्बभ्रून् आलभे ते नो मृडन्त्वीदृशे ॥७॥ (७,११०.१ ) अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति । (७,११०.१ ) उभा हि वृत्रहन्तमा ॥१॥ (७,११०.२ ) याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा । (७,११०.२ ) प्र चर्षणीवृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम् ॥२॥ (७,११०.३ ) उप त्वा देवो अग्रमीच्चमसेन बृहस्पतिः । (७,११०.३ ) इन्द्र गीर्भिर्न आ विश यजमानाय सुन्वते ॥३॥ (७,१११.१ ) इन्द्रस्य कुक्षिरसि सोमधान आत्मा देवानामुत मानुषाणाम् । (७,१११.१ ) इह प्रजा जनय यास्त आसु या अन्यत्रेह तास्ते रमन्ताम् ॥१॥ (७,११२.१ ) शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते । (७,११२.१ ) आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥१॥ (७,११२.२ ) मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । (७,११२.२ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥ (७,११३.१ ) तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके । (७,११३.१ ) यथा कृतद्विष्टासोऽमुष्मै शेप्यावते ॥१॥ (७,११३.२ ) तृष्टासि तृष्टिका विषा विषातक्यसि । (७,११३.२ ) परिवृक्ता यथासस्यृषभस्य वशेव ॥२॥ (७,११४.१ ) आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे । (७,११४.१ ) आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे ॥१॥ (७,११४.२ ) प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः । (७,११४.२ ) अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः ॥२॥ (७,११५.१ ) प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत । (७,११५.१ ) अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥१॥ (७,११५.२ ) या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम् । (७,११५.२ ) अन्यत्रास्मत्सवितस्तामितो धा हिरण्यहस्तो वसु नो रराणः ॥२॥ (७,११५.३ ) एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः । (७,११५.३ ) तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियछ ॥३॥ (७,११५.४ ) एता एना व्याकरं खिले गा विष्ठिता इव । (७,११५.४ ) रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम् ॥४॥ (७,११६.१ ) नमो रूराय च्यवनाय नोदनाय धृष्णवे । (७,११६.१ ) नमः शीताय पूर्वकामकृत्वने ॥१॥ (७,११६.२ ) यो अन्येद्युरुभयद्युरभ्येतीमं मण्डूकम् । (७,११६.२ ) अभ्येत्वव्रतः ॥२॥ (७,११७.१ ) आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । (७,११७.१ ) मा त्वा के चिद्वि यमन् विं न पाशिनोऽति धन्वेव तामिहि ॥१॥ (७,११८.१ ) मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । (७,११८.१ ) उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१॥ (८,१.१ ) अन्तकाय मृत्यवे नमः प्राना अपाना इह ते रमन्ताम् । (८,१.१ ) इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥१॥ (८,१.२ ) उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् । (८,१.२ ) उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥२॥ (८,१.३ ) इह तेऽसुरिह प्राण इहायुरिह ते मनः । (८,१.३ ) उत्त्वा निरृत्याः पाशेभ्यो दैव्या वचा भरामसि ॥३॥ (८,१.४ ) उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः । (८,१.४ ) मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ॥४॥ (८,१.५ ) तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः । (८,१.५ ) सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥५॥ (८,१.६ ) उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृनोमि । (८,१.६ ) आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥६॥ (८,१.७ ) मा ते मनस्तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् । (८,१.७ ) विश्वे देवा अभि रक्षन्तु त्वेह ॥७॥ (८,१.८ ) मा गतानामा दीधीथा ये नयन्ति परावतम् । (८,१.८ ) आ रोह तमसो ज्योतिरेह्या ते हस्तौ रभामहे ॥८॥ (८,१.९ ) श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ । (८,१.९ ) अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥९॥ (८,१.१० ) मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि । (८,१.१० ) तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक्॥१०॥ {१} (८,१.११ ) रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते । (८,१.११ ) वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥११॥ (८,१.१२ ) मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर रक्षतु त्वा द्यौ रक्षतु । (८,१.१२ ) पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च । (८,१.१२ ) अन्तरिक्षं रक्षतु देवहेत्याः ॥१२॥ (८,१.१३ ) बोधश्च त्वा प्रतिबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम् । (८,१.१३ ) गोपायंश्च त्वा जागृविश्च रक्षताम् ॥१३॥ (८,१.१४ ) ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस्तेभ्यः स्वाहा ॥१४॥ (८,१.१५ ) जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः । (८,१.१५ ) मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि ॥१५॥ (८,१.१६ ) मा त्वा जम्भः संहनुर्मा तमो विदन् मा जिह्वा बर्हिस्प्रमयुः कथा स्याः । (८,१.१६ ) उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥१६॥ (८,१.१७ ) उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्। (८,१.१७ ) उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥१७॥ (८,१.१८ ) अयं देवा इहैवास्त्वयं मामुत्र गादितः । (८,१.१८ ) इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥१८॥ (८,१.१९ ) उत्त्वा मृत्योरपीपरं सं धमन्तु वयोधसः । (८,१.१९ ) मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥१९॥ (८,१.२० ) आहार्षमविदं त्वा पुनरागाः पुनर्णवः । (८,१.२० ) सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥२०॥ (८,१.२१ ) व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्। (८,१.२१ ) अप त्वन् मृत्युं निरृतिमप यक्ष्मं नि दध्मसि ॥२१॥ {२} (८,२.१ ) आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते । (८,२.१ ) असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः ॥१॥ (८,२.२ ) जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय । (८,२.२ ) अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥२॥ (८,२.३ ) वातात्ते प्रानमविदं सूर्याच्चक्षुरहं तव । (८,२.३ ) यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन् ॥३॥ (८,२.४ ) प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि । (८,२.४ ) नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम् ॥४॥ (८,२.५ ) अयं जीवतु मा मृतेमं समीरयामसि । (८,२.५ ) कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥५॥ (८,२.६ ) जीवलां नघारिषां जीवन्तीमोषधीमहम् । (८,२.६ ) त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥ (८,२.७ ) अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहायाः इहास्तु । (८,२.७ ) भवाशर्वौ मृडतं शर्म यछतमपसिध्य दुरितं धत्तमायुः ॥७॥ (८,२.८ ) अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितोऽयमेतु । (८,२.८ ) अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम् ॥८॥ (८,२.९ ) देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् । (८,२.९ ) आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ॥९॥ (८,२.१० ) यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् । (८,२.१० ) पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥१०॥ {३} (८,२.११ ) कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति । (८,२.११ ) वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान् ॥११॥ (८,२.१२ ) आरादरातिं निरृतिं परो ग्राहिं क्रव्यादः पिशाचान् । (८,२.१२ ) रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि ॥१२॥ (८,२.१३ ) अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः । (८,२.१३ ) यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥१३॥ (८,२.१४ ) शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ । (८,२.१४ ) शं ते सूर्य आ तपतु शं वातो वातु ते हृदे । (८,२.१४ ) शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥१४॥ (८,२.१५ ) शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि । (८,२.१५ ) तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥१५॥ (८,२.१६ ) यत्ते वासः परिधानं यां नीविं कृणुषे त्वम् । (८,२.१६ ) शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥१६॥ (८,२.१७ ) यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु । (८,२.१७ ) शुभं मुखं मा न आयुः प्र मोषीः ॥१७॥ (८,२.१८ ) शिवौ ते स्तां व्रीहियवावबलासावदोमधौ । (८,२.१८ ) एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥१८॥ (८,२.१९ ) यदश्नासि यत्पिबसि धान्यं कृष्याः पयः । (८,२.१९ ) यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥१९॥ (८,२.२० ) अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि । (८,२.२० ) अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥२०॥ {४} (८,२.२१ ) शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः । (८,२.२१ ) इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥२१॥ (८,२.२२ ) शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि । (८,२.२२ ) वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥२२॥ (८,२.२३ ) मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् । (८,२.२३ ) तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥२३॥ (८,२.२४ ) सोऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः । (८,२.२४ ) न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥२४॥ (८,२.२५ ) सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः । (८,२.२५ ) यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥२५॥ (८,२.२६ ) परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः । (८,२.२६ ) अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥२६॥ (८,२.२७ ) ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः । (८,२.२७ ) मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥२७॥ (८,२.२८ ) अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा । (८,२.२८ ) अथो अमीवचातनः पूतुद्रुर्नाम भेषजम् ॥२८॥ {५} (८,३.१ ) रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म । (८,३.१ ) शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥१॥ (८,३.२ ) अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः । (८,३.२ ) आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥२॥ (८,३.३ ) उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानोऽवरं परं च । (८,३.३ ) उतान्तरिक्षे परि याह्यग्ने जम्भैः सं धेह्यभि यातुधानान् ॥३॥ (८,३.४ ) अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् । (८,३.४ ) प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् ॥४॥ (८,३.५ ) यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् । (८,३.५ ) उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशानः ॥५॥ (८,३.६ ) यज्ञैरिषूः संनममानो अग्ने इवाचा शल्यामशनिभिर्दिहानः । (८,३.६ ) ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम् ॥६॥ (८,३.७ ) उतारब्धान्त्स्पृनुहि जातवेद उतारेभाणामृष्टिभिर्यातुधानान् । (८,३.७ ) अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥७॥ (८,३.८ ) इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति । (८,३.८ ) तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥८॥ (८,३.९ ) तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः । (८,३.९ ) हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः ॥९॥ (८,३.१० ) नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा । (८,३.१० ) तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥१०॥ {६} (८,३.११ ) त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति । (८,३.११ ) तमर्चिषा स्फूर्जयन् जातवेदः समक्षमेनं गृणते नि युङ्ग्धि ॥११॥ (८,३.१२ ) यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः । (८,३.१२ ) मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१२॥ (८,३.१३ ) परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि । (८,३.१३ ) परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१३॥ (८,३.१४ ) पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः । (८,३.१४ ) वाचास्तेनं शरव ऋछन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥१४॥ (८,३.१५ ) यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । (८,३.१५ ) यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥१५॥ (८,३.१६ ) विषं गवां यातुधाना भरन्तामा वृश्चन्तामदितये दुरेवाः । (८,३.१६ ) परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥१६॥ (८,३.१७ ) संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः । (८,३.१७ ) पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि ॥१७॥ (८,३.१८ ) सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । (८,३.१८ ) सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥१८॥ (८,३.१९ ) त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात्। (८,३.१९ ) प्रति त्ये ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥१९॥ (८,३.२० ) पश्चात्पुरस्तादधरादुतोत्तरात्कविः काव्येन परि पाह्यग्ने । (८,३.२० ) सखा सखायमजरो जरिम्ने अग्ने मर्ताममर्त्यस्त्वं नः ॥२०॥ {७} (८,३.२१ ) तदग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान् । (८,३.२१ ) अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥२१॥ (८,३.२२ ) परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । (८,३.२२ ) धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥२२॥ (८,३.२३ ) विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि । (८,३.२३ ) अग्ने तिग्मेन शोचिषा तपुरग्राभिरर्चिभिः ॥२३॥ (८,३.२४ ) वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा । (८,३.२४ ) प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्षे ॥२४॥ (८,३.२५ ) ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते । (८,३.२५ ) ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनम् । (८,३.२५ ) प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व ॥२५॥ (८,३.२६ ) अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः । (८,३.२६ ) शुचिः पावक ईड्यः ॥२६॥ {८} (८,४.१ ) इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः । (८,४.१ ) परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिणः ॥१॥ (८,४.२ ) इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमामिव । (८,४.२ ) ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥२॥ (८,४.३ ) इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् । (८,४.३ ) यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥३॥ (८,४.४ ) इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् । (८,४.४ ) उत्तक्षतं स्वर्यं१ पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥४॥ (८,४.५ ) इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः । (८,४.५ ) तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥५॥ (८,४.६ ) इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना । (८,४.६ ) यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥६॥ (८,४.७ ) प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः । (८,४.७ ) इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥७॥ (८,४.८ ) यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः । (८,४.८ ) आप इव काशिना सम्गृभीता असन्न् अस्त्वसतः इन्द्र वक्ता ॥८॥ (८,४.९ ) ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः । (८,४.९ ) अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेरुपष्ठे ॥९॥ (८,४.१० ) यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम् । (८,४.१० ) रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥१०॥ {९} (८,४.११ ) परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः । (८,४.११ ) प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥११॥ (८,४.१२ ) सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते । (८,४.१२ ) तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यसत्॥१२॥ (८,४.१३ ) न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् । (८,४.१३ ) हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥ (८,४.१४ ) यदि वाहमनृतदेवो अस्मि मोघं वा देवामप्यूहे अग्ने । (८,४.१४ ) किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥१४॥ (८,४.१५ ) अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पुरुषस्य । (८,४.१५ ) अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥१५॥ (८,४.१६ ) यो मायातुं यातुधानेत्याह यो वा रक्षाः शिचिरस्मीत्याह । (८,४.१६ ) इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥१६॥ (८,४.१७ ) प्र या जिगाति खर्गलेव नक्तमप द्रुहुस्तन्वं१ गूहमाना । (८,४.१७ ) वव्रमनन्तमव सा पदीष्टिअ ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥१७॥ (८,४.१८ ) वि तिष्ठध्वं मरुतो विक्ष्विछत गृभायत रक्षसः सं पिनष्टन् । (८,४.१८ ) वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥१८॥ (८,४.१९ ) प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि । (८,४.१९ ) प्राक्तो अपाक्तो अधरादुदक्तोऽभि जहि रक्षसः पर्वतेन ॥१९॥ (८,४.२० ) एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् । (८,४.२० ) शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजदशनिं यातुमद्भ्यः ॥२०॥ {१०} (८,४.२१ ) इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् । (८,४.२१ ) अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥२१॥ (८,४.२२ ) उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् । (८,४.२२ ) सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥२२॥ (८,४.२३ ) मा नो रक्षो अभि नड्यातुमावदपोछन्तु मिथुना ये किमीदिनः । (८,४.२३ ) पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥२३॥ (८,४.२४ ) इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् । (८,४.२४ ) विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥२४॥ (८,४.२५ ) प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् । (८,४.२५ ) रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥२५॥ {११} (८,५.१ ) अयं प्रतिसरो मणिर्वीरो वीराय बध्यते । (८,५.१ ) वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥१॥ (८,५.२ ) अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः । (८,५.२ ) प्रत्यक्कृत्या दूषयन्न् एति वीरः ॥२॥ (८,५.३ ) अनेनेन्द्रो मणिना वृत्रमहन्न् अनेनासुरान् पराभावयन् मनीषी । (८,५.३ ) अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः ॥३॥ (८,५.४ ) अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः । (८,५.४ ) ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥४॥ (८,५.५ ) तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः । (८,५.५ ) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥५॥ (८,५.६ ) अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् । (८,५.६ ) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥६॥ (८,५.७ ) ये स्राक्त्यं मणिं जना वर्माणि कृण्वते । (८,५.७ ) सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी ॥७॥ (८,५.८ ) स्राक्त्येन मणिना ऋषिणेव मनीषिणा । (८,५.८ ) अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥८॥ (८,५.९ ) याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः । (८,५.९ ) कृत्याः स्वयंकृता या उ चान्येभिराभृताः । (८,५.९ ) उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति ॥९॥ (८,५.१० ) अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः । (८,५.१० ) प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे ॥१०॥ {१२} (८,५.११ ) उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव । (८,५.११ड्) यमैछामाविदाम तं प्रतिस्पाशनमन्तितम् ॥११॥ (८,५.१२ ) स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा । (८,५.१२ ) अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥१२॥ (८,५.१३ ) नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः । (८,५.१३ ) सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥१३॥ (८,५.१४ ) कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्। (८,५.१४ ) अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत्। (८,५.१४ ) मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥१४॥ (८,५.१५ ) यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति । (८,५.१५ ) प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥१५॥ (८,५.१६ ) अयमिद्वै प्रतीवर्त ओजस्वान् संजयो मणिः । (८,५.१६ ) प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥१६॥ (८,५.१७ ) असपत्नं नो अधरादसपत्नं न उत्तरात्। (८,५.१७ ) इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि ॥१७॥ (८,५.१८ ) वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः । (८,५.१८ ) वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे ॥१८॥ (८,५.१९ ) ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे । (८,५.१९ ) तन् मे तन्वं त्रायतां सर्वतो बृहदायुष्मां जरदष्टिर्यथासानि ॥१९॥ (८,५.२० ) आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये । (८,५.२० ) इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥२०॥ (८,५.२१ ) अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् । (८,५.२१ ) दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत्॥२१॥ (८,५.२२ ) स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी । (८,५.२२ ) इन्द्रो बध्नातु ते मणिं जिगीवामपराजितः । (८,५.२२ ) सोमपा अभयङ्करो वृषा । (८,६.१ ) यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ । (८,६.१ ) दुर्णामा तत्र मा गृधदलिंश उत वत्सपः ॥१॥ (८,६.२ ) पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् । (८,६.२ ) आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम् ॥२॥ (८,६.३ ) मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा । (८,६.३ ) कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥३॥ (८,६.४ ) दुर्णामा च सुनामा चोभा सम्वृतमिछतः । (८,६.४ ) अरायान् अप हन्मः सुनामा स्त्रैणमिछताम् ॥४॥ (८,६.५ ) यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः । (८,६.५ ) अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि ॥५॥ (८,६.६ ) अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् । (८,६.६ ) अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत्॥६॥ (८,६.७ ) यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च । (८,६.७ ) बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः ॥७॥ (८,६.८ ) यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम् । (८,६.८ ) छायामिव प्र तान्त्सूर्यः परिक्रामन्न् अनीनशत्॥८॥ (८,६.९ ) यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम् । (८,६.९ ) तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥९॥ (८,६.१० ) ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः । (८,६.१० ) कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः । (८,६.१० ) तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥१०॥ {१४} (८,६.११ ) ये कुकुन्धाः कुकिरभाः कृत्तीर्दूर्शानि बिभ्रति । (८,६.११ ) क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ॥११॥ (८,६.१२ ) ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः । (८,६.१२ ) अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ॥१२॥ (८,६.१३ ) य आत्मानमतिमात्रमंस आधाय बिभ्रति । (८,६.१३ ) स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥१३॥ (८,६.१४ ) ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः । (८,६.१४ ) आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तान् इतो नाशयामसि ॥१४॥ (८,६.१५ ) येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा । (८,६.१५ ) खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः । (८,६.१५ ) तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥१५॥ (८,६.१६ ) पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः । (८,६.१६ ) अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् ॥१६॥ (८,६.१७ ) उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् । (८,६.१७ ) उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् । (८,६.१७ ) पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पन्दना ॥१७॥ (८,६.१८ ) यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते । (८,६.१८ ) पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥१८॥ (८,६.१९ ) ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते । (८,६.१९ ) स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रमिवाजतु ॥१९॥ (८,६.२० ) परिसृष्टं धरयतु यद्धितं माव पादि तत्। (८,६.२० ) गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥२०॥ {१५} (८,६.२१ ) पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात्। (८,६.२१ ) प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥२१॥ (८,६.२२ ) द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः । (८,६.२२ ) वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात्॥२२॥ (८,६.२३ ) य आमं मांसमदन्ति पौरुषेयं च ये क्रविः । (८,६.२३ ) गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि ॥२३॥ (८,६.२४ ) ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि । (८,६.२४ ) बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥२४॥ (८,६.२५ ) पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् । (८,६.२५ ) आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ॥२५॥ (८,६.२६ ) अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् । (८,६.२६ ) वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत्॥२६॥ {१६} (८,७.१ ) या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः । (८,७.१ ) असिक्नीः कृष्णा ओषधीः सर्वा अछावदामसि ॥१॥ (८,७.२ ) त्रायन्तामिमं पुरुसं यक्ष्माद्देवेषितादधि । (८,७.२ ) यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥२॥ (८,७.३ ) आपो अग्रं दिव्या ओषधयः । (८,७.३ ) तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥३॥ (८,७.४ ) प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि । (८,७.४ ) अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥४॥ (८,७.५ ) यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् । (८,७.५ ) तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥५॥ (८,७.६ ) जीवलां नघारिषां जीवन्तीमोषधीमहम् । (८,७.६ ) अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥ (८,७.७ ) इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम । (८,७.७ ) यथेमं पारयामसि पुरुषं दुरितादधि ॥७॥ (८,७.८ ) अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः । (८,७.८ ) ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः ॥८॥ (८,७.९ ) अवकोल्बा उदकात्मान ओषधयः । (८,७.९ ) व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥९॥ (८,७.१० ) उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषनीः । (८,७.१० ) अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥१०॥ {१७} (८,७.११ ) अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः । (८,७.११ ) त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम् ॥११॥ (८,७.१२ ) मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव । (८,७.१२ ) मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥१२॥ (८,७.१३ ) यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः । (८,७.१३ ) ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥१३॥ (८,७.१४ ) वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः । (८,७.१४ ) अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्॥१४॥ (८,७.१५ ) सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः । (८,७.१५ ) गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥१५॥ (८,७.१६ ) मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि । (८,७.१६ ) भूमिं संतन्वतीरित यासां राजा वनस्पतिः ॥१६॥ (८,७.१७ ) या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च । (८,७.१७ ) ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥१७॥ (८,७.१८ ) याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा । (८,७.१८ ) अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥१८॥ (८,७.१९ ) सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम । (८,७.१९ ) यथेमं पारयामसि पुरुषं दुरितादधि ॥१९॥ (८,७.२० ) अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः । (८,७.२० ) व्रीहिर्यवश्च भेषजौ दिवसि पुत्रावमर्त्यौ ॥२०॥ {१८} (८,७.२१ ) उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः । (८,७.२१ ) यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥२१॥ (८,७.२२ ) तस्यामृतस्येमं बलं पुरुषं पययामसि । (८,७.२२ ) अथो कृणोमि भेषजं यथासच्छतहायनः ॥२२॥ (८,७.२३ ) वराहो वेद वीरुधं नकुलो वेद भेषजीम् । (८,७.२३ ) सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥२३॥ (८,७.२४ ) याः सुपर्णा आङ्गिरसीर्दिव्या या रघतो विदुः । (८,७.२४ ) वयांसि हंसा या विदुर्यास्च सर्वे पतत्रिणः । (८,७.२४ ) मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥२४॥ (८,७.२५ ) यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यवतीनामजावयः । (८,७.२५ ) तावतीस्तुभ्यमोषधीः शर्म यछन्त्वाभृताः ॥२५॥ (८,७.२६ ) यावतीषु मनुष्या भेषजं भिषजो विदुः । (८,७.२६ ) तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥२६॥ (८,७.२७ ) पुष्पवतीः प्रसूमतीः फलिनीरफला उत । (८,७.२७ ) संमातर इव दुह्रामस्मा अरिष्टतातये ॥२७॥ (८,७.२८ ) उत्त्वाहार्षं पञ्चशलादथो दशशलादुत । (८,७.२८ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२८॥ {१९} (८,८.१ ) इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः । (८,८.१ ) यथा हनाम सेना अमित्राणां सहस्रशः ॥१॥ (८,८.२ ) पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् । (८,८.२ ) धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥२॥ (८,८.३ ) अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् । (८,८.३ ) ताजद्भङ्ग इव भजन्तां हन्त्वेनान् वधको वधैः ॥३॥ (८,८.४ ) परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः । (८,८.४ ) क्षिप्रं शर इव भजन्तां बृहज्जालेन संदिताः ॥४॥ (८,८.५ ) अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः । (८,८.५ ) तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्॥५॥ (८,८.६ ) बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः । (८,८.६ ) तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम् ॥६॥ (८,८.७ ) बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य । (८,८.७ ) तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया ॥७॥ (८,८.८ ) अयं लोको जालमासीच्छक्रस्य महतो महान् । (८,८.८ ) तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान् ॥८॥ (८,८.९ ) सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना । (८,८.९ ) श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान् ॥९॥ (८,८.१० ) मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः । (८,८.१० ) मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा ॥१०॥ {२०} (८,८.११ ) नयतामून् मृत्युदूता यमदूता अपोम्भत । (८,८.११ ) परःसहस्रा हन्यन्तां तृणेढ्वेनान् मत्यं भवस्य ॥११॥ (८,८.१२ ) साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा । (८,८.१२ ) रुद्रा एकं वसव एकमादित्यैरेक उद्यतः ॥१२॥ (८,८.१३ ) विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा । (८,८.१३ ) मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् ॥१३॥ (८,८.१४ ) वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः । (८,८.१४ ) द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥१४॥ (८,८.१५ ) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् । (८,८.१५ ) दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् ॥१५॥ (८,८.१६ ) इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे । (८,८.१६ ) अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥१६॥ (८,८.१७ ) घर्मः समिद्धो अग्निनायं होमः सहस्रहः । (८,८.१७ ) भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम् ॥१७॥ (८,८.१८ ) मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् । (८,८.१८ ) इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥१८॥ (८,८.१९ ) पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा । (८,८.१९ ) बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन ॥१९॥ (८,८.२० ) अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् । (८,८.२० ) अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि ॥२०॥ (८,८.२१ ) सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः । (८,८.२१ ) मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥२१॥ (८,८.२२ ) दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोदाशाः शफा अन्तरिक्षमुद्धिः । (८,८.२२ ) द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम् ॥२२॥ (८,८.२३ ) संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम् । (८,८.२३ ) इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः ॥२३॥ (८,८.२४ ) इतो जयेतो वि जय सं जय जय स्वाहा । (८,८.२४ ) इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः । (८,८.२४ ) नीललोहितेनामून् अभ्यवतनोमि ॥२४॥ {२१} (८,९.१ ) कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः । (८,९.१ ) वत्सौ विराजः सलिलादुदैतां तौ त्वा पृछामि कतरेण दुग्धा ॥१॥ (८,९.२ ) यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः । (८,९.२ ) वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥२॥ (८,९.३ ) यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् । (८,९.३ ) ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ॥३॥ (८,९.४ ) बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता । (८,९.४ ) बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता ॥४॥ (८,९.५ ) बृहती परि मात्राया मातुर्मात्राधि निर्मिता । (८,९.५ ) माया ह जज्ञे मायाया मायाया मातली परि ॥५॥ (८,९.६ ) वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः । (८,९.६ ) ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥६॥ (८,९.७ ) षट्त्वा पृछाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च । (८,९.७ ) विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥७॥ (८,९.८ ) यां प्रच्युतामनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् । (८,९.८ ) यस्या व्रते प्रसवे यक्षमेजति सा विराटृषयः परमे व्योमन् ॥८॥ (८,९.९ ) अप्राणैति प्राणेन प्राणतीनां विराट्स्वराजमभ्येति पश्चात्। (८,९.९ ) विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम् ॥९॥ (८,९.१० ) को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः । (८,९.१० ) क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥१०॥ {२२} (८,९.११ ) इयमेव सा या प्रथमा व्यौछदास्वितरासु चरति प्रविष्टा । (८,९.११ ) महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥११॥ (८,९.१२ ) छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेमे । (८,९.१२ ) सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥१२॥ (८,९.१३ ) ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः । (८,९.१३ ) प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ॥१३॥ (८,९.१४ ) अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः । (८,९.१४ ) गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् ॥१४॥ (८,९.१५ ) पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च । (८,९.१५ ) पञ्च दिशः पञ्चदशेन कॢप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥१५॥ (८,९.१६ ) षट्जाता भूता प्रथमजा ऋतस्य षटु सामानि षटहं वहन्ति । (८,९.१६ ) षट्योगं सीरमनु सामसाम षटाहुर्द्यावापृथिवीः षटुर्वीः ॥१६॥ (८,९.१७ ) षडाहुः शीतान् षडु मास उष्णान् ऋतुं नो ब्रूत यतमोऽतिरिक्तः । (८,९.१७ ) सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ॥१७॥ (८,९.१८ ) सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त । (८,९.१८ ) सप्ताज्यानि परि भूतमायन् ताः सप्तगृध्रा इति शुश्रुमा वयम् ॥१८॥ (८,९.१९ ) सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्न् अध्यार्पितानि । (८,९.१९ ) कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि ॥१९॥ (८,९.२० ) कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते । (८,९.२० ) त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः ॥२०॥ {२३} (८,९.२१ ) अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्र ऋत्विजो दैव्या ये । (८,९.२१ ) अष्टयोनिरदितिरष्टपुत्रास्तमीं रात्रिमभि हव्यमेति ॥२१॥ (८,९.२२ ) इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा । (८,९.२२ ) समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥२२॥ (८,९.२३ ) अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा । (८,९.२३ ) अपो मनुष्यान् ओषधीस्तामु पञ्चानु सेचिरे ॥२३॥ (८,९.२४ ) केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना । (८,९.२४ ) अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्यामसुरान् उत ऋषीन् ॥२४॥ (८,९.२५ ) को नु गौः क एकऋषिः किमु धाम का आशिषः । (८,९.२५ ) यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥२५॥ (८,९.२६ ) एको गौरेक एकऋषिरेकं धामैकधाशिषः । (८,९.२६ ) यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ॥२६॥ {२४} (८,१०.१ ) विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति ॥१॥ (८,१०.२ ) सोदक्रामत्सा गार्हपत्ये न्यक्रामत्। (८,१०.२ ) गृहमेधी गृहपतिर्भवति य एवं वेद ॥२॥ (८,१०.३ ) सोदक्रामत्साहवनीये न्यक्रामत्। (८,१०.३ ) यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥३॥ (८,१०.४ ) सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत्। (८,१०.४ ) यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥४॥ (८,१०.५ ) सोदक्रामत्सा सभायां न्यक्रामत्। (८,१०.५ ) यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥५॥ (८,१०.६ ) सोदक्रामत्सा समितौ न्यक्रामत्। (८,१०.६ ) यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥६॥ (८,१०.७ ) सोदक्रामत्सामन्त्रणे न्यक्रामत्। (८,१०.७ ) यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥७॥ {२५} (८,१०.८ ) सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्॥८॥ (८,१०.९ ) तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति ॥९॥ (८,१०.१० ) तामुपाह्वयन्त ॥१०॥ (८,१०.११ ) ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥११॥ (८,१०.१२ ) तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥१२॥ (८,१०.१३ ) बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥१३॥ (८,१०.१४ ) ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता ॥१४॥ (८,१०.१५ ) अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥१५॥ (८,१०.१६ ) ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्॥१६॥ (८,१०.१७ ) अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ॥१७॥ {२६} (८,१०.१८ ) सोदक्रामत्सा वनस्पतीन् आगछत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्। (८,१०.१८ ) तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥१८॥ (८,१०.१९ ) सोदक्रामत्सा पितॄन् आगछत्तां पितरोऽघ्नत सा मासि समभवत्। (८,१०.१९ ) तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥१९॥ (८,१०.२० ) सोदक्रामत्सा देवान् आगछत्तां देवा अघ्नत सार्धमासे समभवत्। (८,१०.२० ) तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥२०॥ (८,१०.२१ ) सोदक्रामत्सा मनुष्यान् आगछत्तां मनुष्या अघ्नत सा सद्यः समभवत्। (८,१०.२१ ) तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥२१॥ {२७} (८,१०.२२ ) सोदक्रामत्सासुरान् आगछत्तामसुरा उपाह्वयन्त माय एहीति । (८,१०.२२ ) तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् । (८,१०.२२ ) तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक्॥ (८,१०.२२ ) तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२२॥ (८,१०.२३ ) सोदक्रामत्सा पितॄन् आगछत्तां पितर उपाह्वयन्त स्वध एहीति । (८,१०.२३ ) तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम् । (८,१०.२३ ) तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक्। (८,१०.२३ ) तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२३॥ (८,१०.२४ ) सोदक्रामत्सा मनुष्यान् आगछत्तां मनुष्या उपाह्वयन्तेरावत्येहीति । (८,१०.२४ ) तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम् । (८,१०.२४ ) तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक्। (८,१०.२४ ) ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ॥२४॥ (८,१०.२५ ) सोदक्रामत्सा सप्तऋषीन् आगछत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति । (८,१०.२५ ) तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् । (८,१०.२५ ) तां बृहस्पतिराङ्गिरसोऽधोक्तां ब्रह्म च तपश्चाधोक्। (८,१०.२५ ) तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥२५॥ {२८} (८,१०.२६ ) सोदक्रामत्सा देवान् आगछत्तां देवा उपाह्वयन्तोर्ज एहीति । (८,१०.२६ ) तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् । (८,१०.२६ ) तां देवः सविताधोक्तामूर्जामेवाधोक्। (८,१०.२६ ) तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२६॥ (८,१०.२७ ) सोदक्रामत्सा गन्धर्वाप्सरस आगछत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति । (८,१०.२७ ) तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम् । (८,१०.२७ ) तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक्। (८,१०.२७ ) तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥२७॥ (८,१०.२८ ) सोदक्रामत्सेतरजनान् आगछत्तामितरजना उपाह्वयन्त तिरोध एहीति । (८,१०.२८ ) तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् । (८,१०.२८ ) तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक्। (८,१०.२८ ) तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥२८॥ (८,१०.२९ ) सोदक्रामत्सा सर्पान् आगछत्तां सर्पा उपाह्वयन्त विषवत्येहीति । (८,१०.२९ ) तस्यास्तक्षको वैशलेयो वत्स आसीदलाबुपात्रं पात्रम् । (८,१०.२९ ) तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्। (८,१०.२९ ) तद्विषं सर्वा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२९॥ {२९} (८,१०.३० ) तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात्॥३०॥ (८,१०.३१ ) न च प्रत्याहन्यान् मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात्॥३१॥ (८,१०.३२ ) यत्प्रत्याहन्ति विषमेव तत्प्रत्याहन्ति ॥३२॥ (८,१०.३३ ) विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥३३॥ {३०} (९,१.१ ) दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान् मधुकशा हि जज्ञे । (९,१.१ ) तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥१॥ (९,१.२ ) महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः । (९,१.२ ) यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥२॥ (९,१.३ ) पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः । (९,१.३ ) अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥३॥ (९,१.४ ) मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः । (९,१.४ ) हिरण्यवर्णा मधुकशा घृताची महान् भर्गश्चरति मर्त्येषु ॥४॥ (९,१.५ ) मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः । (९,१.५ ) तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥५॥ (९,१.६ ) कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः । (९,१.६ ) ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥६॥ (९,१.७ ) स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ । (९,१.७ ) ऊर्जं दुहाते अनपस्फुरन्तौ ॥७॥ (९,१.८ ) हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् । (९,१.८ ) त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥८॥ (९,१.९ ) यामापीनामुपसीदन्त्यापः शाक्वरा वृषभा ये स्वराजः । (९,१.९ ) ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमापः ॥९॥ (९,१.१० ) स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि । (९,१.१० ) अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥१०॥ {१} (९,१.११ ) यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः । (९,१.११ ) एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥११॥ (९,१.१२ ) यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः । (९,१.१२ ) एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥१२॥ (९,१.१३ ) यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः । (९,१.१३ ) एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥१३॥ (९,१.१४ ) मधु जनिषीय मधु वंसिषीय । (९,१.१४ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१४॥ (९,१.१५ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा । (९,१.१५ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥१५॥ (९,१.१६ ) यथा मधु मधुकृतः संभरन्ति मधावधि । (९,१.१६ ) एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥१६॥ (९,१.१७ ) यथा मक्षाः इदं मधु न्यञ्जन्ति मधावधि । (९,१.१७ ) एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥१७॥ (९,१.१८ ) यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु । (९,१.१८ ) सुरायां सिच्यमानायां यत्तत्र मधु तन् मयि ॥१८॥ (९,१.१९ ) अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती । (९,१.१९ ) यथा वर्चस्वतीं वाचमावदानि जनामनु ॥१९॥ (९,१.२० ) स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि । (९,१.२० ) तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति ॥२०॥ (९,१.२१ ) पृथिवी दण्डोऽन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः ॥२१॥ (९,१.२२ ) यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति । (९,१.२२ ) ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥२२॥ (९,१.२३ ) मधुमान् भवति मधुमदस्याहार्यं भवति । (९,१.२३ ) मधुमतो लोकान् जयति य एवं वेद ॥२३॥ (९,१.२४ ) यद्वीध्रे स्तनयति प्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भवति । (९,१.२४ ) तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति । (९,१.२४ ) अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद ॥२४॥ {२} (९,२.१ ) सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन । (९,२.१ ) नीचैः सपत्नान् मम पदय त्वमभिष्टुतो महता वीर्येण ॥१॥ (९,२.२ ) यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति । (९,२.२ ) तद्दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोदहं भिदेयम् ॥२॥ (९,२.३ ) दुष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम् । (९,२.३ ) उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात्॥३॥ (९,२.४ ) नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः । (९,२.४ ) तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम् ॥४॥ (९,२.५ ) सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम् । (९,२.५ ) तया सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥५॥ (९,२.६ ) कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन । (९,२.६ ) अग्नेर्होत्रेण प्र णुदे सपत्नां छम्बीव नावमुदकेषु धीरः ॥६॥ (९,२.७ ) अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव । (९,२.७ ) विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥७॥ (९,२.८ ) इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम् । (९,२.८ ) कृण्वन्तो मह्यमसपत्नमेव ॥८॥ (९,२.९ ) इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः । (९,२.९ ) तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥९॥ (९,२.१० ) जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् । (९,२.१० ) निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः ॥१०॥ {३} (९,२.११ ) अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन् मह्यमेधतुम् । (९,२.११ ) मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥११॥ (९,२.१२ ) तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्। (९,२.१२ ) न सायकप्रणुत्तानां पुनरस्ति निवर्तनम् ॥१२॥ (९,२.१३ ) अग्निर्यव इन्द्रो यवः सोमो यवः । (९,२.१३ ) यवयावानो देवा यवयन्त्वेनम् ॥१३॥ (९,२.१४ ) असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम् । (९,२.१४ ) उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥१४॥ (९,२.१५ ) च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान् । (९,२.१५ ) उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान् ॥१५॥ (९,२.१६ ) यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम् । (९,२.१६ ) तेन सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥१६॥ (९,२.१७ ) येन देवा असुरान् प्राणुदन्त येनेन्द्रो दस्यून् अधमं तमो निनाय । (९,२.१७ ) तेन त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१७॥ (९,२.१८ ) यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे । (९,२.१८ ) तथा त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१८॥ (९,२.१९ ) कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः । (९,२.१९ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥१९॥ (९,२.२० ) यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः । (९,२.२० ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२०॥ {४} (९,२.२१ ) यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः । (९,२.२१ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२१॥ (९,२.२२ ) यावतीर्भृङ्गा जत्वः कुरूरवो यावतीर्वघा वृक्षसर्प्यो बभूवुः । (९,२.२२ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२२॥ (९,२.२३ ) ज्यायान् निमिषतोऽसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो । (९,२.२३ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥२३॥ (९,२.२४ ) न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः । (९,२.२४ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२४॥ (९,२.२५ ) यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणिषे । (९,२.२५ ) ताभिष्ट्वमस्मामभिसंविशस्वान्यत्र पापीरप वेशया धियः ॥२५॥ {५} (९,३.१ ) उपमितां प्रतिमितामथो परिमितामुत । (९,३.१ ) शालाया विश्ववाराया नद्धानि वि चृतामसि ॥१॥ (९,३.२ ) यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः । (९,३.२ ) बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत्॥२॥ (९,३.३ ) आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढान् । (९,३.३ ) परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि ॥३॥ (९,३.४ ) वंशानां ते नहनानां प्राणाहस्य तृणस्य च । (९,३.४ ) पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥४॥ (९,३.५ ) संदंशानां पलदानां परिष्वञ्जल्यस्य च । (९,३.५ ) इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥५॥ (९,३.६ ) यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम् । (९,३.६ ) प्र ते तानि चृतामसि शिवा मानस्य पत्नि न उद्धिता तन्वे भव ॥६॥ (९,३.७ ) हविर्धानमग्निशालं पत्नीनां सदनं सदः । (९,३.७ ) सदो देवानामसि देवि शाले ॥७॥ (९,३.८ ) अक्षुमोपशं विततं सहस्राक्षं विषूवति । (९,३.८ ) अवनद्धमभिहितं ब्रह्मणा वि चृतामसि ॥८॥ (९,३.९ ) यस्त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम् । (९,३.९ ) उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ॥९॥ (९,३.१० ) अमुत्रैनमा गछताद्दृढा नद्धा परिष्कृता । (९,३.१० ) यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥१०॥ {६} (९,३.११ ) यस्त्वा शाले निमिमाय संजभार वनस्पतीन् । (९,३.११ ) प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः ॥११॥ (९,३.१२ ) नमस्तस्मै नमो दात्रे शालापतये च कृण्मः । (९,३.१२ ) नमोऽग्नये प्रचरते पुरुषाय च ते नमः ॥१२॥ (९,३.१३ ) गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते । (९,३.१३ ) विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१३॥ (९,३.१४ ) अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह । (९,३.१४ ) विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१४॥ (९,३.१५ ) अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम् । (९,३.१५ ) यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः । (९,३.१५ ) तेन शालां प्रति गृह्णामि तस्मै ॥१५॥ (९,३.१६ ) ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता । (९,३.१६ ) विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥१६॥ (९,३.१७ ) तृणैरावृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी । (९,३.१७ ) मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥१७॥ (९,३.१८ ) इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन् । (९,३.१८ ) वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु ॥१८॥ (९,३.१९ ) ब्रह्मणा शालां निमितां कविभिर्निमितां मिताम् । (९,३.१९ ) इन्द्राग्नी रक्षतां शालाममृतौ सोम्यं सदः ॥१९॥ (९,३.२० ) कुलायेऽधि कुलायं कोशे कोशः समुब्जितः । (९,३.२० ) तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते ॥२०॥ {७} (९,३.२१ ) या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते । (९,३.२१ ) अष्टापक्षां दशपक्षां शालां मानस्य पत्नीमग्निर्गर्भ इवा शये ॥२१॥ (९,३.२२ ) प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्यहिंसतीम् । (९,३.२२ ) अग्निर्ह्यन्तरापश्च ऋतस्य प्रथमा द्वाः ॥२२॥ (९,३.२३ ) इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः । (९,३.२३ ) गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥२३॥ (९,३.२४ ) मा नः पाशं प्रति मुचो गुरुर्भारो लघुर्भव । (९,३.२४ ) वधूमिव त्वा शाले यत्रकामं भरामसि ॥२४॥ (९,३.२५ ) प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२५॥ (९,३.२६ ) दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२६॥ (९,३.२७ ) प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२७॥ (९,३.२८ ) उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२८॥ (९,३.२९ ) ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२९॥ (९,३.३० ) ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३०॥ (९,३.३१ ) दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३१॥ {८} (९,४.१ ) साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्। (९,४.१ ) भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥१॥ (९,४.२ ) अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी । (९,४.२ ) पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥२॥ (९,४.३ ) पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति । (९,४.३ ) तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥३॥ (९,४.४ ) पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् । (९,४.४ ) वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः ॥४॥ (९,४.५ ) देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य । (९,४.५ ) सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम् ॥५॥ (९,४.६ ) सोमेन पूर्णं कलशं बिभर्षि त्वस्ता रुपाणां जनिता पशूनाम् । (९,४.६ ) शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यछ या अमूः ॥६॥ (९,४.७ ) आजं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः । (९,४.७ ) इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥७॥ (९,४.८ ) इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्। (९,४.८ ) बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥८॥ (९,४.९ ) दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः । (९,४.९ ) सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति ॥९॥ (९,४.१० ) बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः । (९,४.१० ) अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥१०॥ {९} (९,४.११ ) य इन्द्र इव देवेषु गोष्वेति विवावदत्। (९,४.११ ) तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥११॥ (९,४.१२ ) पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ । (९,४.१२ ) अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति ॥१२॥ (९,४.१३ ) भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः । (९,४.१३ ) पुछं वातस्य देवस्य तेन धूनोत्योषधीः ॥१३॥ (९,४.१४ ) गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् । (९,४.१४ ) उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन् ॥१४॥ (९,४.१५ ) क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः । (९,४.१५ ) देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥१५॥ (९,४.१६ ) ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान् । (९,४.१६ ) ऊबध्यमस्य कीतेभ्यः श्ववर्तेभ्यो अधारयन् ॥१६॥ (९,४.१७ ) शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा । (९,४.१७ ) शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥१७॥ (९,४.१८ ) शतयाजं स यजते नैनं दुन्वन्त्यग्नयः । (९,४.१८ ) जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥१८॥ (९,४.१९ ) ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः । (९,४.१९ ) पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥१९॥ (९,४.२० ) गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् । (९,४.२० ) तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥२०॥ (९,४.२१ ) अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् । (९,४.२१ ) अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥२१॥ (९,४.२२ ) पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् । (९,४.२२ ) आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥२२॥ (९,४.२३ ) उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः । (९,४.२३ ) उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥२३॥ (९,४.२४ ) एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु । (९,४.२४ ) मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥२४॥ {१०} (९,५.१ ) आ नयैतमा रभस्व सुकृतां लोकमपि गछतु प्रजानन् । (९,५.१ ) तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥१॥ (९,५.२ ) इन्द्राय भागं परि त्वा नयाम्यस्मिन् यज्ञे यजमानाय सूरिम् । (९,५.२ ) ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः ॥२॥ (९,५.३ ) प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् । (९,५.३ ) तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम् ॥३॥ (९,५.४ ) अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः । (९,५.४ ) माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥४॥ (९,५.५ ) ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम् । (९,५.५ ) पर्याधत्ताग्निना शमितारः शृतो गछतु सुकृतां यत्र लोकः ॥५॥ (९,५.६ ) उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम् । (९,५.६ ) अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥६॥ (९,५.७ ) अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः । (९,५.७ ) अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥७॥ (९,५.८ ) पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि । (९,५.८ ) ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥८॥ (९,५.९ ) अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः । (९,५.९ ) पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥९॥ (९,५.१० ) अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति । (९,५.१० ) पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥१०॥ {११} (९,५.११ ) एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति । (९,५.११ ) अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥११॥ (९,५.१२ ) ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति । (९,५.१२ ) स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥१२॥ (९,५.१३ ) अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्। (९,५.१३ ) इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥१३॥ (९,५.१४ ) अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् । (९,५.१४ ) तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥१४॥ (९,५.१५ ) एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः । (९,५.१५ ) स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ ॥१५॥ (९,५.१६ ) अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन् । (९,५.१६ ) तं लोकं पुण्यं प्र ज्ञेषम् ॥१६॥ (९,५.१७ ) येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । (९,५.१७ ) तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥१७॥ (९,५.१८ ) अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निरृतिं बाधमानः । (९,५.१८ ) तेन लोकान्त्सूर्यवतो जयेम ॥१८॥ (९,५.१९ ) यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य । (९,५.१९ ) सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥१९॥ (९,५.२० ) अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्टिहम् । (९,५.२० ) अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥२०॥ {१२} (९,५.२१ ) सत्यं च र्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट्शिरः । (९,५.२१ ) एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥२१॥ (९,५.२२ ) अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे । (९,५.२२ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२२॥ (९,५.२३ ) नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर्धयेत्। (९,५.२३ ) सर्वमेनं समादायेदमिदं प्र वेशयेत्॥२३॥ (९,५.२४ ) इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति । (९,५.२४ ) इषं मह ऊर्जमस्मै दुहे योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२४॥ (९,५.२५ ) पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति । (९,५.२५ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२५॥ (९,५.२६ ) पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति । (९,५.२६ ) स्वर्गं लोकमश्नुते योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२६॥ (९,५.२७ ) या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम् । (९,५.२७ ) पञ्चौदनं च तावजं ददातो न वि योषतः ॥२७॥ (९,५.२८ ) समानलोको भवति पुनर्भुवापरः पतिः । (९,५.२८ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२८॥ (९,५.२९ ) अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम् । (९,५.२९ ) वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥२९॥ (९,५.३० ) आत्मानं पितरं पुत्रं पौत्रं पितामहम् । (९,५.३० ) जायां जनित्रीं मातरं ये प्रियास्तान् उप ह्वये ॥३०॥ {१३} (९,५.३१ ) यो वै नैदाघं नाम र्तुं वेद । (९,५.३१ ) एष वै नैदाघो नाम र्तुर्यदजः पञ्चौदनः । (९,५.३१ ) निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना । (९,५.३२ ) यो वै कुर्वन्तं नाम र्तुं वेद । (९,५.३२ ) कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते । (९,५.३२ ) एष वै कुर्वन् नाम र्तुर्यदजः पञ्चौदनः । (९,५.३३ ) यो वै संयन्तं नाम र्तुं वेद । (९,५.३३ ) संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते । (९,५.३३ ) एष वै संयन् नाम र्तुर्यदजः पञ्चौदनः । (९,५.३४ ) यो वै पिन्वन्तं नाम र्तुं वेद । (९,५.३४ ) पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते । (९,५.३४ ) एष वै पिन्वन् नाम र्तुर्यदजः पञ्चौदनः । (९,५.३५ ) यो वा उद्यन्तं नाम र्तुं वेद । (९,५.३५ ) उद्यतींुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते । (९,५.३५ ) एष वा उद्यन्न् नाम र्तुर्यदजः पञ्चौदनः । (९,५.३६ ) यो वा अभिभुवं नाम र्तुं वेद । (९,५.३६ ) अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते । (९,५.३६ ) एष वा अभिभूर्नाम र्तुर्यदजः पञ्चौदनः । (९,५.३७ ) अजं च पचत पञ्च चौदनान् । (९,५.३७ ) सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्नन्तु त एतम् ॥३७॥ (९,५.३८ ) तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥३८॥ {१४} (९,६.१ ) यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥१॥ (९,६.२ ) सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः ॥२॥ (९,६.३ ) यद्वा अतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥३॥ (९,६.४ ) यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति ॥४॥ (९,६.५ ) या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥५॥ (९,६.६ ) यत्तर्पणमाहरन्ति य एवाग्नीषोमीयः पशुर्बध्यते स एव सः ॥६॥ (९,६.७ ) यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत्कल्पयन्ति ॥७॥ (९,६.८ ) यदुपस्तृणन्ति बर्हिरेव तत्॥८॥ (९,६.९ ) यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ॥९॥ (९,६.१० ) यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते ॥१०॥ (९,६.११ ) यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत्॥११॥ (९,६.१२ ) यत्पुरा परिवेषात्स्वादमाहरन्ति पुरोदाशावेव तौ ॥१२॥ (९,६.१३ ) यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥१३॥ (९,६.१४ ) ये व्रीहयो यवा निरुप्यन्तेऽंशव एव ते ॥१४॥ (९,६.१५ ) यान्युलूखलमुसलानि ग्रावाण एव ते ॥१५॥ (९,६.१६ ) शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥१६॥ (९,६.१७ ) स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥१७॥ {१५} (९,६.१८ ) यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३ इति ॥१८॥ (९,६.१९ ) यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते ॥१९॥ (९,६.२० ) उप हरति हवींष्या सादयति ॥२०॥ (९,६.२१ ) तेषामासन्नानामतिथिरात्मन् जुहोति ॥२१॥ (९,६.२२ ) स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥२२॥ (९,६.२३ ) एते वै प्रियाश्चाप्रियाश्च र्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥२३॥ (९,६.२४ ) स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥२४॥ (९,६.२५ ) सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥२५॥ (९,६.२६ ) सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥२६॥ (९,६.२७ ) सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥२७॥ (९,६.२८ ) प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥२८॥ (९,६.२९ ) प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति ॥२९॥ (९,६.३० ) योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥३०॥ {१६} (९,६.३१ ) इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३१॥ (९,६.३२ ) पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३२॥ (९,६.३३ ) ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३३॥ (९,६.३४ ) प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३४॥ (९,६.३५ ) कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३५॥ (९,६.३६ ) श्रियं वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३६॥ (९,६.३७ ) एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्॥३७॥ (९,६.३८ ) अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद्व्रतम् ॥३८॥ (९,६.३९ ) एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात्॥३९॥ {१७} (९,६.४० ) स य एवं विद्वान् क्षीरमुपसिच्योपहरति । (९,६.४० ) यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४०॥ (९,६.४१ ) स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति । (९,६.४१ ) यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४१॥ (९,६.४२ ) स य एवं विद्वान् मधूपसिच्योपहरति । (९,६.४२ ) यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४२॥ (९,६.४३ ) स य एवं विद्वान् मांसमुपसिच्योपहरति । (९,६.४३ ) यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४३॥ (९,६.४४ ) स य एवं विद्वान् उदकमुपसिच्योपहरति । (९,६.४४ ) प्रजानां प्रजननाय गछति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥४४॥ {१८} (९,६.४५ ) तस्मा उषा हिङ्कृणोति सविता प्र स्तौति । (९,६.४५ ) बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥२॥ (९,६.४५ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४५॥ (९,६.४६ ) तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति । (९,६.४६ ) मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् । (९,६.४६ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४६॥ (९,६.४७ ) तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति । (९,६.४७ ) विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् । (९,६.४७ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४७॥ (९,६.४८ ) अतिथीन् प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति । (९,६.४८ ) उप हरति प्रति हरत्युच्छिष्टं निधनम् । (९,६.४८ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४८॥ {१९} (९,६.४८ ) यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत्॥४९॥ (९,६.५० ) यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्॥५०॥ (९,६.५१ ) यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥५१॥ (९,६.५२ ) तेषां न कश्चनाहोता ॥५२॥ (९,६.५३ ) यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति ॥५३॥ (९,६.५४ ) यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत्॥५४॥ (९,६.५५ ) स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम् ॥५५॥ (९,६.५६ ) स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५६॥ (९,६.५७ ) स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५७॥ (९,६.५८ ) स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५८॥ (९,६.५९ ) स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५९॥ (९,६.६० ) स उपहूत उपहूतः ॥६०॥ (९,६.६१ ) आप्नोतीमं लोकमाप्नोत्यमुम् ॥६१॥ (९,६.६२ ) ज्योतिष्मतो लोकान् जयति य एवं वेद ॥६२॥ {२०} (९,७.१ ) प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम् ॥१॥ (९,७.२ ) सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्यधरहनुः ॥२॥ (९,७.३ ) विद्युज्जिह्वा मरुतो दन्ता रेवतिर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥३॥ (९,७.४ ) विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥४॥ (९,७.५ ) श्येनः क्रोतोऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः ॥५॥ (९,७.६ ) देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥६॥ (९,७.७ ) मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥७॥ (९,७.८ ) इन्द्राणी भसद्वायुः पुछं पवमानो बालाः ॥८॥ (९,७.९ ) ब्रह्म च क्षत्रं च श्रोणी बलमूरू ॥९॥ (९,७.१० ) धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः ॥१०॥ (९,७.११ ) चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्॥११॥ (९,७.१२ ) क्षुत्कुक्षिरिरा वनिष्ठुः पर्वताः प्लाशयः ॥१२॥ (९,७.१३ ) क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ॥१३॥ (९,७.१४ ) नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः ॥१४॥ (९,७.१५ ) विश्वव्यचास्चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥१५॥ (९,७.१६ ) देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥१६॥ (९,७.१७ ) रक्षांसि लोहितमितरजना ऊबध्यम् ॥१७॥ (९,७.१८ ) अभ्रं पीबो मज्जा निधनम् ॥१८॥ (९,७.१९ ) अग्निरासीन उत्थितोऽश्विना ॥१९॥ (९,७.२० ) इन्द्रः प्राङ्तिष्ठन् दक्षिणा तिष्ठन् यमः ॥२०॥ (९,७.२१ ) प्रत्यङ्तिष्ठन् धातोदङ्तिष्ठन्त्सविता ॥२१॥ (९,७.२२ ) तृणानि प्राप्तः सोमो राजा ॥२२॥ (९,७.२३ ) मित्र ईक्षमाण आवृत्त आनन्दः ॥२३॥ (९,७.२४ ) युज्यमानो वैश्वदेवो युक्तः प्रजापतिर्विमुक्तः सर्वम् ॥२४॥ (९,७.२५ ) एतद्वै विश्वरूपं सर्वरूपं गोरूपम् ॥२५॥ (९,७.२६ ) उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥२६॥ {२१} (९,८.१ ) शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् । (९,८.१ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥१॥ (९,८.२ ) कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् । (९,८.२ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥२॥ (९,८.३ ) यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः । (९,८.३ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥३॥ (९,८.४ ) यः कृणोति प्रमोतमन्धं कृणोति पूरुषम् । (९,८.४ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥४॥ (९,८.५ ) अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम् । (९,८.५ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥५॥ (९,८.६ ) यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् । (९,८.६ ) तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे ॥६॥ (९,८.७ ) य ऊरू अनुसर्पत्यथो एति गवीनिके । (९,८.७ ) यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥७॥ (९,८.८ ) यदि कामादपकामाद्धृदयाज्जायते परि । (९,८.८ ) हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥८॥ (९,८.९ ) हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्। (९,८.९ ) यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥९॥ (९,८.१० ) आसो बलासो भवतु मूत्रं भवत्वामयत्। (९,८.१० ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१०॥ {२२} (९,८.११ ) बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्। (९,८.११ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥११॥ (९,८.१२ ) उदरात्ते क्लोम्नो नाभ्या हृदयादधि । (९,८.१२ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१२॥ (९,८.१३ ) याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षनीः । (९,८.१३ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१३॥ (९,८.१४ ) या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः । (९,८.१४ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१४॥ (९,८.१५ ) याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पृष्टीः । (९,८.१५ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१५॥ (९,८.१६ ) यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ते । (९,८.१६ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१६॥ (९,८.१७ ) या गुदा अनुसर्पन्त्यान्त्राणि मोहयन्ति च । (९,८.१७ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१७॥ (९,८.१८ ) या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च । (९,८.१८ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१८॥ (९,८.१९ ) ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास्तव । (९,८.१९ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१९॥ (९,८.२० ) विसल्पस्य विद्रधस्य वातीकारस्य वालजेः । (९,८.२० ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥२०॥ (९,८.२१ ) पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः । (९,८.२१ ) अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम् ॥२१॥ (९,८.२२ ) सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः । (९,८.२२ ) उद्यन्न् आदित्य रश्मिभिः शीर्ष्णो रोगमनीनशोऽङ्गभेदमशीशमः ॥२२॥ {२३} (९,९.१ ) अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः । (९,९.१ ) तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥१॥ (९,९.२ ) सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । (९,९.२ ) त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥२॥ (९,९.३ ) इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः । (९,९.३ ) सप्त स्वसारो अभि सं नवन्त यत्र गवां निहिता सप्त नाम ॥३॥ (९,९.४ ) को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति । (९,९.४ ) भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत्॥४॥ (९,९.५ ) इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः । (९,९.५ ) शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदाऽपुः ॥५॥ (९,९.६ ) पाकः पृछामि मनसाऽविजानन् देवानामेना निहिता पदानि । (९,९.६ ) वत्से बष्कयेऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥६॥ (९,९.७ ) अचिकित्वांस्चिकितुषश्चिदत्र कवीन् पृछामि विद्वनो न विद्वान् । (९,९.७ ) वि यस्तस्तम्भ षटिमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥७॥ (९,९.८ ) माता पितरमृत आ बभाजऽधीत्यग्रे मनसा सं हि जग्मे । (९,९.८ ) सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥८॥ (९,९.९ ) युक्ता मातासिद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः । (९,९.९ ) अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योगनेषु ॥९॥ (९,९.१० ) तिस्रो मतॄस्त्रीन् पितॄन् बिभ्रदेक उर्ध्वस्तस्थौ नेमव ग्लापयन्त । (९,९.१० ) मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदो वाचमविश्वविन्नाम् ॥१०॥ {२४} (९,९.११ ) पञ्चारे चक्रे परिवर्तमाने यस्मिन्न् आतस्थुर्भुवनानि विश्वा । (९,९.११ ) तस्य नाक्षस्तप्यते भूरिभारः सनादेव न छिद्यते सनाभिः ॥११॥ (९,९.१२ ) पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । (९,९.१२ ) अथेमे अन्य उपरे विचक्षणे सप्तचक्रे षडर आहुरर्पितम् ॥१२॥ (९,९.१३ ) द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य । (९,९.१३ ) आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥१३॥ (९,९.१४ ) सनेमि चक्रमजरं वि ववृत उत्तानायां दश युक्ता वहन्ति । (९,९.१४ ) सूर्यस्य चक्षू रजसैत्यावृतं यस्मिन्न् आतस्थुर्भुवनानि विश्वा ॥१४॥ (९,९.१५ ) स्त्रियः सतीस्तामु मे पुंसः आहुः पश्यदक्षण्वान्न् वि चेतदन्धः । (९,९.१५ ) कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत्॥१५॥ (९,९.१६ ) साकंजानां सप्तथमाहुरेकजं षडिद्यमा ऋषयो देवजा इति । (९,९.१६ ) तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥१६॥ (९,९.१७ ) अवः परेण पर एना अवरेण पदा वत्सं बिभ्रती गौरुदस्थात्। (९,९.१७ ) सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥१७॥ (९,९.१८ ) अवः परेण पितरं यो अस्य वेदावः परेण पर एनावरेण । (९,९.१८ ) कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥१८॥ (९,९.१९ ) ये अर्वाञ्चस्तामु पराच आहुर्ये पराञ्चस्तामु अर्वाच आहुः । (९,९.१९ ) इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥१९॥ (९,९.२० ) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते । (९,९.२० ) तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्न् अन्यो अभि चाकशीति ॥२०॥ (९,९.२१ ) यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । (९,९.२१ ) तस्य यदाहुः पिप्पलं स्वाद्वग्रे तन् नोन् नशद्यः पितरं न वेद ॥२१॥ (९,९.२२ ) यत्रा सुपर्णा अमृतस्य भक्षमनिमेषं विदथाभिस्वरन्ति । (९,९.२२ ) एना विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥२२॥ {२५} (९,१०.१ ) यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभं वा त्रैष्टुभान् निरतक्षत । (९,१०.१ ) यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानुशुः ॥१॥ (९,१०.२ ) गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् । (९,१०.२ ) वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥२॥ (९,१०.३ ) जगता सिन्धुं दिव्यस्कभायद्रथंतरे सूर्यं पर्यपश्यत्। (९,१०.३ ) गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥३॥ (९,१०.४ ) उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । (९,१०.४ ) श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥४॥ (९,१०.५ ) हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात्। (९,१०.५ ) दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥५॥ (९,१०.६ ) गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन् मातवा उ । (९,१०.६ ) सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥६॥ (९,१०.७ ) अयं स शिङ्क्ते येन गौरभिवृता मिमाति मयुं ध्वसनावधि श्रिता । (९,१०.७ ) सा चित्तिभिर्नि हि चकार मर्त्यान् विद्युद्भवन्ती प्रति वव्रिमौहत ॥७॥ (९,१०.८ ) अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् । (९,१०.८ ) जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥८॥ (९,१०.९ ) विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार । (९,१०.९ ) देवस्य पश्य काव्यं महित्वाद्य ममार स ह्यः समान ॥९॥ (९,१०.१० ) य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन् नु तस्मात्। (९,१०.१० ) स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिरा विवेश ॥१०॥ {२६} (९,१०.११ ) अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । (९,१०.११ ) स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥११॥ (९,१०.१२ ) द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम् । (९,१०.१२ ) उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात्॥१२॥ (९,१०.१३ ) पृछामि त्वा परमन्तं पृथिव्याः पृछामि वृष्णो अश्वस्य रेतः । (९,१०.१३ ) पृछामि विश्वस्य भुवनस्य नाभिं पृछामि वाचः परमं व्योम ॥१३॥ (९,१०.१४ ) इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः । (९,१०.१४ ) अयं यज्ञो विश्वस्य भुवनस्य नाभिर्ब्रह्मायं वाचः परमं व्योम ॥१४॥ (९,१०.१५ ) न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि । (९,१०.१५ ) यदा मागन् प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥१५॥ (९,१०.१६ ) अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः । (९,१०.१६ ) ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥१६॥ (९,१०.१७ ) सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि । (९,१०.१७ ) ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥१७॥ (९,१०.१८ ) ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । (९,१०.१८ ) यस्तन् न वेद किमृचा करिष्यति य इत्तद्विदुस्ते अमी समासते ॥१८॥ (९,१०.१९ ) ऋचः पदं मात्रया कल्पयन्तोऽर्धर्चेन चकॢपुर्विश्वमेजत्। (९,१०.१९ ) त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः ॥१९॥ (९,१०.२० ) सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम । (९,१०.२० ) अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥२०॥ {२७} (९,१०.२१ ) गौरिन् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी । (९,१०.२१ ) अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥२१॥ (९,१०.२२ ) कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । (९,१०.२२ ) तमाववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥२२॥ (९,१०.२३ ) अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत । (९,१०.२३ ) गर्भो भारं भरत्या चिदस्या ऋतं पिपर्ति अनृतं नि पाति ॥२३॥ (९,१०.२४ ) विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः । (९,१०.२४ ) विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥२४॥ (९,१०.२५ ) शकमयं धूममारादपश्यं विषूवता पर एनावरेण । (९,१०.२५ ) उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥२५॥ (९,१०.२६ ) त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । (९,१०.२६ ) विश्वमन्यो अभिचष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥२६॥ (९,१०.२७ ) चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । (९,१०.२७ ) गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥२७॥ (९,१०.२८ ) इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । (९,१०.२८ ) एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥२८॥ {२८} (१०,१.१ ) यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः । (१०,१.१ ) सारादेत्वप नुदाम एनाम् ॥१॥ (१०,१.२ ) शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा । (१०,१.२ ) सारादेत्वप नुदाम एनाम् ॥२॥ (१०,१.३ ) शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता । (१०,१.३ ) जाया पत्या नुत्तेव कर्तारं बन्ध्वृछतु ॥३॥ (१०,१.४ ) अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् । (१०,१.४ ) यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥४॥ (१०,१.५ ) अघमस्त्वघकृते शपथः शपथीयते । (१०,१.५ ) प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत्॥५॥ (१०,१.६ ) प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः । (१०,१.६ ) प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि ॥६॥ (१०,१.७ ) यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम् । (१०,१.७ ) तं कृत्येऽभिनिवर्तस्व मास्मान् इछो अनागसः ॥७॥ (१०,१.८ ) यस्ते परूंषि संदधौ रथस्येव र्भुर्धिया । (१०,१.८ ) तं गछ तत्र तेऽयनमज्ञातस्तेऽयं जनः ॥८॥ (१०,१.९ ) ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः । (१०,१.९ ) शंभ्विदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ॥९॥ (१०,१.१० ) यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम । (१०,१.१० ) अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥१०॥ {१} (१०,१.११ ) यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः । (१०,१.११ ) संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः ॥११॥ (१०,१.१२ ) देवैनसात्पित्र्यान् नामग्राहात्संदेश्यादभिनिष्कृतात्। (१०,१.१२ ) मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ॥१२॥ (१०,१.१३ ) यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् । (१०,१.१३ ) एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥१३॥ (१०,१.१४ ) अप क्राम नानदती विनद्धा गर्दभीव । (१०,१.१४ ) कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता ॥१४॥ (१०,१.१५ ) अयं पन्थाः कृत्येति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः । (१०,१.१५ ) तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूतिनी ॥१५॥ (१०,१.१६ ) पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व । (१०,१.१६ ) परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥१६॥ (१०,१.१७ ) वात इव वृक्षान् नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम् । (१०,१.१७ ) कर्तॄन् निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय ॥१७॥ (१०,१.१८ ) यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः । (१०,१.१८ ) अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥१८॥ (१०,१.१९ ) उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् । (१०,१.१९ ) तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥१९॥ (१०,१.२० ) स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि । (१०,१.२० ) उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेछसि ॥२०॥ {२} (१०,१.२१ ) ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव । (१०,१.२१ ) इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती ॥२१॥ (१०,१.२२ ) सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥२२॥ (१०,१.२३ ) भवाशर्वावस्यतां पापकृते कृत्याकृते । (१०,१.२३ ) दुष्कृते विद्युतं देवहेतिम् ॥२३॥ (१०,१.२४ ) यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा । (१०,१.२४ ) सेतोऽष्टापदी भूत्वा पुनः परेहि दुछुने ॥२४॥ (१०,१.२५ ) अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि । (१०,१.२५ ) जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥२५॥ (१०,१.२६ ) परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय । (१०,१.२६ ) मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति ॥२६॥ (१०,१.२७ ) उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा । (१०,१.२७ ) उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति ॥२७॥ (१०,१.२८ ) एतद्धि शृणु मे वचोऽथेहि यत एयथ । (१०,१.२८ ) यस्त्वा चकार तं प्रति ॥२८॥ (१०,१.२९ ) अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः । (१०,१.२९ ) यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव ॥२९॥ (१०,१.३० ) यदि स्थ तमसावृता जालेनभिहिता इव । (१०,१.३० ) सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ॥३०॥ (१०,१.३१ ) कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम् । (१०,१.३१ ) मृणीहि कृत्ये मोच्छिषोऽमून् कृत्याकृतो जहि ॥३१॥ (१०,१.३२ ) यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून् । (१०,१.३२ ) एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥३२॥ {३} (१०,२.१ ) केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ । (१०,२.१ ) केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥१॥ (१०,२.२ ) कस्मान् नु गुल्फावधरावकृण्वन्न् अष्ठीवन्तावुत्तरौ पुरुषस्य । (१०,२.२ ) जङ्घे निरृत्य न्यदधुः क्व स्विज्जानुनोः संधी क उ तच्चिकेत ॥२॥ (१०,२.३ ) चतुष्टयं युजते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् । (१०,२.३ ) श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥३॥ (१०,२.४ ) कति देवाः कतमे त आसन् य उरो ग्रीवाश्चिक्युः पुरुषस्य । (१०,२.४ ) कति स्तनौ व्यदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीरचिन्वन् ॥४॥ (१०,२.५ ) को अस्य बाहू समभरद्वीर्यां करवादिति । (१०,२.५ ) अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ ॥५॥ (१०,२.६ ) कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम् । (१०,२.६ ) येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ॥६॥ (१०,२.७ ) हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम् । (१०,२.७ ) स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत ॥७॥ (१०,२.८ ) मस्तिष्कमस्य यतमो ललातं ककाटिकां प्रथमो यः कपालम् । (१०,२.८ ) चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥८॥ (१०,२.९ ) प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्यः । (१०,२.९ ) आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः ॥९॥ (१०,२.१० ) आर्तिरवर्तिर्निरृतिः कुतो नु पुरुषेऽमतिः । (१०,२.१० ) राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः ॥१०॥ {४} (१०,२.११ ) को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः । (१०,२.११ ) तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥११॥ (१०,२.१२ ) को अस्मिन् रूपमदधात्को मह्मानं च नाम च । (१०,२.१२ ) गातुं को अस्मिन् कः केतुं कश्चरित्रानि पुरुषे ॥१२॥ (१०,२.१३ ) को अस्मिन् प्राणमवयत्को अपानं व्यानमु । (१०,२.१३ ) समानमस्मिन् को देवोऽधि शिश्राय पुरुषे ॥१३॥ (१०,२.१४ ) को अस्मिन् यज्ञमदधादेको देवोऽधि पुरुषे । (१०,२.१४ ) को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥१४॥ (१०,२.१५ ) को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्। (१०,२.१५ ) बलं को अस्मै प्रायछत्को अस्याकल्पयज्जवम् ॥१५॥ (१०,२.१६ ) केनापो अन्वतनुत केनाहरकरोद्रुचे । (१०,२.१६ ) उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥१६॥ (१०,२.१७ ) को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति । (१०,२.१७ ) मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ ॥१७॥ (१०,२.१८ ) केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम् । (१०,२.१८ ) केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥१८॥ (१०,२.१९ ) केन पर्जन्यमन्वेति केन सोमं विचक्षणम् । (१०,२.१९ ) केन यज्ञं च श्रद्धां च केनास्मिन् निहितं मनः ॥१९॥ (१०,२.२० ) केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् । (१०,२.२० ) केनेममग्निं पूरुषः केन संवत्सरं ममे ॥२०॥ {५} (१०,२.२१ ) ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम् । (१०,२.२१ ) ब्रह्मेममग्निं पूरुषो ब्रह्म संवत्सरं ममे ॥२१॥ (१०,२.२२ ) केन देवामनु क्षियति केन दैवजनीर्विशः । (१०,२.२२ ) केनेदमन्यन् नक्षत्रं केन सत्क्षत्रमुच्यते ॥२२॥ (१०,२.२३ ) ब्रह्म देवामनु क्षियति ब्रह्म दैवजनीर्विशः । (१०,२.२३ ) ब्रह्मेदमन्यन् नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते ॥२३॥ (१०,२.२४ ) केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता । (१०,२.२४ ) केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२४॥ (१०,२.२५ ) ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता । (१०,२.२५ ) ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२५॥ (१०,२.२६ ) मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्। (१०,२.२६ ) मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥२६॥ (१०,२.२७ ) तद्वा अथर्वणः शिरो देवकोशः समुब्जितः । (१०,२.२७ ) तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः ॥२७॥ (१०,२.२८ ) ऊर्ध्वो नु सृष्टा३ तिर्यङ्नु सृष्टा३ सर्वा दिशः पुरुष आ बभूवा३ । (१०,२.२८ ) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥२८॥ (१०,२.२९ ) यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् । (१०,२.२९ ) तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥२९॥ (१०,२.३० ) न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा । (१०,२.३० ) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥३०॥ (१०,२.३१ ) अष्टाचक्रा नवद्वारा देवानां पूरयोध्या । (१०,२.३१ ) तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥३१॥ (१०,२.३२ ) तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते । (१०,२.३२ ) तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥३२॥ (१०,२.३३ ) प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् । (१०,२.३३ ) पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥३३॥ {६} (१०,३.१ ) अयं मे वरणो मणिः सपत्नक्षयणो वृषा । (१०,३.१ ) तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः ॥१॥ (१०,३.२ ) प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्। (१०,३.२ ) अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः ॥२॥ (१०,३.३ ) अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः । (१०,३.३ ) स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति ॥३॥ (१०,३.४ ) अयं ते कृत्यां विततां पौरुषेयादयं भयात्। (१०,३.४ ) अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते ॥४॥ (१०,३.५ ) वरणो वारयाता अयं देवो वनस्पतिः । (१०,३.५ ) यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥५॥ (१०,३.६ ) स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम् । (१०,३.६ ) परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते ॥६॥ (१०,३.७ ) अरात्यास्त्वा निरृत्या अभिचारादथो भयात्। (१०,३.७ ) मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥७॥ (१०,३.८ ) यन् मे माता यन् मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम् । (१०,३.८ ) ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥८॥ (१०,३.९ ) वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः । (१०,३.९ ) असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥९॥ (१०,३.१० ) अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः । (१०,३.१० ) तं मायं वरणो मणिः परि पातु दिशोदिशः ॥१०॥ {७} (१०,३.११ ) अयं मे वरण उरसि राजा देवो वनस्पतिः । (१०,३.११ ) स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान् ॥११॥ (१०,३.१२ ) इमं बिभर्मि वरणमायुष्मान् छतशारदः । (१०,३.१२ ) स मे राष्ट्रं च क्षत्रं च पशून् ओजश्च मे दधत्॥१२॥ (१०,३.१३ ) यथा वातो वनस्पतीन् वृक्षान् भनक्त्योजसा । (१०,३.१३ ) एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१३॥ (१०,३.१४ ) यथा वातश्चाग्निश्च वृक्षान् प्सातो वनस्पतीन् । (१०,३.१४ ) एवा सपत्नान् मे प्साहि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१४॥ (१०,३.१५ ) यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः । (१०,३.१५ ) एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय । (१०,३.१५ ) पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१५॥ (१०,३.१६ ) तांस्त्वं प्र छिन्द्धि वरण पुरा दिष्टात्पुरायुषः । (१०,३.१६ ) य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥१६॥ (१०,३.१७ ) यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् । (१०,३.१७ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.१७ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१७॥ (१०,३.१८ ) यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि । (१०,३.१८ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.१८ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१८॥ (१०,३.१९ ) यथा यशः पृथिव्यां यथास्मिन् जातवेदसि । (१०,३.१९ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.१९ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१९॥ (१०,३.२० ) यथा यशः कन्यायां यथास्मिन्त्संभृते रथे । (१०,३.२० ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२० ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२०॥ {८} (१०,३.२१ ) यथा यशः सोमपीथे मधुपर्के यथा यशः । (१०,३.२१ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२१ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२१॥ (१०,३.२२ ) यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः । (१०,३.२२ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२२ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२२॥ (१०,३.२३ ) यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् । (१०,३.२३ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२३ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२३॥ (१०,३.२४ ) यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि । (१०,३.२४ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२४ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२४॥ (१०,३.२५ ) यथा देवेष्वमृतं यथैषु सत्यमाहितम् । (१०,३.२५ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२५ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२५॥ {९} (१०,४.१ ) इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्। (१०,४.१ ) अहीनामपमा रथ स्थानुमारदथार्षत्॥१॥ (१०,४.२ ) दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः । (१०,४.२ ) रथस्य बन्धुरम् ॥२॥ (१०,४.३ ) अव श्वेत पदा जहि पूर्वेण चापरेण च । (१०,४.३ ) उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥३॥ (१०,४.४ ) अरंघुषो निमज्योन्मज पुनरब्रवीत्। (१०,४.४ ) उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥४॥ (१०,४.५ ) पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम् । (१०,४.५ ) पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥५॥ (१०,४.६ ) पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि । (१०,४.६ ) अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि ॥६॥ (१०,४.७ ) इदं पैद्वो अजायतेदमस्य परायणम् । (१०,४.७ ) इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥७॥ (१०,४.८ ) संयतं न वि ष्परद्व्यात्तं न सं यमत्। (१०,४.८ ) अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥८॥ (१०,४.९ ) अरसास इहाहयो ये अन्ति ये च दूरके । (१०,४.९ ) घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥९॥ (१०,४.१० ) अघाश्वस्येदं भेषजमुभयो स्वजस्य च । (१०,४.१० ) इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत्॥१०॥ {१०} (१०,४.११ ) पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः । (१०,४.११ ) इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥११॥ (१०,४.१२ ) नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा । (१०,४.१२ ) जघानेन्द्रो जघ्निमा वयम् ॥१२॥ (१०,४.१३ ) हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः । (१०,४.१३ ) दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥१३॥ (१०,४.१४ ) कैरातिका कुमारिका सका खनति भेषजम् । (१०,४.१४ ) हिरण्ययीभिरभ्रिभिर्गिरीनामुप सानुषु ॥१४॥ (१०,४.१५ ) आयमगन् युवा भिषक्पृश्निहापराजितः । (१०,४.१५ ) स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥१५॥ (१०,४.१६ ) इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च । (१०,४.१६ ) वातापर्जन्योभा ॥१६॥ (१०,४.१७ ) इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम् । (१०,४.१७ ) स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥१७॥ (१०,४.१८ ) इन्द्रो जघान प्रथमं जनितारमहे तव । (१०,४.१८ ) तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः ॥१८॥ (१०,४.१९ ) सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् । (१०,४.१९ ) सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥१९॥ (१०,४.२० ) अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः । (१०,४.२० ) हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥२०॥ {११} (१०,४.२१ ) ओषधीनामहं वृण उर्वरीरिव साधुया । (१०,४.२१ ) नयाम्यर्वतीरिवाहे निरैतु विषम् ॥२१॥ (१०,४.२२ ) यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्। (१०,४.२२ ) कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥२२॥ (१०,४.२३ ) ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः । (१०,४.२३ ) येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥२३॥ (१०,४.२४ ) तौदी नामासि कन्या घृताची नाम वा असि । (१०,४.२४ ) अधस्पदेन ते पदमा ददे विषदूषणम् ॥२४॥ (१०,४.२५ ) अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय । (१०,४.२५ ) अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥२५॥ (१०,४.२६ ) आरे अभूद्विषमरौद्विषे विषमप्रागपि । (१०,४.२६ ) अग्निर्विषमहेर्निरधात्सोमो निरणयीत्। (१०,४.२६ ) दंष्टारमन्वगाद्विषमहिरमृत ॥२६॥ {१२} (१०,५.१ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.१ ) जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥१॥ (१०,५.२ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.२ ) जिष्णवे योगाय क्षत्रयोगैर्वो युनज्मि ॥२॥ (१०,५.३ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.३ ) जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि ॥३॥ (१०,५.४ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.४ ) जिष्णवे योगाय सोमयोगैर्वो युनज्मि ॥४॥ (१०,५.५ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.५ ) जिष्णवे योगायाप्सुयोगैर्वो युनज्मि ॥५॥ (१०,५.६ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.६ ) जिष्णवे योगाय विश्वानि मा भूतान्युप तिष्ठन्तु युक्ता म आप स्थ ॥६॥ (१०,५.७ ) अग्नेर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.७ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥७॥ (१०,५.८ ) इन्द्रस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.८ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥८॥ (१०,५.९ ) सोमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.९ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥९॥ (१०,५.१० ) वरुणस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.१० ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०॥ {१३} (१०,५.११ ) मित्रावरुणयोर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.११ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥११॥ (१०,५.१२ ) यमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.१२ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१२॥ (१०,५.१३ ) पितॄणां भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.१३ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१३॥ (१०,५.१४ ) देवस्य सवितुर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.१४ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१४॥ (१०,५.१५ ) यो व आपोऽपां भागोऽप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.१५ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.१५ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.१५ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १५ ॥ (१०,५.१६ ) यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.१६ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.१६ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.१६ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १६ ॥ (१०,५.१७ ) यो व आपोऽपां वत्सोऽप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.१७ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.१७ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.१७ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १७ ॥ (१०,५.१८ ) यो व आपोऽपां वृषभोऽप्स्वन्तर्यजुष्यो देवयजनः ॥ (१०,५.१८ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.१८ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ (१०,५.१८ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १८ ॥ (१०,५.१९ ) यो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.१९ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.१९ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.१९ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १९ ॥ (१०,५.२० ) यो व आपोऽपामश्मा पृश्निर्दिव्योऽप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.२० ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.२० ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२० ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ २० ॥ (१०,५.२१ ) यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.२१ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.२१ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२१ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ २१ ॥ (१०,५.२२ ) यदर्वाचीनं त्रैहायणादनृतं किं चोदिम । (१०,५.२२ ) आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥२२॥ (१०,५.२३ ) समुद्रं वः प्र हिणोमि स्वां योनिमपीतन । (१०,५.२३ ) अरिष्टाः सर्वहायसो मा च नः किं चनाममत्॥२३॥ (१०,५.२४ ) अरिप्रा आपो अप रिप्रमस्मत्। (१०,५.२४ ) प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यं प्र मलं वहन्तु ॥२४॥ (१०,५.२५ ) विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः । (१०,५.२५ ) पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२५ ) स मा जीवीत्तं प्रानो जहातु ॥२५॥ (१०,५.२६ ) विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः । (१०,५.२६ ) अन्तरिक्षमनु वि क्रमेऽहमन्तरिक्षात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२६ ) स मा जीवीत्तं प्रानो जहातु ॥२६॥ (१०,५.२७ ) विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः । (१०,५.२७ ) दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२७ ) स मा जिवीत्तं प्रानो जहातु ॥२७॥ (१०,५.२८ ) विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः । (१०,५.२८ ) दिशो अनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२८ ) स मा जीवीत्तं प्रानो जहातु ॥२८॥ (१०,५.२९ ) विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः । (१०,५.२९ ) आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२९ ) स मा जीवीत्तं प्रानो जहातु ॥२९॥ (१०,५.३० ) विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितो सामतेजाः । (१०,५.३० ) ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३० ) स मा जीवीत्तं प्रानो जहातु ॥३०॥ {१५} (१०,५.३१ ) विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः । (१०,५.३१ ) यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३१ ) स मा जीवीत्तं प्रानो जहातु ॥३१॥ (१०,५.३२ ) विष्णोः क्रमोऽसि सपत्नहौषधीसंशितो सोमतेजाः । (१०,५.३२ ) ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३२ ) स मा जीवीत्तं प्रानो जहातु ॥३२॥ (१०,५.३३ ) विष्णोः क्रमोऽसि सपत्नहाप्सुसंशितो वरुणतेजाः । (१०,५.३३ ) अपोऽनु वि क्रमेऽहमद्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३३ ) स मा जीवीत्तं प्रानो जहातु ॥३३॥ (१०,५.३४ ) विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः । (१०,५.३४ ) कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३४ ) स मा जीवीत्तं प्रानो जहातु ॥३४॥ (१०,५.३५ ) विस्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः । (१०,५.३५ ) प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३५ ) स मा जीवीत्तं प्रानो जहातु ॥३५॥ (१०,५.३६ ) जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः । (१०,५.३६ ) इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥३६॥ (१०,५.३७ ) सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् । (१०,५.३७ ) सा मे द्रविणं यछतु सा मे ब्राह्मणवर्चसम् ॥३७॥ (१०,५.३८ ) दिशो ज्योतिष्मतीरभ्यावर्ते । (१०,५.३८ ) ता मे द्रविणं यछन्तु ता मे ब्राह्मणवर्चसम् ॥३८॥ (१०,५.३९ ) सप्तऋषीन् अभ्यावर्ते । (१०,५.३९ ) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥३९॥ (१०,५.४० ) ब्रह्माभ्यावर्ते । (१०,५.४० ) तन् मे द्रविणं यछन्तु तन् मे ब्राह्मणवर्चसम् ॥४०॥ {१६} (१०,५.४१ ) ब्राह्मणामभ्यावर्ते । (१०,५.४१ ) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥४१॥ (१०,५.४२ ) यं वयं मृगयामहे तं वधै स्तृणवामहै । (१०,५.४२ ) व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥४२॥ (१०,५.४३ ) वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि । (१०,५.४३ ) इयं तं प्सात्वाहुतिः समिद्देवी सहीयसी ॥४३॥ (१०,५.४४ ) राज्ञो वरुणस्य बन्धोऽसि । (१०,५.४४ ) सोऽमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥४४॥ (१०,५.४५ ) यत्ते अन्नं भुवस्पत आक्षियति पृथिवीमनु । (१०,५.४५ ) तस्य नस्त्वं भुवस्पते संप्रयछ प्रजापते ॥४५॥ (१०,५.४६ ) अपो दिव्या अचायिषं रसेन समपृक्ष्महि । (१०,५.४६ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥४६॥ (१०,५.४७ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा । (१०,५.४७ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥४७॥ (१०,५.४८ ) यदग्ने अद्य मिथुना शपतो यद्वाचस्तृष्टं जनयन्त रेभाः । (१०,५.४८ ) मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥४८॥ (१०,५.४९ ) परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि । (१०,५.४९ ) परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ॥४९॥ (१०,५.५० ) अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् । (१०,५.५० ) सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ॥५०॥ {१७} (१०,६.१ ) अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः । (१०,६.१ ) अपि वृश्चाम्योजसा ॥१॥ (१०,६.२ ) वर्म मह्यमयं मणिः फालाज्जातः करिष्यति । (१०,६.२ ) पूर्णो मन्थेन मागमद्रसेन सह वर्चसा ॥२॥ (१०,६.३ ) यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या । (१०,६.३ ) आपस्त्वा तस्मज्जीवलाः पुनन्तु शुचयः शुचिम् ॥३॥ (१०,६.४ ) हिरण्यस्रगयं मणिः श्रद्धां यज्ञं महो दधत्। (१०,६.४ ) गृहे वसतु नोऽतिथिः ॥४॥ (१०,६.५ ) तस्मै घृतं सुरं मध्वन्नमन्नं क्षदामहे । (१०,६.५ ) स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश्चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिरेत्य ॥५॥ (१०,६.६ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे । (१०,६.६ ) तमग्निः प्रत्यमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥६॥ (१०,६.७ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे । (१०,६.७ ) तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम् । (१०,६.७ ) सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥७॥ (१०,६.८ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे । (१०,६.८ ) तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे । (१०,६.८ ) सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥८॥ (१०,६.९ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे । (१०,६.९ ) तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः । (१०,६.९ ) सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥९॥ (१०,६.१० ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे । (१०,६.१० ) तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोऽजयद्दानवानां हिरण्ययीः । (१०,६.१० ) सो अस्मै श्रियमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१०॥ {१८} (१०,६.११ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.११ ) सो अस्मै वाजिनमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥११॥ (१०,६.१२ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१२ ) तेनेमां मणिना कृषिमश्विनावभि रक्षतः । (१०,६.१२ ) स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१२॥ (१०,६.१३ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१३ ) तं बिभ्रत्सविता मणिं तेनेदमजयत्स्वः । (१०,६.१३ ) सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१३॥ (१०,६.१४ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१४ ) तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः । (१०,६.१४ ) स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१४॥ (१०,६.१५ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१५ ) तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम् । (१०,६.१५ ) सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१५॥ (१०,६.१६ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१६ ) तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन् । (१०,६.१६ ) स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१६॥ (१०,६.१७ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१७ ) तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम् । (१०,६.१७ ) स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१७॥ (१०,६.१८ ) ऋतवस्तमबध्नतार्तवास्तमबध्नत । (१०,६.१८ ) संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति ॥१८॥ (१०,६.१९ ) अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत । (१०,६.१९ ) प्रजापतिसृष्टो मणिर्द्विषतो मेऽधरामकः ॥१९॥ (१०,६.२० ) अथर्वाणो अबध्नताथर्वणा अबध्नत । (१०,६.२० ) तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि ॥२०॥ {१९} (१०,६.२१ ) तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत्। (१०,६.२१ ) तेन त्वं द्विषतो जहि ॥२१॥ (१०,६.२२ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२२ ) स मायं मणिरागमद्रसेन सह वर्चसा ॥२२॥ (१०,६.२३ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२३ ) स मायं मणिरागमत्सह गोभिरजाविभिरन्नेन प्रजया सह ॥२३॥ (१०,६.२४ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२४ ) स मायं मणिरागमत्सह व्रीहियवाभ्यां महसा भूत्या सह ॥२४॥ (१०,६.२५ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२५ ) स मायं मणिरागमन् मधोर्घृतस्य धारया कीलालेन मणिः सह ॥२५॥ (१०,६.२६ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२६ ) स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह ॥२६॥ (१०,६.२७ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२७ ) स मायं मणिरागमत्तेजसा त्विष्या सह यशसा कीर्त्या सह ॥२७॥ (१०,६.२८ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२८ ) स मायं मणिरागमत्सर्वाभिर्भूतिभिः सह ॥२८॥ (१०,६.२९ ) तमिमं देवता मणिं मह्यं ददतु पुष्टये । (१०,६.२९ ) अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ॥२९॥ (१०,६.३० ) ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् । (१०,६.३० ) असपत्नः सपत्नहा सपत्नान् मेऽधरामकः ॥३०॥ {२०} (१०,६.३१ ) उत्तरं द्विषतो मामयं मणिः कृणोतु देवजाः । (१०,६.३१ ) यस्य लोका इमे त्रयः पयो दुग्धमुपासते । (१०,६.३१ ) स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३१॥ (१०,६.३२ ) यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा । (१०,६.३२ ) स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३२॥ (१०,६.३३ ) यथा बीजमुर्वरायां कृष्टे फालेन रोहति । (१०,६.३३ ) एवा मयि प्रजा पशवोऽन्नमन्नं वि रोहतु ॥३३॥ (१०,६.३४ ) यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् । (१०,६.३४ ) तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात्॥३४॥ (१०,६.३५ ) एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः । (१०,६.३५ ) तस्मिन् विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥३५॥ {२१} (१०,७.१ ) कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतमस्याध्याहितम् । (१०,७.१ ) क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यमस्य प्रतिष्ठितम् ॥१॥ (१०,७.२ ) कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्व । (१०,७.२ ) कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥२॥ (१०,७.३ ) कस्मिन्न् अङ्गे तिष्ठति भूमिरस्य कस्मिन्न् अङ्गे तिष्ठत्यन्तरिक्षम् । (१०,७.३ ) कस्मिन्न् अङ्गे तिष्ठत्याहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्युत्तरं दिवः ॥३॥ (१०,७.४ ) क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा । (१०,७.४ ) यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥४॥ (१०,७.५ ) क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः । (१०,७.५ ) यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥५॥ (१०,७.६ ) क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने । (१०,७.६ ) यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥६॥ (१०,७.७ ) यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वामधारयत्। (१०,७.७ ) स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥७॥ (१०,७.८ ) यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम् । (१०,७.८ ) कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत्कियत्तद्बभूव ॥८॥ (१०,७.९ ) कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य । (१०,७.९ ) एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥९॥ (१०,७.१० ) यत्र लोकाम्श्च कोशांश्चापो ब्रह्म जना विदुः । (१०,७.१० ) असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥ {२२} (१०,७.११ ) यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम् । (१०,७.११ ) ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥११॥ (१०,७.१२ ) यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्न् अध्याहिता । (१०,७.१२ ) यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१२॥ (१०,७.१३ ) यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः । (१०,७.१३ ) स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१३॥ (१०,७.१४ ) यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही । (१०,७.१४ ) एकर्षिर्यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१४॥ (१०,७.१५ ) यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते । (१०,७.१५ ) समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१५॥ (१०,७.१६ ) यस्य चतस्रः प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः । (१०,७.१६ ) यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१६॥ (१०,७.१७ ) ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम् । (१०,७.१७ ) यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् । (१०,७.१७ ) ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥१७॥ (१०,७.१८ ) यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन् । (१०,७.१८ ) अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१८॥ (१०,७.१९ ) यस्य ब्रह्म मुखमाहुर्जिह्वां मधुकशामुत । (१०,७.१९ ) विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१९॥ (१०,७.२० ) यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् । (१०,७.२० ) सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२०॥ {२३} (१०,७.२१ ) असच्चाखां प्रतिष्ठन्तीं परममिव जना विदुः । (१०,७.२१ ) उतो सन् मन्यन्तेऽवरे ये ते शाखामुपासते ॥२१॥ (१०,७.२२ ) यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः । (१०,७.२२ ) भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२२॥ (१०,७.२३ ) यस्य त्रयस्त्रिंशद्देवा निधिं रक्षन्ति सर्वदा । (१०,७.२३ ) निधिं तमद्य को वेद यं देवा अभिरक्षथ ॥२३॥ (१०,७.२४ ) यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते । (१०,७.२४ ) यो वै तान् विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात्॥२४॥ (१०,७.२५ ) बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे । (१०,७.२५ ) एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥२५॥ (१०,७.२६ ) यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत्। (१०,७.२६ ) एकं तदङ्गं स्कम्भस्य पुराणमनुसंविदुः ॥२६॥ (१०,७.२७ ) यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे । (१०,७.२७ ) तान् वै त्रयस्त्रिंशद्देवान् एके ब्रहम्विदो विदुः ॥२७॥ (१०,७.२८ ) हिरण्यगर्भं परममनत्युद्यं जना विदुः । (१०,७.२८ ) स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥२८॥ (१०,७.२९ ) स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम् । (१०,७.२९ ) स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥२९॥ (१०,७.३० ) इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् । (१०,७.३० ) इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥३०॥ {२४} (१०,७.३१ ) नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः । (१०,७.३१ ) यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान् नान्यत्परमस्ति भूतम् ॥३१॥ (१०,७.३२ ) यस्य भूमिः प्रमान्तरिक्षमुतोदरम् । (१०,७.३२ ) दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३२॥ (१०,७.३३ ) यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः । (१०,७.३३ ) अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३३॥ (१०,७.३४ ) यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन् । (१०,७.३४ ) दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३४॥ (१०,७.३५ ) स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्वन्तरिक्षम् । (१०,७.३५ ) स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश ॥३५॥ (१०,७.३६ ) यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे । (१०,७.३६ ) सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३६॥ (१०,७.३७ ) कथं वातो नेलयति कथं न रमते मनः । (१०,७.३७ ) किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन ॥३७॥ (१०,७.३८ ) महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे । (१०,७.३८ ) तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥३८॥ (१०,७.३९ ) यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा । (१०,७.३९ ) यस्मै देवाः सदा बलिं प्रयछन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥३९॥ (१०,७.४० ) अप तस्य हतं तमो व्यावृत्तः स पाप्मना । (१०,७.४० ) सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥४०॥ (१०,७.४१ ) यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद । (१०,७.४१ ) स वै गुह्यः प्रजापतिः ॥४१॥ (१०,७.४२ ) तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् । (१०,७.४२ ) प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥४२॥ (१०,७.४३ ) तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्। (१०,७.४३ ) पुमान् एनद्वयत्युद्गृणन्ति पुमान् एनद्वि जभाराधि नाके ॥४३॥ (१०,७.४४ ) इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे ॥४४॥ {२५} (१०,८.१ ) यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति । (१०,८.१ ) स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥ (१०,८.२ ) स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः । (१०,८.२ ) स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥ (१०,८.३ ) तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त । (१०,८.३ ) बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥३॥ (१०,८.४ ) द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत । (१०,८.४ ) तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥४॥ (१०,८.५ ) इदं सवितर्वि जानीहि षड्यमा एक एकजः । (१०,८.५ ) तस्मिन् हापित्वमिछन्ते य एषामेक एकजः ॥५॥ (१०,८.६ ) आविः सन् निहितं गुहा जरन् नाम महत्पदम् । (१०,८.६ ) तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥६॥ (१०,८.७ ) एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा । (१०,८.७ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥७॥ (१०,८.८ ) पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति । (१०,८.८ ) अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥८॥ (१०,८.९ ) तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । (१०,८.९ ) तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥ (१०,८.१० ) या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः । (१०,८.१० ) यया यज्ञः प्राङ्तायते तां त्वा पृछामि कतमा सा ऋचाम् ॥१०॥ {२६} (१०,८.११ ) यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्। (१०,८.११ ) तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥११॥ (१०,८.१२ ) अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते । (१०,८.१२ ) ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥१२॥ (१०,८.१३ ) प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते । (१०,८.१३ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥१३॥ (१०,८.१४ ) ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् । (१०,८.१४ ) पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥ (१०,८.१५ ) दूरे पूर्णेन वसति दूर ऊनेन हीयते । (१०,८.१५ ) महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥ (१०,८.१६ ) यतः सूर्यः उदेत्यस्तं यत्र च गछति । (१०,८.१६ ) तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥१६॥ (१०,८.१७ ) ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति । (१०,८.१७ ) आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥ (१०,८.१८ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । (१०,८.१८ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥ (१०,८.१९ ) सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति । (१०,८.१९ ) प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥१९॥ (१०,८.२० ) यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु । (१०,८.२० ) स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्॥२०॥ {२७} (१०,८.२१ ) अपादग्रे समभवत्सो अग्रे स्वराभरत्। (१०,८.२१ ) चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥२१॥ (१०,८.२२ ) भोग्यो भवदथो अन्नमदद्बहु । (१०,८.२२ ) यो देवमुत्तरावन्तमुपासातै सनातनम् ॥२२॥ (१०,८.२३ ) सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः । (१०,८.२३ ) अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥ (१०,८.२४ ) शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् । (१०,८.२४ ) तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्॥२४॥ (१०,८.२५ ) बालादेकमणीयस्कमुतैकं नेव दृश्यते । (१०,८.२५ ) ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥ (१०,८.२६ ) इयं कल्याण्यजरा मर्त्यस्यामृता गृहे । (१०,८.२६ ) यस्मै कृता शये स यश्चकार जजार सः ॥२६॥ (१०,८.२७ ) त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥ (१०,८.२७ ) त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥ (१०,८.२८ ) उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः । (१०,८.२८ ) एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥ (१०,८.२९ ) पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते । (१०,८.२९ ) उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥२९॥ (१०,८.३० ) एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव । (१०,८.३० ) मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ {२८} (१०,८.३१ ) अविर्वै नाम देवतर्तेनास्ते परीवृता । (१०,८.३१ ) तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥ (१०,८.३२ ) अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति । (१०,८.३२ ) देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥ (१०,८.३३ ) अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् । (१०,८.३३ ) वदन्तीर्यत्र गछन्ति तदाहुर्ब्राह्मणं महत्॥३३॥ (१०,८.३४ ) यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः । (१०,८.३४ ) अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥ (१०,८.३५ ) येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः । (१०,८.३५ ) य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥ (१०,८.३६ ) इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव । (१०,८.३६ ) दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥३६॥ (१०,८.३७ ) यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । (१०,८.३७ ) सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्॥३७॥ (१०,८.३८ ) वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । (१०,८.३८ ) सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्॥३८॥ (१०,८.३९ ) यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः । (१०,८.३९ ) यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥ (१०,८.४० ) अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥ (१०,८.४० ) बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥ (१०,८.४१ ) उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे । (१०,८.४१ ) साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥४१॥ (१०,८.४२ ) निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा । (१०,८.४२ ) इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥ (१०,८.४३ ) पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् । (१०,८.४३ ) तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४३॥ (१०,८.४४ ) अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः । (१०,८.४४ ) तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥४४॥ {२९} (१०,९.१ ) अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् । (१०,९.१ ) इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥१॥ (१०,९.२ ) वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते । (१०,९.२ ) एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु ॥२॥ (१०,९.३ ) बालास्ते प्रोक्षणीः सन्तु जीह्वा सं मार्ष्टु अघ्न्ये । (१०,९.३ ) शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥३॥ (१०,९.४ ) यः शतौदनां पचति कामप्रेण स कल्पते । (१०,९.४ ) प्रीता ह्यस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥४॥ (१०,९.५ ) स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः । (१०,९.५ ) अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥५॥ (१०,९.६ ) स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः । (१०,९.६ ) हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥६॥ (१०,९.७ ) ये ते देवि शमितारः पक्तारो ये च ते जनाः । (१०,९.७ ) ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥७॥ (१०,९.८ ) वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा । (१०,९.८ ) आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥८॥ (१०,९.९ ) देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये । (१०,९.९ ) ते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव ॥९॥ (१०,९.१० ) अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः । (१०,९.१० ) लोकान्त्स सर्वान् आप्नोति यो ददाति शतौदनाम् ॥१०॥ {३०} (१०,९.११ ) घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति । (१०,९.११ ) पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने ॥११॥ (१०,९.१२ ) ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि । (१०,९.१२ ) तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥१२॥ (१०,९.१३ ) यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू । (१०,९.१३ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१३॥ (१०,९.१४ ) यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी । (१०,९.१४ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१४॥ (१०,९.१५ ) यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका । (१०,९.१५ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१५॥ (१०,९.१६ ) यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः । (१०,९.१६ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१६॥ (१०,९.१७ ) यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते । (१०,९.१७ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१७॥ (१०,९.१८ ) यत्ते मज्जा यदस्थि यन् मंसं यच्च लोहितम् । (१०,९.१८ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१८॥ (१०,९.१९ ) यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत्। (१०,९.१९ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१९॥ (१०,९.२० ) यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः । (१०,९.२० ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२०॥ {३१} (१०,९.२१ ) यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत्। (१०,९.२१ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२१॥ (१०,९.२२ ) यत्ते पुछं ये ते बाला यदूधो ये च ते स्तनाः । (१०,९.२२ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२२॥ (१०,९.२३ ) यास्ते जङ्घाः याः कुष्ठिका ऋछरा ये च ते शफाः । (१०,९.२३ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२३॥ (१०,९.२४ ) यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये । (१०,९.२४ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२४॥ (१०,९.२५ ) क्रोडौ ते स्तां पुरोदाशावाज्येनाभिघारितौ । (१०,९.२५ ) तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥२५॥ (१०,९.२६ ) उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः । (१०,९.२६ ) यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥२६॥ (१०,९.२७ ) अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि । (१०,९.२७ ) यत्काम इदमभिषिञ्चामि वोऽहं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥२७॥ {३२} (१०,१०.१ ) नमस्ते जायमानायै जाताया उत ते नमः । (१०,१०.१ ) बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः ॥१॥ (१०,१०.२ ) यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः । (१०,१०.२ ) शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्॥२॥ (१०,१०.३ ) वेदाहं सप्त प्रवतः सप्त वेद परावतः । (१०,१०.३ ) शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ॥३॥ (१०,१०.४ ) यया द्यौर्यया पृथिवी ययापो गुपिता इमाः । (१०,१०.४ ) वशां सहस्रधारां ब्रह्मणाछावदामसि ॥४॥ (१०,१०.५ ) शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः । (१०,१०.५ ) ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा ॥५॥ (१०,१०.६ ) यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका । (१०,१०.६ ) वशा पर्जन्यपत्नी देवामप्येति ब्रह्मणा ॥६॥ (१०,१०.७ ) अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा । (१०,१०.७ ) ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे ॥७॥ (१०,१०.८ ) अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे । (१०,१०.८ ) तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम् ॥८॥ (१०,१०.९ ) यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि । (१०,१०.९ ) इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे ॥९॥ (१०,१०.१० ) यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्। (१०,१०.१० ) तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे ॥१०॥ {३३} (१०,१०.११ ) यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे । (१०,१०.११ ) इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति ॥११॥ (१०,१०.१२ ) त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा । (१०,१०.१२ ) अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१२॥ (१०,१०.१३ ) सं हि सोमेनागत समु सर्वेण पद्वता । (१०,१०.१३ ) वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह ॥१३॥ (१०,१०.१४ ) सं हि वातेनागत समु सर्वैः पतत्रिभिः । (१०,१०.१४ ) वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती ॥१४॥ (१०,१०.१५ ) सं हि सूर्येणागत समु सर्वेण चक्षुषा । (१०,१०.१५ ) वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती ॥१५॥ (१०,१०.१६ ) अभीवृता हिरण्येन यदतिष्ठ ऋतावरि । (१०,१०.१६ ) अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा ॥१६॥ (१०,१०.१७ ) तद्भद्राः समगछन्त वशा देष्ट्र्यथो स्वधा । (१०,१०.१७ ) अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१७॥ (१०,१०.१८ ) वशा माता राजन्यस्य वशा माता स्वधे तव । (१०,१०.१८ ) वशाया यज्ञ आयुधं ततश्चित्तमजायत ॥१८॥ (१०,१०.१९ ) ऊर्ध्वो बिन्दुरुदचरद्ब्रह्मणः ककुदादधि । (१०,१०.१९ ) ततस्त्वं जज्ञिषे वशे ततो होताजायत ॥१९॥ (१०,१०.२० ) आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे । (१०,१०.२० ) पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव ॥२०॥ {३४} (१०,१०.२१ ) ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव । (१०,१०.२१ ) आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः ॥२१॥ (१०,१०.२२ ) यदुदरं वरुणस्यानुप्राविशथा वशे । (१०,१०.२२ ) ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव ॥२२॥ (१०,१०.२३ ) सर्वे गर्भादवेपन्त जायमानादसूस्वः । (१०,१०.२३ ) ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः ॥२३॥ (१०,१०.२४ ) युध एकः सं सृजति यो अस्या एक इद्वशी । (१०,१०.२४ ) तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा ॥२४॥ (१०,१०.२५ ) वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्। (१०,१०.२५ ) वशायामन्तरविशदोदनो ब्रह्मणा सह ॥२५॥ (१०,१०.२६ ) वशामेवामृतमाहुर्वशां मृत्युमुपासते । (१०,१०.२६ ) वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः ॥२६॥ (१०,१०.२७ ) य एवं विद्यात्स वशां प्रति गृह्णीयात्। (१०,१०.२७ ) तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन् ॥२७॥ (१०,१०.२८ ) तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि । (१०,१०.२८ ) तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥२८॥ (१०,१०.२९ ) चतुर्धा रेतो अभवद्वशायाः । (१०,१०.२९ ) आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम् ॥२९॥ (१०,१०.३० ) वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः । (१०,१०.३० ) वशाया दुग्धमपिबन्त्साध्या वसवश्च ये ॥३०॥ (१०,१०.३१ ) वशाया दुग्धं पीत्वा साध्या वसवश्च ये । (१०,१०.३१ ) ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ॥३१॥ (१०,१०.३२ ) सोममेनामेके दुह्रे घृतमेक उपासते । (१०,१०.३२ ) य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः ॥३२॥ (१०,१०.३३ ) ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते । (१०,१०.३३ ) ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः ॥३३॥ (१०,१०.३४ ) वशां देवा उप जीवन्ति वशां मनुष्या उत । (१०,१०.३४ ) वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति ॥३४॥ {३५} (११,१.१ ) अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा । (११,१.१ ) सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥१॥ (११,१.२ ) कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमछ । (११,१.२ ) अयमग्निः पृतनाषाट्सुवीरो येन देवा असहन्त दस्यून् ॥२॥ (११,१.३ ) अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः । (११,१.३ ) सप्तऋषयो भूतकृतस्ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यछ ॥३॥ (११,१.४ ) समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियामेह वक्षः । (११,१.४ ) तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम् ॥४॥ (११,१.५ ) त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् । (११,१.५ ) अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ॥५॥ (११,१.६ ) अग्ने सहस्वान् अभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् । (११,१.६ ) इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु ॥६॥ (११,१.७ ) साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय । (११,१.७ ) ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥७॥ (११,१.८ ) इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना । (११,१.८ ) अथ गछेम सुकृतस्य लोकम् ॥८॥ (११,१.९ ) एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्यंशून् यजमानाय साधु । (११,१.९ ) अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह ॥९॥ (११,१.१० ) गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः । (११,१.१० ) त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥१०॥ {१} (११,१.११ ) इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा । (११,१.११ ) परा पुनीहि य इमां पृतन्यवोऽस्यै रयिं सर्ववीरं नि यछ ॥११॥ (११,१.१२ ) उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः । (११,१.१२ ) श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥१२॥ (११,१.१३ ) परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठो अध्यरुक्षद्भराय । (११,१.१३ ) तासां गृह्णीताद्यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात्॥१३॥ (११,१.१४ ) एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व । (११,१.१४ ) सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥१४॥ (११,१.१५ ) ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः । (११,१.१५ ) अयं यज्ञो गातुविन् नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ॥१५॥ (११,१.१६ ) अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् । (११,१.१६ ) आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥१६॥ (११,१.१७ ) शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः । (११,१.१७ ) अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम् ॥१७॥ (११,१.१८ ) ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे । (११,१.१८ ) अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम् ॥१८॥ (११,१.१९ ) उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके । (११,१.१९ ) पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस्ते अस्मि ॥१९॥ (११,१.२० ) सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः । (११,१.२० ) अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यमेव ॥२०॥ {२} (११,१.२१ ) उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम् । (११,१.२१ ) श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥२१॥ (११,१.२२ ) अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङेनां देवताभिः सहैधि । (११,१.२२ ) मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥२२॥ (११,१.२३ ) ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे । (११,१.२३ ) अंसध्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ॥२३॥ (११,१.२४ ) अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् । (११,१.२४ ) सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥२४॥ (११,१.२५ ) शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान् प्र सीद । (११,१.२५ ) सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ॥२५॥ (११,१.२६ ) सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् । (११,१.२६ ) ऋषीन् आर्षेयांस्तपसोऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥२६॥ (११,१.२७ ) शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि । (११,१.२७ ) यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे ॥२७॥ (११,१.२८ ) इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात्कामदुघा म एषा । (११,१.२८ ) इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ॥२८॥ (११,१.२९ ) अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकामप मृड्ढि दूरम् । (११,१.२९ ) एतं शुश्रुम गृहराजस्य भागमथो विद्म निरृतेर्भागधेयम् ॥२९॥ (११,१.३० ) श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम् । (११,१.३० ) येन रोहात्परमापद्य यद्वय उत्तमं नाकं परमं व्योम ॥३०॥ {३} (११,१.३१ ) बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान् । (११,१.३१ ) घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः ॥३१॥ (११,१.३२ ) बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान् । (११,१.३२ ) पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ॥३२॥ (११,१.३३ ) आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र । (११,१.३३ ) अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥३३॥ (११,१.३४ ) यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम् । (११,१.३४ ) प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥३४॥ (११,१.३५ ) वृषभोऽसि स्वर्ग ऋषीन् आर्षेयान् गछ । (११,१.३५ ) सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥३५॥ (११,१.३६ ) समाचिनुष्वानुसंप्रयाह्यग्ने पथः कल्पय देवयानान् । (११,१.३६ ) एतैः सुकृतैरनु गछेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ ॥३६॥ (११,१.३७ ) येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् । (११,१.३७ ) तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥३७॥ {४} (११,२.१ ) भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् । (११,२.१ ) प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥१॥ (११,२.२ ) शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः । (११,२.२ ) मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त ॥२॥ (११,२.३ ) क्रन्दाय ते प्राणाय याश्च ते भव रोपयः । (११,२.३ ) नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥३॥ (११,२.४ ) पुरस्तात्ते नमः कृण्म उत्तरादधरादुत । (११,२.४ ) अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः ॥४॥ (११,२.५ ) मुखाय ते पशुपते यानि चक्षूंषि ते भव । (११,२.५ ) त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः ॥५॥ (११,२.६ ) अङ्गेभ्यस्त उदराय जिह्वाया आस्याय ते । (११,२.६ ) दद्भ्यो गन्धाय ते नमः ॥६॥ (११,२.७ ) अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना । (११,२.७ ) रुद्रेणार्धकघातिना तेन मा समरामहि ॥७॥ (११,२.८ ) स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः । (११,२.८ ) मा नोऽभि मांस्त नमो अस्त्वस्मै ॥८॥ (११,२.९ ) चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते । (११,२.९ ) तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥९॥ (११,२.१० ) तव चतस्रः प्रदिशस्तव द्यौस्तव पृथिवी तवेदमुग्रोर्वन्तरिक्षम् । (११,२.१० ) तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु ॥१०॥ {५} (११,२.११ ) उरुः कोशो वसुधानस्तवायं यस्मिन्न् इमा विश्वा भुवनान्यन्तः । (११,२.११ ) स नो मृड पशुपते नमस्ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्वघरुदो विकेश्यः ॥११॥ (११,२.१२ ) धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्निं शतवधं शिखण्डिन् । (११,२.१२ ) रुद्रस्येषुश्चरति देवहेतिस्तस्यै नमो यतमस्यां दिशीतः ॥१२॥ (११,२.१३ ) योऽभियातो निलयते त्वां रुद्र निचिकीर्षति । (११,२.१३ ) पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव ॥१३॥ (११,२.१४ ) भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय । (११,२.१४ ) ताभ्यां नमो यतमस्यां दिशीतः ॥१४॥ (११,२.१५ ) नमस्ते अस्त्वायते नमो अस्तु परायते । (११,२.१५ ) नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः ॥१५॥ (११,२.१६ ) नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा । (११,२.१६ ) भवाय च शर्वाय चोभाभ्यामकरं नमः ॥१६॥ (११,२.१७ ) सहस्राक्षमतिपश्यं पुरस्ताद्रुद्रमस्यन्तं बहुधा विपश्चितम् । (११,२.१७ ) मोपाराम जिह्वयेयमानम् ॥१७॥ (११,२.१८ ) श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम् । (११,२.१८ ) पूर्वे प्रतीमो नमो अस्त्वस्मै ॥१८॥ (११,२.१९ ) मा नोऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते । (११,२.१९ ) अन्यत्रास्मद्दिव्यां शाखां वि धूनु ॥१९॥ (११,२.२० ) मा नो हिंसीरधि नो ब्रूहि परि णो वृङ्धि मा क्रुधः । (११,२.२० ) मा त्वया समरामहि ॥२०॥ {६} (११,२.२१ ) मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु । (११,२.२१ ) अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ॥२१॥ (११,२.२२ ) यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति । (११,२.२२ ) अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥२२॥ (११,२.२३ ) योऽन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन् देवपीयून् । (११,२.२३ ) तस्मै नमो दशभिः शक्वरीभिः ॥२३॥ (११,२.२४ ) तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि । (११,२.२४ ) तव यक्षं पशुपते अप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥२४॥ (११,२.२५ ) शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि । (११,२.२५ ) न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्त्समुद्रे ॥२५॥ (११,२.२६ ) मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना । (११,२.२६ ) अन्यत्रास्मद्विद्युतं पातयैताम् ॥२६॥ (११,२.२७ ) भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम् । (११,२.२७ ) तस्यै नमो यतमस्यां दिशीतः ॥२७॥ (११,२.२८ ) भव राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ । (११,२.२८ ) यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ॥२८॥ (११,२.२९ ) मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः । (११,२.२९ ) मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥२९॥ (११,२.३० ) रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः । (११,२.३० ) इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥३०॥ (११,२.३१ ) नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः । (११,२.३१ ) नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः । (११,२.३१ ) नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥३१॥ {७} (११,३.१ ) तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥१॥ (११,३.२ ) द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥२॥ (११,३.३ ) चक्षुर्मुसलं काम उलूखलम् ॥३॥ (११,३.४ ) दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्॥४॥ (११,३.५ ) अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥५॥ (११,३.६ ) कब्रु फलीकरणाः शरोऽभ्रम् ॥६॥ (११,३.७ ) श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥७॥ (११,३.८ ) त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥८॥ (११,३.९ ) खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥९॥ (११,३.१० ) आन्त्राणि जत्रवो गुदा वरत्राः ॥१०॥ (११,३.११ ) इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥११॥ (११,३.१२ ) सीताः पर्शवः सिकता ऊबध्यम् ॥१२॥ (११,३.१३ ) ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥१३॥ (११,३.१४ ) ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥१४॥ (११,३.१५ ) ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥१५॥ (११,३.१६ ) बृहदायवनं रथन्तरं दर्विः ॥१६॥ (११,३.१७ ) ऋतवः पक्तार आर्तवाः समिन्धते ॥१७॥ (११,३.१८ ) चरुं पञ्चबिलमुखं घर्मोऽभीन्धे ॥१८॥ [नोते COऋऋईङ्Eण्डा एद्. श्ড়्ড়्] (११,३.१९ ) ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥१९॥ (११,३.२० ) यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥२०॥ (११,३.२१ ) यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥२१॥ (११,३.२२ ) तं त्वौदनस्य पृछामि यो अस्य महिमा महान् ॥२२॥ (११,३.२३ ) स य ओदनस्य महिमानं विद्यात्॥२३॥ (११,३.२४ ) नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥२४॥ (११,३.२५ ) यावद्दाताभिमनस्येत तन् नाति वदेत्॥२५॥ (११,३.२६ ) ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः प्रत्यञ्चा३ इति ॥२६॥ (११,३.२७ ) त्वमोदनं प्राशी३ त्वामोदना३ इति ॥२७॥ (११,३.२८ ) पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥२८॥ (११,३.२९ ) प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥२९॥ (११,३.३० ) नैवाहमोदनं न मामोदनः ॥३०॥ (११,३.३१ ) ओदन एवौदनं प्राशीत्॥३१॥ {८} (११,३.३२[४.१]अ) ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३२[४.१]ब्) ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह । (११,३.३२[४.१]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३२[४.१]द्) बृहस्पतिना शीर्ष्णा । (११,३.३२[४.१]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.३२[४.१]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३२[४.१]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३२॥ [१] (११,३.३३[४.२]अ) ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३३[४.२]ब्) बधिरो भविष्यसीत्येनमाह । (११,३.३३[४.२]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३३[४.२]द्) द्यावापृथिवीभ्यां श्रोत्राभ्याम् । (११,३.३३[४.२]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.३३[४.२]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३३[४.२]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३३॥ [२] (११,३.३४[४.३]अ) ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३४[४.३]ब्) अन्धो भविष्यसीत्येनमाह । (११,३.३४[४.३]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३४[४.३]द्) सूर्याचन्द्रमसाभ्यामक्षीभ्याम् । (११,३.३४[४.३]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.३४[४.३]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३४[४.३]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३४॥ [३] (११,३.३५[४.४]अ) ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३५[४.४]ब्) मुखतस्ते प्रजा मरिष्यतीत्येनमाह । (११,३.३५[४.४]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३५[४.४]द्) ब्रह्मणा मुखेन । (११,३.३५[४.४]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.३५[४.४]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३५[४.४]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३५॥ [४] (११,३.३६[४.५]अ) ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३६[४.५]ब्) जिह्वा ते मरिष्यतीत्येनमाह । (११,३.३६[४.५]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३६[४.५]द्) अग्नेर्जिह्वया । (११,३.३६[४.५]ए) तयैनं प्राशिषं तयैनमजीगमम् । (११,३.३६[४.५]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३६[४.५]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३६॥ [५] (११,३.३७[४.६]अ) ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३७[४.६]ब्) दन्तास्ते शत्स्यन्तीत्येनमाह । (११,३.३७[४.६]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३७[४.६]द्) ऋतुभिर्दन्तैः । (११,३.३७[४.६]ए) तैरेनं प्राशिषं तैरेनमजीगमम् । (११,३.३७[४.६]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३७[४.६]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३७॥ [६] (११,३.३८[४.७]अ) ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३८[४.७]ब्) प्राणापानास्त्वा हास्यन्तीत्येनमाह । (११,३.३८[४.७]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३८[४.७]द्) सप्तऋषिभिः प्राणापानैः । (११,३.३८[४.७]ए) तैरेनं प्राशिषं तैरेनमजीगमम् । (११,३.३८[४.७]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३८[४.७]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३८॥ [७] (११,३.३९[४.८]अ) ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.३९[४.८]ब्) राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह । (११,३.३९[४.८]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.३९[४.८]द्) अन्तरिक्षेण व्यचसा । (११,३.३९[४.८]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.३९[४.८]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.३९[४.८]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३९॥ [८] (११,३.४०[४.९]अ) ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४०[४.९]ब्) विद्युत्त्वा हनिष्यतीत्येनमाह । (११,३.४०[४.९]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४०[४.९]द्) दिवा पृष्ठेन । (११,३.४०[४.९]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.४०[४.९]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४०[४.९]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४०॥ [९] (११,३.४१[४.१०]अ) ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४१[४.१०]ब्) कृष्या न रात्स्यसीत्येनमाह । (११,३.४१[४.१०]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४१[४.१०]द्) पृथिव्योरसा । (११,३.४१[४.१०]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.४१[४.१०]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४१[४.१०]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४१॥ [१०] (११,३.४२[४.११]अ) ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४२[४.११]ब्) उदरदारस्त्वा हनिष्यतीत्येनमाह । (११,३.४२[४.११]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४२[४.११]द्) सत्येनोदरेण । (११,३.४२[४.११]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.४२[४.११]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४२[४.११]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४२॥ [११] (११,३.४३[४.१२]अ) ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४३[४.१२]ब्) अप्सु मरिष्यसीत्येनमाह । (११,३.४३[४.१२]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४३[४.१२]द्) समुद्रेण वस्तिना । (११,३.४३[४.१२]ए) तेनैनं प्राशिषं तेनैनमजीगमम् । (११,३.४३[४.१२]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४३[४.१२]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४३॥ [१२] (११,३.४४[४.१३]अ) ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४४[४.१३]ब्) ऊरू ते मरिष्यत इत्येनमाह । (११,३.४४[४.१३]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४४[४.१३]द्) मित्रावरुणयोरूरुभ्याम् । (११,३.४४[४.१३]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.४४[४.१३]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४४[४.१३]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४४॥ [१३] (११,३.४५[४.१४]अ) ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४५[४.१४]ब्) स्रामो भविष्यसीत्येनमाह । (११,३.४५[४.१४]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४५[४.१४]द्) त्वष्टुरष्ठीवद्भ्याम् । (११,३.४५[४.१४]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.४५[४.१४]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४५[४.१४]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४५॥ [१४] (११,३.४६[४.१५]अ) ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४६[४.१५]ब्) बहुचारी भविष्यसीत्येनमाह । (११,३.४६[४.१५]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४६[४.१५]द्) अश्विनोः पादाभ्याम् । (११,३.४६[४.१५]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.४६[४.१५]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४६[४.१५]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४६॥ [१५] (११,३.४७[४.१६]अ) ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४७[४.१६]ब्) सर्पस्त्वा हनिष्यतीत्येनमाह । (११,३.४७[४.१६]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४७[४.१६]द्) सवितुः प्रपदाभ्याम् । (११,३.४७[४.१६]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.४७[४.१६]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४७[४.१६]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४७॥ [१६] (११,३.४८[४.१७]अ) ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४८[४.१७]ब्) ब्राह्मणं हनिष्यसीत्येनमाह । (११,३.४८[४.१७]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४८[४.१७]द्) ऋतस्य हस्ताभ्याम् । (११,३.४८[४.१७]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । (११,३.४८[४.१७]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४८[४.१७]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४८॥ [१७] (११,३.४९[४.१८]अ) ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् । (११,३.४९[४.१८]ब्) अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह । (११,३.४९[४.१८]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । (११,३.४९[४.१८]द्) सत्ये प्रतिष्ठाय । (११,३.४९[४.१८]ए) तयैनं प्राशिषं तयैनमजीगमम् । (११,३.४९[४.१८]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (११,३.४९[४.१८]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४९॥ [१८] {९} (११,३.५०[५.१]अ) एतद्वै ब्रध्नस्य विष्टपं यदोदनः ॥५०॥ [१] (११,३.५१[५.२]अ) ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥५१॥ [२] (११,३.५२[५.३]अ) एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान् निरमिमीत प्रजापतिः ॥५२॥ [३] (११,३.५३[५.४]अ) तेषां प्रज्ञानाय यज्ञमसृजत ॥५३॥ [४] (११,३.५४[५.५]अ) स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥५४॥ [५] (११,३.५५[५.६]अ) न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥५५॥ [६] (११,३.५६[५.७]अ) न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥५६॥ [७] {१०} (११,४[६].१ ) प्राणाय नमो यस्य सर्वमिदं वशे । (११,४[६].१ ) यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥१॥ (११,४[६].२ ) नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे । (११,४[६].२ ) नमस्ते प्राण विद्युते नमस्ते प्राण वर्षते ॥२॥ (११,४[६].३ ) यत्प्राण स्तनयित्नुनाभिक्रन्दत्योषधीः । (११,४[६].३ ) प्र वीयन्ते गर्भान् दधतेऽथो बह्वीर्वि जायन्ते ॥३॥ (११,४[६].४ ) यत्प्राण ऋतावागतेऽभिक्रन्दत्योषधीः । (११,४[६].४ ) सर्वं तदा प्र मोदते यत्किं च भूम्यामधि ॥४॥ (११,४[६].५ ) यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् । (११,४[६].५ ) पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥५॥ (११,४[६].६ ) अभिवृष्टा ओषधयः प्राणेन समवादिरन् । (११,४[६].६ ) आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः ॥६॥ (११,४[६].७ ) नमस्ते अस्त्वायते नमो अस्तु परायते । (११,४[६].७ ) नमस्ते प्राण तिष्ठत आसीनायोत ते नमः ॥७॥ (११,४[६].८ ) नमस्ते प्राण प्राणते नमो अस्त्वपानते । (११,४[६].८ ) पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥८॥ (११,४[६].९ ) या ते प्राण प्रिया तनूर्यो ते प्राण प्रेयसी । (११,४[६].९ ) अथो यद्भेषजं तव तस्य नो धेहि जीवसे ॥९॥ (११,४[६].१० ) प्राणः प्रजा अनु वस्ते पिता पुत्रमिव प्रियम् । (११,४[६].१० ) प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न ॥१०॥ {११} (११,४[६].११ ) प्राणो मृत्युः प्राणस्तक्मा प्राणं देवा उपासते । (११,४[६].११ ) प्राणो ह सत्यवादिनमुत्तमे लोक आ दधत्॥११॥ (११,४[६].१२ ) प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते । (११,४[६].१२ ) प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥१२॥ (११,४[६].१३ ) प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते । (११,४[६].१३ ) यवे ह प्राण आहितोऽपानो व्रीहिरुच्यते ॥१३॥ (११,४[६].१४ ) अपानति प्राणति पुरुषो गर्भे अन्तरा । (११,४[६].१४ ) यदा त्वं प्राण जिन्वस्यथ स जायते पुनः ॥१४॥ (११,४[६].१५ ) प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते । (११,४[६].१५ ) प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥१५॥ (११,४[६].१६ ) आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत । (११,४[६].१६ ) ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥१६॥ (११,४[६].१७ ) यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् । (११,४[६].१७ ) ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः ॥१७॥ (११,४[६].१८ ) यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः । (११,४[६].१८ ) सर्वे तस्मै बलिं हरान् अमुष्मिंल्लोक उत्तमे ॥१८॥ (११,४[६].१९ ) यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः । (११,४[६].१९ ) एवा तस्मै बलिं हरान् यस्त्वा शृणवत्सुश्रवः ॥१९॥ (११,४[६].२० ) अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः । (११,४[६].२० ) स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥२०॥ {१२} (११,४[६].२१ ) एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन् । (११,४[६].२१ ) यदङ्ग स तमुत्खिदेन् नैवाद्य न श्वः स्यात्। (११,४[६].२१ ) न रात्री नाहः स्यान् न व्युछेत्कदा चन ॥२१॥ (११,४[६].२२ ) अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा । (११,४[६].२२ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥२२॥ (११,४[६].२३ ) यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः । (११,४[६].२३ ) अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥२३॥ (११,४[६].२४ ) यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः । (११,४[६].२४ ) अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥२४॥ (११,४[६].२५ ) ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ्नि पद्यते । (११,४[६].२५ ) न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन ॥२५॥ (११,४[६].२६ ) प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि । (११,४[६].२६ ) अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥२६॥ {१३} (११,५[७].१ ) ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति । (११,५[७].१ ) स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥ (११,५[७].२ ) ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे । (११,५[७].२ ) गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥२॥ (११,५[७].३ ) आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः । (११,५[७].३ ) तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥३॥ (११,५[७].४ ) इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति । (११,५[७].४ ) ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥४॥ (११,५[७].५ ) पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत्। (११,५[७].५ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥ (११,५[७].६ ) ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः । (११,५[७].६ ) स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत्॥६॥ (११,५[७].७ ) ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् । (११,५[७].७ ) गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥७॥ (११,५[७].८ ) आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च । (११,५[७].८ ) ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥८॥ (११,५[७].९ ) इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च । (११,५[७].९ ) ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥९॥ (११,५[७].१० ) अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य । (११,५[७].१० ) तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥१०॥ {१४} (११,५[७].११ ) अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे । (११,५[७].११ ) तयोः श्रयन्ते रश्मयोऽधि दृढास्तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥ (११,५[७].१२ ) अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार । (११,५[७].१२ ) ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥१२॥ (११,५[७].१३ ) अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति । (११,५[७].१३ ) तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥१३॥ (११,५[७].१४ ) आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः । (११,५[७].१४ ) जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥१४॥ (११,५[७].१५ ) अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः । (११,५[७].१५ ) यद्यदैछत्प्रजापतौ तद्ब्रह्मचारी प्रायछत्स्वान् मित्रो अध्यात्मनः ॥१५॥ (११,५[७].१६ ) आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः । (११,५[७].१६ ) प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी ॥१६॥ (११,५[७].१७ ) ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति । (११,५[७].१७ ) आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिछते ॥१७॥ (११,५[७].१८ ) ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् । (११,५[७].१८ ) अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥१८॥ (११,५[७].१९ ) ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत । (११,५[७].१९ ) इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्॥१९॥ (११,५[७].२० ) ओषधयो भूतभव्यमहोरात्रे वनस्पतिः । (११,५[७].२० ) संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः ॥२०॥ {१५} (११,५[७].२१ ) पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये । (११,५[७].२१ ) अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥२१॥ (११,५[७].२२ ) पृथक्सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति । (११,५[७].२२ ) तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२२॥ (११,५[७].२३ ) देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम् । (११,५[७].२३ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥२३॥ (११,५[७].२४ ) ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः । (११,५[७].२४ ) प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥ (११,५[७].२५ ) चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥२५॥ (११,५[७].२६ ) तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे । (११,५[७].२६ ) स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥२६॥ {१६} (११,६[८].१ ) अग्निं ब्रूमो वनस्पतीन् ओषधीरुत वीरुधः । (११,६[८].१ ) इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥१॥ (११,६[८].२ ) ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम् । (११,६[८].२ ) अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥२॥ (११,६[८].३ ) ब्रूमो देवं सवितारं धातारमुत पूषणम् । (११,६[८].३ ) त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥३॥ (११,६[८].४ ) गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् । (११,६[८].४ ) अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥४॥ (११,६[८].५ ) अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा । (११,६[८].५ ) विश्वान् आदित्यान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥५॥ (११,६[८].६ ) वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः । (११,६[८].६ ) आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥६॥ (११,६[८].७ ) मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः । (११,६[८].७ ) सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥७॥ (११,६[८].८ ) पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः । (११,६[८].८ ) शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥८॥ (११,६[८].९ ) भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः । (११,६[८].९ ) इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः ॥९॥ (११,६[८].१० ) दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् । (११,६[८].१० ) समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥१०॥ {१७} (११,६[८].११ ) सप्तऋषीन् वा इदं ब्रूमोऽपो देवीः प्रजापतिम् । (११,६[८].११ ) पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ।११॥ (११,६[८].१२ ) ये देवा दिविषदो अन्तरिक्षसदश्च ये । (११,६[८].१२ ) पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥१२॥ (११,६[८].१३ ) आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः । (११,६[८].१३ ) अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥१३॥ (११,६[८].१४ ) यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा । (११,६[८].१४ ) यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१४॥ (११,६[८].१५ ) पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः । (११,६[८].१५ ) दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥१५॥ (११,६[८].१६ ) अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् । (११,६[८].१६ ) मृत्यून् एकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१६॥ (११,६[८].१७ ) ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान् । (११,६[८].१७ ) समाः संवत्सरान् मासांस्ते नो मुञ्चन्त्वंहसः ॥१७॥ (११,६[८].१८ ) एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत । (११,६[८].१८ ) पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥१८॥ (११,६[८].१९ ) विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः । (११,६[८].१९ ) विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥१९॥ (११,६[८].२० ) सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः । (११,६[८].२० ) सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥२०॥ (११,६[८].२१ ) भूतं ब्रूमो भूतपतिं भूतानामुत यो वशी । (११,६[८].२१ ) भूतानि सर्वा संगत्य ते नो मुञ्चन्त्वंहसः ॥२१॥ (११,६[८].२२ ) या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः । (११,६[८].२२ ) संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः ॥२२॥ (११,६[८].२३ ) यन् मातली रथक्रीतममृतं वेद भेषजम् । (११,६[८].२३ ) तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम् ॥२३॥ {१८} (११,७[९].१ ) उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः । (११,७[९].१ ) उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम् ॥१॥ (११,७[९].२ ) उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् । (११,७[९].२ ) आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥२॥ (११,७[९].३ ) सन्न् उच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः । (११,७[९].३ ) लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥३॥ (११,७[९].४ ) दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश । (११,७[९].४ ) नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥४॥ (११,७[९].५ ) ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् । (११,७[९].५ ) हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन् मयि ॥५॥ (११,७[९].६ ) ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् । (११,७[९].६ ) उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥६॥ (११,७[९].७ ) राजसूयं वाजपेयमग्निष्टोमष्तदध्वरः । (११,७[९].७ ) अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥७॥ (११,७[९].८ ) अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह । (११,७[९].८ ) उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः ॥८॥ (११,७[९].९ ) अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः । (११,७[९].९ ) दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः ॥९॥ (११,७[९].१० ) एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः । (११,७[९].१० ) ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया ॥१०॥ {१९} (११,७[९].११ ) चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह । (११,७[९].११ ) षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥११॥ (११,७[९].१२ ) प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः । (११,७[९].१२ ) साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन् मयि ॥१२॥ (११,७[९].१३ ) सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः । (११,७[९].१३ ) उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥१३॥ (११,७[९].१४ ) नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः । (११,७[९].१४ ) आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन् मयि ॥१४॥ (११,७[९].१५ ) उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः । (११,७[९].१५ ) बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥१५॥ (११,७[९].१६ ) पिता जनितुरुच्छिष्टोऽसोः पौत्रः पितामहः । (११,७[९].१६ ) स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः ॥१६॥ (११,७[९].१७ ) ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च । (११,७[९].१७ ) भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥१७॥ (११,७[९].१८ ) समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः । (११,७[९].१८ ) संवत्सरोऽध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥१८॥ (११,७[९].१९ ) चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः । (११,७[९].१९ ) उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः ॥१९॥ (११,७[९].२० ) अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह । (११,७[९].२० ) उच्छिष्टे घोषिणीराप स्तनयित्नुः श्रुतिर्मही ॥२०॥ {२०} (११,७[९].२१ ) शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा । (११,७[९].२१ ) अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥२१॥ (११,७[९].२२ ) राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः । (११,७[९].२२ ) अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता ॥२२॥ (११,७[९].२३ ) यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा । (११,७[९].२३ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२३॥ (११,७[९].२४ ) ऋचः सामानि छन्दांसि पुराणं यजुषा सह । (११,७[९].२४ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२४॥ (११,७[९].२५ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या । (११,७[९].२५ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२५॥ (११,७[९].२६ ) आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये । (११,७[९].२६ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२६॥ (११,७[९].२७ ) देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये । (११,७[९].२७ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२७॥ {२१} (११,८[१०].१ ) यन् मन्युर्जायामावहत्संकल्पस्य गृहादधि । (११,८[१०].१ ) क आसं जन्याः के वराः क उ ज्येष्ठवरोऽभवत्॥१॥ (११,८[१०].२ ) तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे । (११,८[१०].२ ) त आसं जन्यास्ते वरा ब्रह्म ज्येष्ठवरोऽभवत्॥२॥ (११,८[१०].३ ) दश साकमजायन्त देवा देवेभ्यः पुरा । (११,८[१०].३ ) यो वै तान् विद्यात्प्रत्यक्षं स वा अद्य महद्वदेत्॥३॥ (११,८[१०].४ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या । (११,८[१०].४ ) व्यानोदानौ वाङ्मनस्ते वा आकूतिमावहन् ॥४॥ (११,८[१०].५ ) अजाता आसन्न् ऋतवोऽथो धाता बृहस्पतिः । (११,८[१०].५ ) इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥५॥ (११,८[१०].६ ) तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे । (११,८[१०].६ ) तपो ह जज्ञे कर्मणस्तत्ते ज्येष्ठमुपासत ॥६॥ (११,८[१०].७ ) येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः । (११,८[१०].७ ) यो वै तां विद्यान् नामथा स मन्येत पुराणवित्॥७॥ (११,८[१०].८ ) कुत इन्द्रः कुतः सोमः कुतो अग्निरजायत । (११,८[१०].८ ) कुतस्त्वष्टा समभवत्कुतो धाताजायत ॥८॥ (११,८[१०].९ ) इन्द्रादिन्द्रः सोमात्सोमो अग्नेरग्निरजायत । (११,८[१०].९ ) त्वष्टा ह जज्ञे त्वष्टुर्धातुर्धाताजायत ॥९॥ (११,८[१०].१० ) ये त आसन् दश जाता देवा देवेभ्यः पुरा । (११,८[१०].१० ) पुत्रेभ्यो लोकं दत्त्वा कस्मिंस्ते लोक आसते ॥१०॥ {२२} (११,८[१०].११ ) यदा केशान् अस्थि स्नाव मांसं मज्जानमाभरत्। (११,८[१०].११ ) शरीरं कृत्वा पादवत्कं लोकमनु प्राविशत्॥११॥ (११,८[१०].१२ ) कुतः केशान् कुतः स्नाव कुतो अस्थीन्याभरत्। (११,८[१०].१२ ) अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत्॥१२॥ (११,८[१०].१३ ) संसिचो नाम ते देवा ये संभारान्त्समभरन् । (११,८[१०].१३ ) सर्वं संसिच्य मर्त्यं देवाः पुरुषमाविशन् ॥१३॥ (११,८[१०].१४ ) ऊरू पादावष्ठीवन्तौ शिरो हस्तावथो मुखम् । (११,८[१०].१४ ) पृष्टीर्बर्जह्ये पार्श्वे कस्तत्समदधादृषिः ॥१४॥ (११,८[१०].१५ ) शिरो हस्तावथो मुखं जिह्वां ग्रीवाश्च कीकसाः । (११,८[१०].१५ ) त्वचा प्रावृत्य सर्वं तत्संधा समदधान् मही ॥१५॥ (११,८[१०].१६ ) यत्तच्छरीरमशयत्संधया संहितं महत्। (११,८[१०].१६ ) येनेदमद्य रोचते को अस्मिन् वर्णमाभरत्॥१६॥ (११,८[१०].१७ ) सर्वे देवा उपाशिक्षन् तदजानाद्वधूः सती । (११,८[१०].१७ ) ईशा वशस्य या जाया सास्मिन् वर्णमाभरत्॥१७॥ (११,८[१०].१८ ) यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः । (११,८[१०].१८ ) गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन् ॥१८॥ (११,८[१०].१९ ) स्वप्नो वै तन्द्रीर्निरृतिः पाप्मानो नाम देवताः । (११,८[१०].१९ ) जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ॥१९॥ (११,८[१०].२० ) स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत्। (११,८[१०].२० ) बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥२०॥ {२३} (११,८[१०].२१ ) भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः । (११,८[१०].२१ ) क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥२१॥ (११,८[१०].२२ ) निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च । (११,८[१०].२२ ) शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥२२॥ (११,८[१०].२३ ) विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम् । (११,८[१०].२३ ) शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥२३॥ (११,८[१०].२४ ) आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये । (११,८[१०].२४ ) हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ॥२४॥ (११,८[१०].२५ ) आलापाश्च प्रलापाश्चाभीलापलपश्च ये । (११,८[१०].२५ ) शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः ॥२५॥ (११,८[१०].२६ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या । (११,८[१०].२६ ) व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते ॥२६॥ (११,८[१०].२७ ) आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः । (११,८[१०].२७ ) चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥२७॥ (११,८[१०].२८ ) आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः । (११,८[१०].२८ ) गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥२८॥ (११,८[१०].२९ ) अस्थि कृत्वा समिधं तदष्टापो असादयन् । (११,८[१०].२९ ) रेतः कृत्वाज्यं देवाः पुरुषमाविशन् ॥२९॥ (११,८[१०].३० ) या आपो याश्च देवता या विराड्ब्रह्मणा सह । (११,८[१०].३० ) शरीरं ब्रह्म प्राविशच्छरीरेऽधि प्रजापतिः ॥३०॥ (११,८[१०].३१ ) सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे । (११,८[१०].३१ ) अथास्येतरमात्मानं देवाः प्रायछन्न् अग्नये ॥३१॥ (११,८[१०].३२ ) तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते । (११,८[१०].३२ ) सर्वा ह्यस्मिन् देवता गावो गोष्ठ इवासते ॥३२॥ (११,८[१०].३३ ) प्रथमेन प्रमारेण त्रेधा विष्वङ्वि गछति । (११,८[१०].३३ ) अद एकेन गछत्यद एकेन गछतीहैकेन नि षेवते ॥३३॥ (११,८[१०].३४ ) अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम् । (११,८[१०].३४ ) तस्मिं छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते ॥३४॥ {२४} (११,९[११].१ ) ये बाहवो या इषवो धन्वनां वीर्याणि च । (११,९[११].१ ) असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि । (११,९[११].१ ) सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१॥ (११,९[११].२ ) उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् । (११,९[११].२ ) संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥२॥ (११,९[११].३ ) उत्तिष्ठतमा रभेतामादानसंदानाभ्याम् । (११,९[११].३ ) अमित्राणां सेना अभि धत्तमर्बुदे ॥३॥ (११,९[११].४ ) अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः । (११,९[११].४ ) याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही । (११,९[११].४ ) ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥४॥ (११,९[११].५ ) उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह । (११,९[११].५ ) भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ॥५॥ (११,९[११].६ ) सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् । (११,९[११].६ ) तेभिष्ट्वमाज्ये हुते सर्वैरुत्तिष्ठ सेनया ॥६॥ (११,९[११].७ ) प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु । (११,९[११].७ ) विकेशी पुरुषे हते रदिते अर्बुदे तव ॥७॥ (११,९[११].८ ) संकर्षन्ती करूकरं मनसा पुत्रमिछन्ती । (११,९[११].८ ) पतिं भ्रातरमात्स्वान् रदिते अर्बुदे तव ॥८॥ (११,९[११].९ ) अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः । (११,९[११].९ ) ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥९॥ (११,९[११].१० ) अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः । (११,९[११].१० ) पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥१०॥ {२५} (११,९[११].११ ) आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे । (११,९[११].११ ) निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥११॥ (११,९[११].१२ ) उद्वेपय सं विजन्तां भियामित्रान्त्सं सृज । (११,९[११].१२ ) उरुग्राहैर्बाह्वङ्कैर्विध्यामित्रान् न्यर्बुदे ॥१२॥ (११,९[११].१३ ) मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि । (११,९[११].१३ ) मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥१३॥ (११,९[११].१४ ) प्रतिघ्नानाः सं धावन्तूरः पटौरावाघ्नानाः । (११,९[११].१४ ) अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥१४॥ (११,९[११].१५ ) श्वन्वतीरप्सरसो रूपका उतार्बुदे । (११,९[११].१५ ) अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् । (११,९[११].१५ ) सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१५॥ (११,९[११].१६ ) खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम् । (११,९[११].१६ ) य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये । (११,९[११].१६ ) सर्पा इतरजना रक्षांसि ॥१६॥ (११,९[११].१७ ) चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कामसृङ्मुखान् । (११,९[११].१७ ) स्वभ्यसा ये चोद्भ्यसाः ॥१७॥ (११,९[११].१८ ) उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः । (११,९[११].१८ ) जयंश्च जिष्णुश्चामित्रां जयतामिन्द्रमेदिनौ ॥१८॥ (११,९[११].१९ ) प्रब्लीनो मृदितः शयां हतोऽमित्रो न्यर्बुदे । (११,९[११].१९ ) अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया ॥१९॥ (११,९[११].२० ) तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम् । (११,९[११].२० ) अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥२०॥ {२६} (११,९[११].२१ ) उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु । (११,९[११].२१ ) शौष्कास्यमनु वर्तताममित्रान् मोत मित्रिणः ॥२१॥ (११,९[११].२२ ) ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये । (११,९[११].२२ ) तमसा ये च तूपरा अथो बस्ताभिवासिनः । (११,९[११].२२ ) सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२२॥ (११,९[११].२३ ) अर्बुदिश्च त्रिषन्धिश्चामित्रान् नो वि विध्यताम् । (११,९[११].२३ ) यथैषामिन्द्र वृत्रहन् हनाम शचीपतेऽमित्राणां सहस्रशः ॥२३॥ (११,९[११].२४ ) वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः । (११,९[११].२४ ) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् । (११,९[११].२४ ) सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२४॥ (११,९[११].२५ ) ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः । (११,९[११].२५ ) ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः । (११,९[११].२५ ) ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥२५॥ (११,९[११].२६ ) तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वम् । (११,९[११].२६ ) मित्रा देवजना यूयमिमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥२६॥ {२७} (११,१०[१२].१ ) उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह । (११,१०[१२].१ ) सर्पा इतरजना रक्षांस्यमित्रान् अनु धावत ॥१॥ (११,१०[१२].२ ) ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह । (११,१०[१२].२ ) ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः । (११,१०[१२].२ ) त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम् ॥२॥ (११,१०[१२].३ ) अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः । (११,१०[१२].३ ) क्रव्यादो वातरंहस आ सजन्त्वमित्रान् वज्रेण त्रिषन्धिना ॥३॥ (११,१०[१२].४ ) अन्तर्धेहि जातवेद आदित्य कुणपं बहु । (११,१०[१२].४ ) त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥४॥ (११,१०[१२].५ ) उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह । (११,१०[१२].५ ) अयं बलिर्व आहुतस्त्रिषन्धेराहुतिः प्रिया ॥५॥ (११,१०[१२].६ ) शितिपदी सं द्यतु शरव्येयं चतुष्पदी । (११,१०[१२].६ ) कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥६॥ (११,१०[१२].७ ) धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु । (११,१०[१२].७ ) त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥७॥ (११,१०[१२].८ ) अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति । (११,१०[१२].८ ) श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥८॥ (११,१०[१२].९ ) यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते । (११,१०[१२].९ ) तयाहमिन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ॥९॥ (११,१०[१२].१० ) बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः । (११,१०[१२].१० ) असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् ॥१०॥ {२८} (११,१०[१२].११ ) येनासौ गुप्त आदित्य उभाविन्द्रश्च तिष्ठतः । (११,१०[१२].११ ) त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ॥११॥ (११,१०[१२].१२ ) सर्वांल्लोकान्त्समजयन् देवा आहुत्यानया । (११,१०[१२].१२ ) बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥१२॥ (११,१०[१२].१३ ) बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् । (११,१०[१२].१३ ) तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान् हन्म्योजसा ॥१३॥ (११,१०[१२].१४ ) सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् । (११,१०[१२].१४ ) इमां जुषध्वमाहुतिमितो जयत मामुतः ॥१४॥ (११,१०[१२].१५ ) सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया । (११,१०[१२].१५ ) संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥१५॥ (११,१०[१२].१६ ) वायुरमित्राणामिष्वग्राण्याञ्चतु । (११,१०[१२].१६ ) इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम् । (११,१०[१२].१६ ) आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥१६॥ (११,१०[१२].१७ ) यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे । (११,१०[१२].१७ ) तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥१७॥ (११,१०[१२].१८ ) क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम् । (११,१०[१२].१८ ) त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥१८॥ (११,१०[१२].१९ ) त्रिषन्धे तमसा त्वममित्रान् परि वारय । (११,१०[१२].१९ ) पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन ॥१९॥ (११,१०[१२].२० ) शितिपदी सं पतत्वमित्राणाममूः सिचः । (११,१०[१२].२० ) मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥२०॥ {२९} (११,१०[१२].२१ ) मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम् । (११,१०[१२].२१ ) अनया जहि सेनया ॥२१॥ (११,१०[१२].२२ ) यश्च कवची यश्चाकवचोऽमित्रो यश्चाज्मनि । (११,१०[१२].२२ ) ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥२२॥ (११,१०[१२].२३ ) ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः । (११,१०[१२].२३ ) सर्वांस्तामर्बुदे हतां छ्वानोऽदन्तु भूम्याम् ॥२३॥ (११,१०[१२].२४ ) ये रथिनो ये अरथा असादा ये च सादिनः । (११,१०[१२].२४ ) सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥२४॥ (११,१०[१२].२५ ) सहस्रकुणपा शेतामामित्री सेना समरे वधानाम् । (११,१०[१२].२५ ) विविद्धा ककजाकृता ॥२५॥ (११,१०[१२].२६ ) मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम् । (११,१०[१२].२६ ) य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥२६॥ (११,१०[१२].२७ ) यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् । (११,१०[१२].२७ ) तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥२७॥ {३०} (१२,१.१ ) सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति । (१२,१.१ ) सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥१॥ (१२,१.२ ) असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु । (१२,१.२ ) नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥ (१२,१.३ ) यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः । (१२,१.३ ) यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमिः पूर्वपेये दधातु ॥३॥ (१२,१.४ ) यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः । (१२,१.४ ) या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥४॥ (१२,१.५ ) यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् । (१२,१.५ ) गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥ (१२,१.६ ) विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी । (१२,१.६ ) वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥ (१२,१.७ ) यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् । (१२,१.७ ) सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥७॥ (१२,१.८ ) यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः । (१२,१.८ ) यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः । (१२,१.८ ) सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥८॥ (१२,१.९ ) यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति । (१२,१.९ ) सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥९॥ (१२,१.१० ) यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे । (१२,१.१० ) इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः । (१२,१.१० ) सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥१०॥ {१} (१२,१.११ ) गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु । (१२,१.११ ) बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् । (१२,१.११ ) अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥११॥ (१२,१.१२ ) यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वः संबभूवुः । (१२,१.१२ ) तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु ॥१२॥ (१२,१.१३ ) यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः । (१२,१.१३ ) यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्। (१२,१.१३ ) सा नो भूमिर्वर्धयद्वर्धमाना ॥१३॥ (१२,१.१४ ) यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान् मनसा यो वधेन । (१२,१.१४ ) तं नो भूमे रन्धय पूर्वकृत्वरि ॥१४॥ (१२,१.१५ ) त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः । (१२,१.१५ ) तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥१५॥ (१२,१.१६ ) ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥१६॥ (१२,१.१७ ) विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् । (१२,१.१७ ) शिवां स्योनामनु चरेम विश्वहा ॥१७॥ (१२,१.१८ ) महत्सधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे । (१२,१.१८ ) महांस्त्वेन्द्रो रक्षत्यप्रमादम् । (१२,१.१८ ) सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥१८॥ (१२,१.१९ ) अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु । (१२,१.१९ ) अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥१९॥ (१२,१.२० ) अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम् । (१२,१.२० ) अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥२०॥ {२} (१२,१.२१ ) अग्निवासाः पृथिव्यसितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु ॥२१॥ (१२,१.२२ ) भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् । (१२,१.२२ ) भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः । (१२,१.२२ ) सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥२२॥ (१२,१.२३ ) यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः । (१२,१.२३ ) यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२३॥ (१२,१.२४ ) यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे । (१२,१.२४ ) अमर्त्याः पृथिवि गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२४॥ (१२,१.२५ ) यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः । (१२,१.२५ ) यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु । (१२,१.२५ ) कन्यायां वर्चो यद्भूमे तेनास्मामपि सं सृज मा नो द्विक्षत कश्चन ॥२५॥ (१२,१.२६ ) शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता । (१२,१.२६ ) तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ॥२६॥ (१२,१.२७ ) यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा । (१२,१.२७ ) पृथिवीं विश्वधायसं धृतामछावदामसि ॥२७॥ (१२,१.२८ ) उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः । (१२,१.२८ ) पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥२८॥ (१२,१.२९ ) विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् । (१२,१.२९ ) ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥२९॥ (१२,१.३० ) शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः । (१२,१.३० ) पवित्रेण पृथिवि मोत्पुनामि ॥३०॥ {३} (१२,१.३१ ) यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात्। (१२,१.३१ ) स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥३१॥ (१२,१.३२ ) मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तरादधरादुत । (१२,१.३२ ) स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ॥३२॥ (१२,१.३३ ) यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना । (१२,१.३३ ) तावन् मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥३३॥ (१२,१.३४ ) यच्छयानः पर्यावर्ते दक्षिणं सख्यमभि भूमे पार्श्वमुत्तानास्त्वा प्रतीचीं यत्पृष्टीभिरधिशेमहे । (१२,१.३४ ) मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥३४॥ (१२,१.३५ ) यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु । (१२,१.३५ ) मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥३५॥ (१२,१.३६ ) ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः । (१२,१.३६ ) ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥३६॥ (१२,१.३७ ) याप सर्पं विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः । (१२,१.३७ ) परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे ॥३७॥ (१२,१.३८ ) यस्यां सदोहविर्धाने यूपो यस्यां निमीयते । (१२,१.३८ ) ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥३८॥ (१२,१.३९ ) यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः । (१२,१.३९ ) सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥३९॥ (१२,१.४० ) सा नो भूमिरा दिशतु यद्धनं कामयामहे । (१२,१.४० ) भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः ॥४०॥ {४} (१२,१.४१ ) यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः । (१२,१.४१ ) युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः । (१२,१.४१ ) सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥४१॥ (१२,१.४२ ) यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः । (१२,१.४२ ) भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥४२॥ (१२,१.४३ ) यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते । (१२,१.४३ ) प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥४३॥ (१२,१.४४ ) निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे । (१२,१.४४ ) वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥४४॥ (१२,१.४५ ) जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् । (१२,१.४५ ) सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥४५॥ (१२,१.४६ ) यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये । (१२,१.४६ ) क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन् नः सर्पन् मोप सृपद्यच्छिवं तेन नो मृड ॥४६॥ (१२,१.४७ ) ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे । (१२,१.४७ ) यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥४७॥ (१२,१.४८ ) मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः । (१२,१.४८ ) वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥४८॥ (१२,१.४९ ) ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति । (१२,१.४९ ) उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत्॥४९॥ (१२,१.५० ) ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः । (१२,१.५० ) पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय ॥५०॥ {५} (१२,१.५१ ) यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि । (१२,१.५१ ) यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् । (१२,१.५१ ) वातस्य प्रवामुपवामनु वात्यर्चिः ॥५१॥ (१२,१.५२ ) यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि । (१२,१.५२ ) वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥५२॥ (१२,१.५३ ) द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः । (१२,१.५३ ) अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥५३॥ (१२,१.५४ ) अहमस्मि सहमान उत्तरो नाम भूम्याम् । (१२,१.५४ ) अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥५४॥ (१२,१.५५ ) अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम् । (१२,१.५५ ) आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥५५॥ (१२,१.५६ ) ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् । (१२,१.५६ ) ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥५६॥ (१२,१.५७ ) अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत । (१२,१.५७ ) मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥५७॥ (१२,१.५८ ) यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा । (१२,१.५८ ) त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥५८॥ (१२,१.५९ ) शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती । (१२,१.५९ ) भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ॥५९॥ (१२,१.६० ) यामन्वैछद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् । (१२,१.६० ) भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः ॥६०॥ (१२,१.६१ ) त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना । (१२,१.६१ ) यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥६१॥ (१२,१.६२ ) उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः । (१२,१.६२ ) दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥६२॥ (१२,१.६३ ) भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् । (१२,१.६३ ) संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥६३॥ {६} (१२,२.१ ) नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि । (१२,२.१ ) यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ्परेहि ॥१॥ (१२,२.२ ) अघशंसदुःशंसाभ्यां करेणानुकरेण च । (१२,२.२ ) यक्ष्मं च सर्वं तेनेतो मृत्युं च निरजामसि ॥२॥ (१२,२.३ ) निरितो मृत्युं निरृतिं निररातिमजामसि । (१२,२.३ ) यो नो द्वेष्टि तमद्ध्यग्ने अक्रव्याद्यमु द्विष्मस्तमु ते प्र सुवामसि ॥३॥ (१२,२.४ ) यद्यग्निः क्रव्याद्यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः । (१२,२.४ ) तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गछत्वप्सुषदोऽप्यग्नीन् ॥४॥ (१२,२.५ ) यत्त्वा क्रुद्धाः प्रचक्रुर्मन्युना पुरुषे मृते । (१२,२.५ ) सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि ॥५॥ (१२,२.६ ) पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने । (१२,२.६ ) पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय ॥६॥ (१२,२.७ ) यो अग्निः क्रव्यात्प्रविवेश नो गृहमिमं पश्यन्न् इतरं जातवेदसम् । (१२,२.७ ) तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥७॥ (१२,२.८ ) क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गछतु रिप्रवाहः । (१२,२.८ ) इहायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥८॥ (१२,२.९ ) क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् । (१२,२.९ ) नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोकेऽपि भागो अस्तु ॥९॥ (१२,२.१० ) क्रव्यादमग्निं शशमानमुक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः । (१२,२.१० ) मा देवयानैः पुनरा गा अत्रैवैधि पितृषु जागृहि त्वम् ॥१०॥ {७} (१२,२.११ ) समिन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः । (१२,२.११ ) जहाति रिप्रमत्येन एति समिद्धो अग्निः सुपुना पुनाति ॥११॥ (१२,२.१२ ) देवो अग्निः संकसुको दिवस्पृष्ठान्यारुहत्। (१२,२.१२ ) मुच्यमानो निरेणसोऽमोगस्मामशस्त्याः ॥१२॥ (१२,२.१३ ) अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे । (१२,२.१३ ) अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥१३॥ (१२,२.१४ ) संकसुको विकसुको निरृथो यश्च निस्वरः । (१२,२.१४ ) ते ते यक्ष्मं सवेदसो दूराद्दूरमनीनशन् ॥१४॥ (१२,२.१५ ) यो नो अश्वेषु वीरेषु यो नो गोष्वजाविषु । (१२,२.१५ ) क्रव्यादं निर्णुदामसि यो अग्निर्जनयोपनः ॥१५॥ (१२,२.१६ ) अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा । (१२,२.१६ ) निः क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः ॥१६॥ (१२,२.१७ ) यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत । (१२,२.१७ ) तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ॥१७॥ (१२,२.१८ ) समिद्धो अग्न आहुत स नो माभ्यपक्रमीः । (१२,२.१८ ) अत्रैव दीदिहि द्यवि ज्योक्च सूर्यं दृशे ॥१८॥ (१२,२.१९ ) सीसे मृड्ढ्वं नडे मृड्ढ्वमग्नौ संकसुके च यत्। (१२,२.१९ ) अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे ॥१९॥ (१२,२.२० ) सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे । (१२,२.२० ) अव्यामसिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ॥२०॥ {८} (१२,२.२१ ) परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात्। (१२,२.२१ ) चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥२१॥ (१२,२.२२ ) इमे जीवा वि मृतैराववृत्रन्न् अभूद्भद्रा देवहुतिर्नो अद्य । (१२,२.२२ ) प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥२२॥ (१२,२.२३ ) इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् । (१२,२.२३ ) शतं जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ॥२३॥ (१२,२.२४ ) आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति स्थ । (१२,२.२४ ) तान् वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ॥२४॥ (१२,२.२५ ) यथाहान्यनुपूर्वं भवन्ति यथ र्तव ऋतुभिर्यन्ति साकम् । (१२,२.२५ ) यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥२५॥ (१२,२.२६ ) अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः । (१२,२.२६ ) अत्रा जहीत ये असन् दुरेवा अनमीवान् उत्तरेमाभि वाजान् ॥२६॥ (१२,२.२७ ) उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम् । (१२,२.२७ ) अत्रा जहीत ये असन्न् अशिवाः शिवान्त्स्योनान् उत्तरेमाभि वाजान् ॥२७॥ (१२,२.२८ ) वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः । (१२,२.२८ ) अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥२८॥ (१२,२.२९ ) उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान् परेभिः । (१२,२.२९ ) त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन ॥२९॥ (१२,२.३० ) मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः । (१२,२.३० ) आसीना मृत्युं नुदता सधस्थेऽथ जीवासो विदथमा वदेम ॥३०॥ {९} (१२,२.३१ ) इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् । (१२,२.३१ ) अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥३१॥ (१२,२.३२ ) व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि । (१२,२.३२ ) स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि ॥३२॥ (१२,२.३३ ) यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु । (१२,२.३३ ) मय्यहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥३३॥ (१२,२.३४ ) अपावृत्य गार्हपत्यात्क्रव्यादा प्रेत दक्षिणा । (१२,२.३४ ) प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ॥३४॥ (१२,२.३५ ) द्विभागधनमादाय प्र क्षिणात्यवर्त्या । (१२,२.३५ ) अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः ॥३५॥ (१२,२.३६ ) यत्कृषते यद्वनुते यच्च वस्नेन विन्दते । (१२,२.३६ ) सर्वं मर्त्यस्य तन् नास्ति क्रव्याच्चेदनिराहितः ॥३६॥ (१२,२.३७ ) अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे । (१२,२.३७ ) छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते ॥३७॥ (१२,२.३८ ) मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य । (१२,२.३८ ) क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥३८॥ (१२,२.३९ ) ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः । (१२,२.३९ ) ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत्॥३९॥ (१२,२.४० ) यद्रिप्रं शमलं चकृम यच्च दुष्कृतम् । (१२,२.४० ) आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत्॥४०॥ {१०} (१२,२.४१ ) ता अधरादुदीचीराववृत्रन् प्रजानैतीः पथिभिर्देवयानैः । (१२,२.४१ ) पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ॥४१॥ (१२,२.४२ ) अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह ॥४२॥ (१२,२.४३ ) इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात्। (१२,२.४३ ) व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ॥४३॥ (१२,२.४४ ) अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्हपत्य उभयान् अन्तरा श्रितः ॥४४॥ (१२,२.४५ ) जीवानामायुः प्र तिर त्वमग्ने पितॄणां लोकमपि गछन्तु ये मृताः । (१२,२.४५ ) सुगार्हपत्यो वितपन्न् अरातिमुषामुषां श्रेयसीं धेह्यस्मै ॥४५॥ (१२,२.४६ ) सर्वान् अग्ने सहमानः सपत्नान् ऐषामूर्जं रयिमस्मासु धेहि ॥४६॥ (१२,२.४७ ) इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्। (१२,२.४७ ) तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ॥४७॥ (१२,२.४८ ) अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्। (१२,२.४८ ) आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम ॥४८॥ (१२,२.४९ ) अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन् प्रतरणः सुवीरः । (१२,२.४९ ) अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥४९॥ (१२,२.५० ) ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा । (१२,२.५० ) क्रव्याद्यान् अग्निरन्तिकादश्व इवानुवपते नडम् ॥५०॥ {११} (१२,२.५१ ) येऽश्रद्धा धनकाम्या क्रव्यादा समासते । (१२,२.५१ ) ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥५१॥ (१२,२.५२ ) प्रेव पिपतिषति मनसा मुहुरा वर्तते पुनः । (१२,२.५२ ) क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥५२॥ (१२,२.५३ ) अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः । (१२,२.५३ ) माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥५३॥ (१२,२.५४ ) इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम् । (१२,२.५४ ) तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥५४॥ (१२,२.५५ ) प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याविवेश । (१२,२.५५ ) परामीषामसून् दिदेश दीर्घेणायुषा समिमान्त्सृजामि ॥५५॥ {१२} (१२,३.१ ) पुमान् पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते । (१२,३.१ ) यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् ॥१॥ (१२,३.२ ) तावद्वां चक्षुस्तति वीर्याणि तावत्तेजस्ततिधा वाजिनानि । (१२,३.२ ) अग्निः शरीरं सचते यदैधोऽधा पक्वान् मिथुना सं भवाथः ॥२॥ (१२,३.३ ) समस्मिंल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु । (१२,३.३ ) पूतौ पवित्रैरुप तद्ध्वयेथां यद्यद्रेतो अधि वां संबभूव ॥३॥ (१२,३.४ ) आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य । (१२,३.४ ) तासां भजध्वममृतं यमाहुरोदनं पचति वां जनित्री ॥४॥ (१२,३.५ ) यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच्च वाचः । (१२,३.५ ) स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा ॥५॥ (१२,३.६ ) उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः । (१२,३.६ ) तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम् ॥६॥ (१२,३.७ ) प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते । (१२,३.७ ) यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥७॥ (१२,३.८ ) दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत्। (१२,३.८ ) तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यछात्॥८॥ (१२,३.९ ) प्रतीची दिशामियमिद्वरं यस्यां सोमो अधिपा मृडिता च । (१२,३.९ ) तस्यां श्रयेथां सुकृतः सचेथामधा पक्वान् मिथुना सं भवाथः ॥९॥ (१२,३.१० ) उत्तरं राष्ट्रं प्रजयोत्तरावद्दिशामुदीची कृणवन् नो अग्रम् । (१२,३.१० ) पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम ॥१०॥ {१३} (१२,३.११ ) ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु । (१२,३.११ ) सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥११॥ (१२,३.१२ ) पितेव पुत्रान् अभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ । (१२,३.१२ ) यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु ॥१२॥ (१२,३.१३ ) यद्यद्कृष्णः शकुन एह गत्वा त्सरन् विषक्तं बिल आससाद । (१२,३.१३ ) यद्वा दास्यार्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥१३॥ (१२,३.१४ ) अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः । (१२,३.१४ ) आ रोह चर्म महि शर्म यछ मा दंपती पौत्रमघं नि गाताम् ॥१४॥ (१२,३.१५ ) वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचामपबाधमानः । (१२,३.१५ ) स उच्छ्रयातै प्र वदाति वाचं तेन लोकामभि सर्वान् जयेम ॥१५॥ (१२,३.१६ ) सप्त मेधान् पशवः पर्यगृह्णन् य एषां ज्योतिष्मामुत यश्चकर्श । (१२,३.१६ ) त्रयस्त्रिंशद्देवतास्तान्त्सचन्ते स नः स्वर्गमभि नेष लोकम् ॥१६॥ (१२,३.१७ ) स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम । (१२,३.१७ ) गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन् निरृतिर्मो अरातिः ॥१७॥ (१२,३.१८ ) ग्राहिं पाप्मानमति तामयाम तमो व्यस्य प्र वदासि वल्गु । (१२,३.१८ ) वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥१८॥ (१२,३.१९ ) विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् । (१२,३.१९ ) वर्षवृद्धमुप यछ शूर्पं तुषं पलावान् अप तद्विनक्तु ॥१९॥ (१२,३.२० ) त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम् । (१२,३.२० ) अंशून् गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥२०॥ {१४} (१२,३.२१ ) पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या । (१२,३.२१ ) एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ॥२१॥ (१२,३.२२ ) पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा । (१२,३.२२ ) यद्यद्द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद्वपामि ॥२२॥ (१२,३.२३ ) जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या । (१२,३.२३ ) उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनातिषक्ता ॥२३॥ (१२,३.२४ ) अग्निः पचन् रक्षतु त्वा पुरस्तादिन्द्रो रक्षतु दक्षिणतो मरुत्वान् । (१२,३.२४ ) वरुणस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा सोमः सं ददातै ॥२४॥ (१२,३.२५ ) पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान् । (१२,३.२५ ) ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् ॥२५॥ (१२,३.२६ ) आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम् । (१२,३.२६ ) शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥२६॥ (१२,३.२७ ) उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः । (१२,३.२७ ) ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥२७॥ (१२,३.२८ ) संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः । (१२,३.२८ ) असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥२८॥ (१२,३.२९ ) उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून् । (१२,३.२९ ) योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः ॥२९॥ (१२,३.३० ) उत्थापय सीदतो बुध्न एनान् अद्भिरात्मानमभि सं स्पृशन्ताम् । (१२,३.३० ) अमासि पात्रैरुदकं यदेतन् मितास्तण्डुलाः प्रदिशो यदीमाः ॥३०॥ {१५} (१२,३.३१ ) प्र यछ पर्शुं त्वरया हरौसमहिंसन्त ओषधीर्दान्तु पर्वन् । (१२,३.३१ ) वासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ॥३१॥ (१२,३.३२ ) नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु । (१२,३.३२ ) तस्मिन् देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥३२॥ (१२,३.३३ ) वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोभैः संमितो देवताभिः । (१२,३.३३ ) त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ॥३३॥ (१२,३.३४ ) षष्ट्यां शरत्सु निधिपा अभीछात्स्वः पक्वेनाभ्यश्नवातै । (१२,३.३४ ) उपैनं जीवान् पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः ॥३४॥ (१२,३.३५ ) धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु । (१२,३.३५ ) तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्वासयातः पर्यग्निधानात्॥३५॥ (१२,३.३६ ) सर्वान्त्समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान् । (१२,३.३६ ) वि गाहेथामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम् ॥३६॥ (१२,३.३७ ) उप स्तृणीहि प्रथय पुरस्ताद्घृतेन पात्रमभि घारयैतत्। (१२,३.३७ ) वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत ॥३७॥ (१२,३.३८ ) उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः । (१२,३.३८ ) तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान् ॥३८॥ (१२,३.३९ ) यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः । (१२,३.३९ ) सं तत्सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥३९॥ (१२,३.४० ) यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः । (१२,३.४० ) सर्वांस्तामुप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥४०॥ {१६} (१२,३.४१ ) वसोर्या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः । (१२,३.४१ ) सर्वास्ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात्॥४१॥ (१२,३.४२ ) निधिं निधिपा अभ्येनमिछादनीश्वरा अभितः सन्तु येऽन्ये । (१२,३.४२ ) अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गान् अरुक्षत्॥४२॥ (१२,३.४३ ) अग्नी रक्षस्तपतु यद्विदेवं क्रव्याद्पिशाच इह मा प्र पास्त । (१२,३.४३ ) नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् ॥४३॥ (१२,३.४४ ) आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि । (१२,३.४४ ) शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥४४॥ (१२,३.४५ ) इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप । (१२,३.४५ ) आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥४५॥ (१२,३.४६ ) सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् । (१२,३.४६ ) मा नो द्यूतेऽव गान् मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत्॥४६॥ (१२,३.४७ ) अहं पचाम्यहं ददामि ममेदु कर्मन् करुणेऽधि जाया । (१२,३.४७ ) कौमारो लोको अजनिष्ट पुत्रोऽन्वारभेथां वय उत्तरावत्॥४७॥ (१२,३.४८ ) न किल्बिषमत्र नाधारो अस्ति न यन् मित्रैः समममान एति । (१२,३.४८ ) अनूनं पात्रं निहितं न एतत्पक्तारं पक्वः पुनरा विशाति ॥४८॥ (१२,३.४९ ) प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति । (१२,३.४९ ) धेनुरनड्वान् वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु ॥४९॥ (१२,३.५० ) समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून् । (१२,३.५० ) यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥५०॥ {१७} (१२,३.५१ ) एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये । (१२,३.५१ ) क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य ॥५१॥ (१२,३.५२ ) यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या । (१२,३.५२ ) समानं तन्तुमभि सम्वसानौ तस्मिन्त्सर्वं शमलं सादयाथः ॥५२॥ (१२,३.५३ ) वर्षं वनुष्वापि गछ देवांस्त्वचो धूमं पर्युत्पातयासि । (१२,३.५३ ) विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ॥५३॥ (१२,३.५४ ) तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्न् अन्यवर्णाम् । (१२,३.५४ ) अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥५४॥ (१२,३.५५ ) प्राच्यै त्वा दिशेऽग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते । (१२,३.५५ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.५५ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५५॥ (१२,३.५६ ) दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते । (१२,३.५६ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.५६ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५६॥ (१२,३.५७ ) प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेऽन्नायेषुमते । (१२,३.५७ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.५७ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५७॥ (१२,३.५८ ) उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रेऽशन्या इषुमत्यै । (१२,३.५८ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.५८ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५८॥ (१२,३.५९ ) ध्रुवायै त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः । (१२,३.५९ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.५९ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५९॥ (१२,३.६० ) ऊर्ध्वायै त्वा दिशे बृहस्पतयेऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते । (१२,३.६० ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । (१२,३.६० ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥६०॥ {१८} (१२,४.१ ) ददामीत्येव ब्रूयादनु चैनामभुत्सत । (१२,४.१ ) वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्॥१॥ (१२,४.२ ) प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति । (१२,४.२ ) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥ (१२,४.३ ) कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति । (१२,४.३ ) बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥ (१२,४.४ ) विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् । (१२,४.४ ) तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे ॥४॥ (१२,४.५ ) पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति । (१२,४.५ ) अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥५॥ (१२,४.६ ) यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते । (१२,४.६ ) लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥६॥ (१२,४.७ ) यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति । (१२,४.७ ) ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥७॥ (१२,४.८ ) यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्। (१२,४.८ ) ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्॥८॥ (१२,४.९ ) यदस्याः पल्पूलनं शकृद्दासी समस्यति । (१२,४.९ ) ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥९॥ (१२,४.१० ) जायमानाभि जायते देवान्त्सब्राह्मणान् वशा । (१२,४.१० ) तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥१०॥ {१९} (१२,४.११ ) य एनां वनिमायन्ति तेषां देवकृता वशा । (१२,४.११ ) ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥११॥ (१२,४.१२ ) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति । (१२,४.१२ ) आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥१२॥ (१२,४.१३ ) यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः । (१२,४.१३ ) हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥१३॥ (१२,४.१४ ) यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा । (१२,४.१४ ) तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते ॥१४॥ (१२,४.१५ ) स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि । (१२,४.१५ ) यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥१५॥ (१२,४.१६ ) चरेदेवा त्रैहायणादविज्ञातगदा सती । (१२,४.१६ ) वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः ॥१६॥ (१२,४.१७ ) य एनामवशामाह देवानां निहितं निधिम् । (१२,४.१७ ) उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥१७॥ (१२,४.१८ ) यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत । (१२,४.१८ ) उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥१८॥ (१२,४.१९ ) दुरदभ्नैनमा शये याचितां च न दित्सति । (१२,४.१९ ) नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥१९॥ (१२,४.२० ) देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् । (१२,४.२० ) तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥२०॥ {२०} (१२,४.२१ ) हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् । (१२,४.२१ ) देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते ॥२१॥ (१२,४.२२ ) यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् । (१२,४.२२ ) अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥२२॥ (१२,४.२३ ) य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् । (१२,४.२३ ) दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥२३॥ (१२,४.२४ ) देवा वशामयाचन् यस्मिन्न् अग्रे अजायत । (१२,४.२४ ) तामेतां विद्यान् नारदः सह देवैरुदाजत ॥२४॥ (१२,४.२५ ) अनपत्यमल्पपशुं वशा कृणोति पूरुषम् । (१२,४.२५ ) ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥२५॥ (१२,४.२६ ) अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च । (१२,४.२६ ) तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्॥२६॥ (१२,४.२७ ) यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् । (१२,४.२७ ) चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत्॥२७॥ (१२,४.२८ ) यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्। (१२,४.२८ ) आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥२८॥ (१२,४.२९ ) वशा चरन्ती बहुधा देवानां निहितो निधिः । (१२,४.२९ ) आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥ (१२,४.३० ) आविरात्मानं कृणुते यदा स्थाम जिघांसति । (१२,४.३० ) अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥३०॥ {२१} (१२,४.३१ ) मनसा सं कल्पयति तद्देवामपि गछति । (१२,४.३१ ) ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥३१॥ (१२,४.३२ ) स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः । (१२,४.३२ ) दानेन राजन्यो वशाया मातुर्हेडं न गछति ॥३२॥ (१२,४.३३ ) वशा माता राजन्यस्य तथा संभूतमग्रशः । (१२,४.३३ ) तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥३३॥ (१२,४.३४ ) यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये । (१२,४.३४ ) एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्॥३४॥ (१२,४.३५ ) पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति । (१२,४.३५ ) सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥ (१२,४.३६ ) सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे । (१२,४.३६ ) अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥३६॥ (१२,४.३७ ) प्रवीयमाना चरति क्रुद्धा गोपतये वशा । (१२,४.३७ ) वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥३७॥ (१२,४.३८ ) यो वेहतं मन्यमानोऽमा च पचते वशाम् । (१२,४.३८ ) अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥३८॥ (१२,४.३९ ) महदेषाव तपति चरन्ती गोषु गौरपि । (१२,४.३९ ) अथो ह गोपतये वशाददुषे विषं दुहे ॥३९॥ (१२,४.४० ) प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते । (१२,४.४० ) अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्॥४०॥ {२२} (१२,४.४१ ) या वशा उदकल्पयन् देवा यज्ञादुदेत्य । (१२,४.४१ ) तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥४१॥ (१२,४.४२ ) तां देवा अमीमांसन्त वशेया३ अवशेति । (१२,४.४२ ) तामब्रवीन् नारद एषा वशानां वशतमेति ॥४२॥ (१२,४.४३ ) कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः । (१२,४.४३ ) तास्त्वा पृछामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥४३॥ (१२,४.४४ ) विलिप्त्या बृहस्पते या च सूतवशा वशा । (१२,४.४४ ) तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४४॥ (१२,४.४५ ) नमस्ते अस्तु नारदानुष्ठु विदुषे वशा । (१२,४.४५ ) कतमासां भीमतमा यामदत्त्वा पराभवेत्॥४५॥ (१२,४.४६ ) विलिप्ती या बृहस्पतेऽथो सूतवशा वशा । (१२,४.४६ ) तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४६॥ (१२,४.४७ ) त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा । (१२,४.४७ ) ताः प्र यछेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ ॥४७॥ (१२,४.४८ ) एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः । (१२,४.४८ ) वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥४८॥ (१२,४.४९ ) देवा वशां पर्यवदन् न नोऽदादिति हीडिताः । (१२,४.४९ ) एताभिरृग्भिर्भेदं तस्माद्वै स पराभवत्॥४९॥ (१२,४.५० ) उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः । (१२,४.५० ) तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे ॥५०॥ (१२,४.५१ ) ये वशाया अदानाय वदन्ति परिरापिणः । (१२,४.५१ ) इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥ (१२,४.५२ ) ये गोपतिं पराणीयाथाहुर्मा ददा इति । (१२,४.५२ ) रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या ॥५२॥ (१२,४.५३ ) यदि हुतं यद्यहुताममा च पचते वशाम् । (१२,४.५३ ) देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निरृछति ॥५३॥ {२३} (१२,५.५३ ) श्रमेण तपसा सृष्टा ब्रह्मणा वित्ता र्ते श्रिता ॥१॥ (१२,५.२ ) सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥२॥ (१२,५.३ ) स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥३॥ (१२,५.४ ) ब्रह्म पदवायं ब्राह्मणोऽधिपतिः ॥४॥ (१२,५.५ ) तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥५॥ (१२,५.६ ) अप क्रामति सूनृता वीर्यं पुन्या लक्ष्मीः ॥६॥ {२४} (१२,५.७ ) ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च ॥७॥ (१२,५.८ ) ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥८॥ (१२,५.९ ) आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ॥९॥ (१२,५.१० ) पयश्च रसश्चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥१०॥ (१२,५.११ ) तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥११॥ {२५} (१२,५.१२ ) सैषा भीमा ब्रह्मगव्यघविषा साक्षात्कृत्या कूल्बजमावृता ॥१२॥ (१२,५.१३ ) सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥१३॥ (१२,५.१४ ) सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः ॥१४॥ (१२,५.१५ ) सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पद्वीष आ द्यति ॥१५॥ (१२,५.१६ ) मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ॥१६॥ (१२,५.१७ ) तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥१७॥ (१२,५.१८ ) वज्रो धावन्ती वैश्वानर उद्वीता ॥१८॥ (१२,५.१९ ) हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा ॥१९॥ (१२,५.२० ) क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति ॥२०॥ (१२,५.२१ ) मृत्युर्हिङ्कृण्वत्युग्रो देवः पुछं पर्यस्यन्ती ॥२१॥ (१२,५.२२ ) सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥२२॥ (१२,५.२३ ) मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा ॥२३॥ (१२,५.२४ ) सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा ॥२४॥ (१२,५.२५ ) शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना ॥२५॥ (१२,५.२६ ) अघविषा निपतन्ती तमो निपतिता ॥२६॥ (१२,५.२७ ) अनुगछन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥२७॥ {२६} (१२,५.२८ ) वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ॥२८॥ (१२,५.२९ ) देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता ॥२९॥ (१२,५.३० ) पाप्माधिधीयमाना पारुष्यमवधीयमाना ॥३०॥ (१२,५.३१ ) विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥३१॥ (१२,५.३२ ) अघं प्रच्यमाना दुष्वप्न्यं पक्वा ॥३२॥ (१२,५.३३ ) मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥३३॥ (१२,५.३४ ) असंज्ञा गन्धेन शुगुद्ध्रियमाणाशीविष उद्धृता ॥३४॥ (१२,५.३५ ) अभूतिरुपह्रियमाणा पराभूतिरुपहृता ॥३५॥ (१२,५.३६ ) शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥३६॥ (१२,५.३७ ) अवर्तिरश्यमाना निरृतिरशिता ॥३७॥ (१२,५.३८ ) अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥३८॥ {२७} (१२,५.३९ ) तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥३९॥ (१२,५.४० ) अस्वगता परिह्णुता ॥४०॥ (१२,५.४१ ) अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥४१॥ (१२,५.४२ ) सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥४२॥ (१२,५.४३ ) छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु ॥४३॥ (१२,५.४४ ) विवाहां ज्ञातीन्त्सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥४४॥ (१२,५.४५ ) अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते ॥४५॥ (१२,५.४६ ) य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते ॥४६॥ {२८} (१२,५.४७ ) क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥४७॥ (१२,५.४८ ) क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥४८॥ (१२,५.४९ ) क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम् ॥४९॥ (१२,५.५० ) क्षिप्रं वै तस्य पृछन्ति यत्तदासी३ इदं नु ता३ इति ॥५०॥ (१२,५.५१ ) छिन्ध्या छिन्धि प्र छिन्ध्यपि क्षापय क्षापय ॥५१॥ (१२,५.५२ ) आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥५२॥ (१२,५.५३ ) वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता ॥५३॥ (१२,५.५४ ) ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥५४॥ (१२,५.५५ ) क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम् ॥५५॥ (१२,५.५६ ) आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥५६॥ (१२,५.५७ ) आदाय जीतं जीताय लोकेऽमुष्मिन् प्र यछसि ॥५७॥ (१२,५.५८ ) अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥५८॥ (१२,५.५९ ) मेनिः शरव्या भवाघादघविषा भव ॥५९॥ (१२,५.६० ) अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६०॥ (१२,५.६१ ) त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम् ॥६१॥ {२९} (१२,५.६२ ) वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ॥६२॥ (१२,५.६३ ) ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह ॥६३॥ (१२,५.६४ ) यथायाद्यमसादनात्पापलोकान् परावतः ॥६४॥ (१२,५.६५ ) एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६५॥ (१२,५.६६ ) वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ॥६६॥ (१२,५.६७ ) प्र स्कन्धान् प्र शिरो जहि ॥६७॥ (१२,५.६८ ) लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय ॥६८॥ (१२,५.६९ ) मांसान्यस्य शातय स्नावान्यस्य सं वृह ॥६९॥ (१२,५.७० ) अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि ॥७०॥ (१२,५.७१ ) सर्वास्याङ्गा पर्वाणि वि श्रथय ॥७१॥ (१२,५.७२ ) अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान् महतो वरिम्णः ॥७२॥ (१२,५.७३ ) सूर्य एनं दिवः प्र णुदतां न्योषतु ॥७३॥ {३०} (१३,१.१ ) उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत्। (१३,१.१ ) यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु ॥१॥ (१३,१.२ ) उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः । (१३,१.२ ) सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥२॥ (१३,१.३ ) यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् । (१३,१.३ ) आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥३॥ (१३,१.४ ) रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् । (१३,१.४ ) ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः ॥४॥ (१३,१.५ ) आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत्। (१३,१.५ ) तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ॥५॥ (१३,१.६ ) रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान । (१३,१.६ ) तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन ॥६॥ (१३,१.७ ) रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः । (१३,१.७ ) तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥७॥ (१३,१.८ ) वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च । (१३,१.८ ) दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥८॥ (१३,१.९ ) यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् । (१३,१.९ ) तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥९॥ (१३,१.१० ) यस्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः । (१३,१.१० ) तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥१०॥ {१} (१३,१.११ ) ऊर्ध्वो रोहितो अधि नाके अस्थाद्विश्वा रूपाणि जनयन् युवा कविः । (१३,१.११ ) तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥११॥ (१३,१.१२ ) सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः । (१३,१.१२ ) मा मा हासीन् नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥१२॥ (१३,१.१३ ) रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि । (१३,१.१३ ) रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु ॥१३॥ (१३,१.१४ ) रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः । (१३,१.१४ ) वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥१४॥ (१३,१.१५ ) आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः । (१३,१.१५ ) आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥१५॥ (१३,१.१६ ) अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम् । (१३,१.१६ ) अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे ॥१६॥ (१३,१.१७ ) वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा । (१३,१.१७ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु ॥१७॥ (१३,१.१८ ) वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः । (१३,१.१८ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥१८॥ (१३,१.१९ ) वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः । (१३,१.१९ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु ॥१९॥ (१३,१.२० ) परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा । (१३,१.२० ) सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत्॥२०॥ {२} (१३,१.२१ ) यं त्वा पृषती रथे प्रष्टिर्वहति रोहित । (१३,१.२१ ) शुभा यासि रिणन्न् अपः ॥२१॥ (१३,१.२२ ) अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः । (१३,१.२२ ) तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम ॥२२॥ (१३,१.२३ ) इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति । (१३,१.२३ ) तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥२३॥ (१३,१.२४ ) सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् । (१३,१.२४ ) घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥२४॥ (१३,१.२५ ) यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव । (१३,१.२५ ) यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥२५॥ (१३,१.२६ ) रोहितो दिवमारुहन् महतः पर्यर्णवात्। (१३,१.२६ ) सर्वो रुरोह रोहितो रुहः ॥२६॥ (१३,१.२७ ) वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा । (१३,१.२७ ) इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥२७॥ (१३,१.२८ ) समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः । (१३,१.२८ ) अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम ॥२८॥ (१३,१.२९ ) हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति । (१३,१.२९ ) क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥२९॥ (१३,१.३० ) अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् । (१३,१.३० ) अधा सपत्नान् मामकान् अग्नेस्तेजोभिरादिषि ॥३०॥ {३} (१३,१.३१ ) अग्ने सपत्नान् अधरान् पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते । (१३,१.३१ ) इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥३१॥ (१३,१.३२ ) उद्यंस्त्वं देव सूर्य सपत्नान् अव मे जहि । (१३,१.३२ ) अवैनान् अश्मना जहि ते यन्त्वधमं तमः ॥३२॥ (१३,१.३३ ) वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् । (१३,१.३३ ) घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥३३॥ (१३,१.३४ ) दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह । (१३,१.३४ ) प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व ॥३४॥ (१३,१.३५ ) ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम् । (१३,१.३५ ) तैष्टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः ॥३५॥ (१३,१.३६ ) उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति । (१३,१.३६ ) तिरः समुद्रमति रोचसेऽर्णवम् ॥३६॥ (१३,१.३७ ) रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति । (१३,१.३७ ) सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥३७॥ (१३,१.३८ ) यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम् । (१३,१.३८ ) यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः ॥३८॥ (१३,१.३९ ) अमुत्र सन्न् इह वेत्थेतः संस्तानि पश्यसि । (१३,१.३९ ) इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥३९॥ (१३,१.४० ) देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे । (१३,१.४० ) समानमग्निमिन्धते तं विदुः कवयः परे ॥४०॥ {४} (१३,१.४१ ) अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौरुदस्थात्। (१३,१.४१ ) सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥४१॥ (१३,१.४२ ) एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी । (१३,१.४२ ) सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥४२॥ (१३,१.४३ ) आरोहन् द्याममृतः प्राव मे वचः । (१३,१.४३ ) उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥४३॥ (१३,१.४४ ) वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि । (१३,१.४४ ) यत्ते सधस्थं परमे व्योमन् ॥४४॥ (१३,१.४५ ) सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपोऽति पश्यति । (१३,१.४५ ) सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥४५॥ (१३,१.४६ ) उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत । (१३,१.४६ ) तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः ॥४६॥ (१३,१.४७ ) हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् । (१३,१.४७ ) वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः ॥४७॥ (१३,१.४८ ) स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते । (१३,१.४८ ) तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोऽजायत ॥४८॥ (१३,१.४९ ) ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ । (१३,१.४९ ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥४९॥ (१३,१.५० ) सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते । (१३,१.५० ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५०॥ {५} (१३,१.५१ ) यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः । (१३,१.५१ ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५१॥ (१३,१.५२ ) वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् । (१३,१.५२ ) घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥५२॥ (१३,१.५३ ) वर्षमाजं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत । (१३,१.५३ ) तत्रैतान् पर्वतान् अग्निर्गीर्भिरूर्ध्वामकल्पयत्॥५३॥ (१३,१.५४ ) गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्। (१३,१.५४ ) त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥५४॥ (१३,१.५५ ) स यज्ञः प्रथमो भूतो भव्यो अजायत । (१३,१.५५ ) तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥५५॥ (१३,१.५६ ) यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति । (१३,१.५६ ) तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५६॥ (१३,१.५७ ) यो माभिछायमत्येषि मां चाग्निं चान्तरा । (१३,१.५७ ) तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५७॥ (१३,१.५८ ) यो अद्य देव सूर्य त्वां च मां चान्तरायति । (१३,१.५८ ) दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे ॥५८॥ (१३,१.५९ ) मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः । (१३,१.५९ ) मान्त स्थुर्नो अरातयः ॥५९॥ (१३,१.६० ) यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः । (१३,१.६० ) तमाहुतमशीमहि ॥६०॥ {६} (१३,२.१ ) उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते । (१३,२.१ ) आदित्यस्य नृचक्षसो महिव्रतस्य मीढुषः ॥१॥ (१३,२.२ ) दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे । (१३,२.२ ) स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः ॥२॥ (१३,२.३ ) यत्प्राङ्प्रत्यङ्स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया । (१३,२.३ ) तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥३॥ (१३,२.४ ) विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः । (१३,२.४ ) स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् ॥४॥ (१३,२.५ ) मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गामति याहि शीभम् । (१३,२.५ ) दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥५॥ (१३,२.६ ) स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः । (१३,२.६ ) यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥६॥ (१३,२.७ ) सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् । (१३,२.७ ) यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥७॥ (१३,२.८ ) सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त । (१३,२.८ ) अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत्॥८॥ (१३,२.९ ) उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत्। (१३,२.९ ) दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥९॥ (१३,२.१० ) उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि । (१३,२.१० ) उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः ॥१०॥ {७} (१३,२.११ ) पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् । (१३,२.११ ) विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति ॥११॥ (१३,२.१२ ) दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे । (१३,२.१२ ) स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्॥१२॥ (१३,२.१३ ) उभावन्तौ समर्षसि वत्सः संमातराविव । (१३,२.१३ ) नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥१३॥ (१३,२.१४ ) यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः । (१३,२.१४ ) अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥१४॥ (१३,२.१५ ) तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति । (१३,२.१५ ) तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥१५॥ (१३,२.१६ ) उदु त्यं जातवेदसं देवं वहन्ति केतवः । (१३,२.१६ ) दृशे विश्वाय सूर्यम् ॥१६॥ (१३,२.१७ ) अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । (१३,२.१७ ) सूराय विश्वचक्षसे ॥१७॥ (१३,२.१८ ) अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु । (१३,२.१८ ) भ्राजन्तो अग्नयो यथा ॥१८॥ (१३,२.१९ ) तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । (१३,२.१९ ) विश्वमा भासि रोचन ॥१९॥ (१३,२.२० ) प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः । (१३,२.२० ) प्रत्यङ्विश्वं स्वर्दृशे ॥२०॥ {८} (१३,२.२१ ) येना पावक चक्षसा भुरण्यन्तं जनामनु । (१३,२.२१ ) त्वं वरुण पश्यसि ॥२१॥ (१३,२.२२ ) वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः । (१३,२.२२ ) पश्यन् जन्मानि सूर्य ॥२२॥ (१३,२.२३ ) सप्त त्वा हरितो रथे वहन्ति देव सूर्य । (१३,२.२३ ) शोचिष्केशं विचक्षणम् ॥२३॥ (१३,२.२४ ) अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । (१३,२.२४ ) ताभिर्याति स्वयुक्तिभिः ॥२४॥ (१३,२.२५ ) रोहितो दिवमारुहत्तपसा तपस्वी । (१३,२.२५ ) स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥२५॥ (१३,२.२६ ) यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः । (१३,२.२६ ) सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥२६॥ (१३,२.२७ ) एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। (१३,२.२७ ) द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते ॥२७॥ (१३,२.२८ ) अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः । (१३,२.२८ ) केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥२८॥ (१३,२.२९ ) बण्महामसि सूर्य बडादित्य महामसि । (१३,२.२९ ) महांस्ते महतो महिमा त्वमादित्य महामसि ॥२९॥ (१३,२.३० ) रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः । (१३,२.३० ) उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित्॥३०॥ {९} (१३,२.३१ ) अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः । (१३,२.३१ ) विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्॥३१॥ (१३,२.३२ ) चित्राश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् । (१३,२.३२ ) अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥३२॥ (१३,२.३३ ) तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः । (१३,२.३३ ) ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः ॥३३॥ (१३,२.३४ ) चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् । (१३,२.३४ ) दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥३४॥ (१३,२.३५ ) चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । (१३,२.३५ ) आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥३५॥ (१३,२.३६ ) उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् । (१३,२.३६ ) पश्यम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥३६॥ (१३,२.३७ ) दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः । (१३,२.३७ ) स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥३७॥ (१३,२.३८ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । (१३,२.३८ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥३८॥ (१३,२.३९ ) रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः । (१३,२.३९ ) रोहितो यज्ञानां मुखं रोहितः स्वराभरत्॥३९॥ (१३,२.४० ) रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम् । (१३,२.४० ) रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत्॥४०॥ {१०} (१३,२.४१ ) सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः । (१३,२.४१ ) दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति ॥४१॥ (१३,२.४२ ) आरोहन् छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः । (१३,२.४२ ) चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद्विभाति ॥४२॥ (१३,२.४३ ) अभ्यन्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः । (१३,२.४३ ) सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥४३॥ (१३,२.४४ ) पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव । (१३,२.४४ ) विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४४॥ (१३,२.४५ ) पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम् । (१३,२.४५ ) सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४५॥ (१३,२.४६ ) अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषसम् । (१३,२.४६ ) यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमछ ॥४६॥ {११} (१३,३.१ ) य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते । (१३,३.१ ) यस्मिन् क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति । (१३,३.१ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२ ) यस्माद्वाता ऋतुथा पवन्ते यस्मात्समुद्रा अधि विक्षरन्ति । (१३,३.२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२॥ (१३,३.३ ) यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा । (१३,३.३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.३ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥३॥ (१३,३.४ ) यः प्राणेन द्यावापृथिवी तर्पयत्यपानेन समुद्रस्य जठरं यः पिपर्ति । (१३,३.४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.४ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥४॥ (१३,३.५ ) यस्मिन् विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः । (१३,३.५ ) यः परस्य प्राणं परमस्य तेज आददे । (१३,३.५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.६ ) यस्मिन् षडुर्वीः पञ्च दिशो अधिश्रिताश्चतस्र आपो यज्ञस्य त्रयोऽक्षराः । (१३,३.६ ) यो अन्तरा रोदसी क्रुद्धश्चक्षुषैक्षत । (१३,३.६ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.७ ) यो अन्नादो अन्नपतिर्बभूव ब्रह्मणस्पतिरुत यः । (१३,३.७ ) भूतो भविष्यत्भुवनस्य यस्पतिः । (१३,३.७ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.८ ) अहोरात्रैर्विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते । (१३,३.८ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.८ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥८॥ (१३,३.९ ) कृस्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । (१३,३.९ ) त आववृत्रन्त्सदनादृतस्य । (१३,३.९ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१० ) यत्ते चन्द्रं कश्यप रोचनावद्यत्संहितं पुष्कलं चित्रभानु यस्मिन्त्सूर्या आर्पिताः सप्त साकम् । (१३,३.१० ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१० ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥१०॥ {१२} (१३,३.११ ) बृहदेनमनु वस्ते पुरस्ताद्रथंतरं प्रति गृह्णाति पश्चात्। (१३,३.११ ) ज्योतिर्वसाने सदमप्रमादम् । (१३,३.११ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१२ ) बृहदन्यतः पक्ष आसीद्रथंतरमन्यतः सबले सध्रीची । (१३,३.१२ ) यद्रोहितमजनयन्त देवाः । (१३,३.१२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१३ ) स वरुणः सायमग्निर्भवति स मित्रो भवति प्रातरुद्यन् । (१३,३.१३ ) स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम् । (१३,३.१३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१४ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । (१३,३.१४ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा । (१३,३.१४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१५ ) अयं स देवो अप्स्वन्तः सहस्रमूलः परुशाको अत्त्रिः । (१३,३.१५ ) य इदं विश्वं भुवनं जजान । (१३,३.१५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१६ ) शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम् । (१३,३.१६ ) यस्योर्ध्वा दिवं तन्वस्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति । (१३,३.१६ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१७ ) येनादित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः । (१३,३.१७ ) यदेकं ज्योतिर्बहुधा विभाति । (१३,३.१७ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१८ ) सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । (१३,३.१८ ) त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः । (१३,३.१८ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.१९ ) अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम् । (१३,३.१९ ) ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा । (१३,३.१९ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२० ) संयञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे । (१३,३.२० ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२० ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२०॥ {१३} (१३,३.२१ ) निम्रुचस्तिस्रो व्युषो ह तिस्रस्त्रीणि रजांसि दिवो अङ्ग तिस्रः । (१३,३.२१ ) विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विद्म । (१३,३.२१ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२२ ) वि य और्णोत्पृथिवीं जायमान आ समुद्रमदधातन्तरिक्षे । (१३,३.२२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२२ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२२॥ (१३,३.२३ ) त्वमग्ने क्रतुभिः केतुभिर्हितोऽर्कः समिद्ध उदरोचथा दिवि । (१३,३.२३ ) किमभ्यार्चन् मरुतः पृश्निमातरो यद्रोहितमजनयन्त देवाः । (१३,३.२३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२४ ) य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । (१३,३.२४ ) योऽस्येशे द्विपदो यश्चतुष्पदः । (१३,३.२४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२५ ) एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। (१३,३.२५ ) चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन् पङ्क्तिमुपतिष्ठमानः । (१३,३.२५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । (१३,३.२६ ) कृष्णायः पुत्रो अर्जुनो रात्र्या वत्सोऽजायत । (१३,३.२६ ) स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥२६॥ {१४} (१३,४.२६ ) स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्॥१॥ (१३,४.२ ) रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥२॥ (१३,४.३ ) स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ॥३॥ (१३,४.४ ) सोऽर्यमा स वरुणः स रुद्रः स महादेवः ॥४॥ (१३,४.५ ) सो अग्निः स उ सूर्यः स उ एव महायमः ॥५॥ (१३,४.६ ) तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ॥६॥ (१३,४.७ ) पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥७॥ (१३,४.८ ) तस्यैष मारुतो गणः स एति शिक्याकृतः ॥८॥ (१३,४.९ ) रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥९॥ (१३,४.१० ) तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥१०॥ (१३,४.११ ) स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥११॥ (१३,४.१२ ) तमिदं निगतं सहः स एष एक एकवृदेक एव ॥१२॥ (१३,४.१३ ) एते अस्मिन् देवा एकवृतो भवन्ति ॥१३॥ {१५} (१३,४.१४ ) कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥१४॥ (१३,४.१५ ) य एतं देवमेकवृतं वेद ॥१५॥ (१३,४.१६ ) न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥१६॥ (१३,४.१७ ) न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ॥१७॥ (१३,४.१८ ) नाष्टमो न नवमो दशमो नाप्युच्यते ॥१८॥ (१३,४.१९ ) स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ॥१९॥ (१३,४.२० ) तमिदं निगतं सहः स एष एक एकवृदेक एव ॥२०॥ (१३,४.२१ ) सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥२१॥ {१६} (१३,४.२२ ) ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥२॥ (१३,४.२३ ) भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥२३॥ (१३,४.२४ ) य एतं देवमेकवृतं वेद ॥२४॥ (१३,४.२५ ) स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः ॥२५॥ (१३,४.२६ ) स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः ॥२६॥ (१३,४.२७ ) तस्येमे सर्वे यातव उप प्रशिषमासते ॥२७॥ (१३,४.२८ ) तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥२८॥ {१७} (१३,४.२९ ) स वा अह्नोऽजायत तस्मादहरजायत ॥२९॥ (१३,४.३० ) स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥३०॥ (१३,४.३१ ) स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥३१॥ (१३,४.३२ ) स वै वायोरजायत तस्माद्वायुरजायत ॥३२॥ (१३,४.३३ ) स वै दिवोऽजायत तस्माद्द्यौरधि अजायत ॥३३॥ (१३,४.३४ ) स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त ॥३४॥ (१३,४.३५ ) स वै भूमेरजायत तस्माद्भूमिरजायत ॥३५॥ (१३,४.३६ ) स वा अग्नेरजायत तस्मादग्निरजायत ॥३६॥ (१३,४.३७ ) स वा अद्भ्योऽजायत तस्मादापोऽजायन्त ॥३७॥ (१३,४.३८ ) स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त ॥३८॥ (१३,४.३९ ) स वै यज्ञादजायत तस्माद्यज्ञोऽजायत ॥३९॥ (१३,४.४० ) स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥४०॥ (१३,४.४१ ) स स्तनयति स वि द्योतते स उ अश्मानमस्यति ॥४१॥ (१३,४.४२ ) पापाय वा भद्राय वा पुरुषायासुराय वा ॥४२॥ (१३,४.४३ ) यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः ॥४३॥ (१३,४.४४ ) तावांस्ते मघवन् महिमोपो ते तन्वः शतम् ॥४४॥ (१३,४.४५ ) उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥४५॥ {१८} (१३,४.४६ ) भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥ (१३,४.४७ ) भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥४७॥ (१३,४.४८ ) नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥ (१३,४.४९ ) अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥४९॥ (१३,४.५० ) अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥५०॥ (१३,४.५१ ) अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥५१॥ {१९} (१३,४.५२ ) उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥५२॥ (१३,४.५३ ) प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥५३॥ (१३,४.५४ ) भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् ॥५४॥ (१३,४.५५ ) नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥ (१३,४.५६ ) अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥५६॥ {२०} (१४,१.१ ) सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । (१४,१.१ ) ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥ (१४,१.२ ) सोमेनादित्या बलिनः सोमेन पृथिवी मही । (१४,१.२ ) अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥ (१४,१.३ ) सोमं मन्यते पपिवान् यत्संपिंषन्त्योषधिम् । (१४,१.३ ) सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ॥३॥ (१४,१.४ ) यत्त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः । (१४,१.४ ) वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥४॥ (१४,१.५ ) आछद्विधानैर्गुपितो बार्हतैः सोम रक्षितः । (१४,१.५ ) ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥५॥ (१४,१.६ ) चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् । (१४,१.६ ) द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥६॥ (१४,१.७ ) रैभ्यासीदनुदेयी नाराशंसी न्योचनी । (१४,१.७ ) सुर्याया भद्रमिद्वासो गाथयति परिष्कृता ॥७॥ (१४,१.८ ) स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः । (१४,१.८ ) सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥८॥ (१४,१.९ ) सोमो वधूयुरभवदश्विनास्तामुभा वरा । (१४,१.९ ) सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात्॥९॥ (१४,१.१० ) मनो अस्या अन आसीद्द्यौरासीदुत छदिः । (१४,१.१० ) शुक्रावनड्वाहावास्तां यदयात्सूर्या पतिम् ॥१०॥ {१} (१४,१.११ ) ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् । (१४,१.११ ) श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः ॥११॥ (१४,१.१२ ) शुची ते चक्रे यात्या व्यानो अक्ष आहतः । (१४,१.१२ ) अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥१२॥ (१४,१.१३ ) सूर्याया वहतुः प्रागात्सविता यमवासृजत्। (१४,१.१३ ) मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ॥१३॥ (१४,१.१४ ) यदश्विना पृछमानावयातं त्रिचक्रेण वहतुं सूर्यायाः । (१४,१.१४ ) क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥१४॥ (१४,१.१५ ) यदयातं शुभस्पती वरेयं सूर्यामुप । (१४,१.१५ ) विश्वे देवा अनु तद्वामजानन् पुत्रः पितरमवृणीत पूषा ॥१५॥ (१४,१.१६ ) द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । (१४,१.१६ ) अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥१६॥ (१४,१.१७ ) अर्यमणं यजामहे सुबन्धुं पतिवेदनम् । (१४,१.१७ ) उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामि नामुतः ॥१७॥ (१४,१.१८ ) प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् । (१४,१.१८ ) यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥१८॥ (१४,१.१९ ) प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः । (१४,१.१९ ) ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै ॥१९॥ (१४,१.२० ) भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । (१४,१.२० ) गृहान् गछ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥२०॥ {२} (१४,१.२१ ) इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि । (१४,१.२१ ) एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि ॥२१॥ (१४,१.२२ ) इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् । (१४,१.२२ ) क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ ॥२२॥ (१४,१.२३ ) पूर्वापरं चरतो मायैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् । (१४,१.२३ ) विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥२३॥ (१४,१.२४ ) नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् । (१४,१.२४ ) भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः ॥२४॥ (१४,१.२५ ) परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु । (१४,१.२५ ) कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥२५॥ (१४,१.२६ ) नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । (१४,१.२६ ) एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥२६॥ (१४,१.२७ ) अश्लीला तनूर्भवति रुशती पापयामुया । (१४,१.२७ ) पतिर्यद्वध्वो वाससः स्वमङ्गमभ्यूर्णुते ॥२७॥ (१४,१.२८ ) आशसनं विशसनमथो अधिविकर्तनम् । (१४,१.२८ ) सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति ॥२८॥ (१४,१.२९ ) तृष्टमेतत्कटुकमपाष्ठवद्विषवन् नैतदत्तवे । (१४,१.२९ ) सूर्यां यो ब्रह्मा वेद स इद्वाधूयमर्हति ॥२९॥ (१४,१.३० ) स इत्तत्स्योनं हरति ब्रह्मा वासः सुमङ्गलम् । (१४,१.३० ) प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥३०॥ {३} (१४,१.३१ ) युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु । (१४,१.३१ ) ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम् ॥३१॥ (१४,१.३२ ) इहेदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ । (१४,१.३२ ) शुभं यतीरुस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि ॥३२॥ (१४,१.३३ ) इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् । (१४,१.३३ ) अस्मै वः पूषा मरुतश्च सर्वे अस्मै वो धाता सविता सुवाति ॥३३॥ (१४,१.३४ ) अनृक्षरा ऋजवः सन्तु पन्थनो येभिः सखायो यन्ति नो वरेयम् । (१४,१.३४ ) सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा ॥३४॥ (१४,१.३५ ) यच्च वर्चो अक्षेषु सुरायां च यदाहितम् । (१४,१.३५ ) यद्गोष्वश्विना वर्चस्तेनेमां वर्चसावतम् ॥३५॥ (१४,१.३६ ) येन महानघ्न्या जघनमश्विना येन वा सुरा । (१४,१.३६ ) येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम् ॥३६॥ (१४,१.३७ ) यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु । (१४,१.३७ ) अपां नपान् मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्यावान् ॥३७॥ (१४,१.३८ ) इदमहं रुशन्तं ग्राभं तनूदूषिमपोहामि । (१४,१.३८ ) यो भद्रो रोचनस्तमुदचामि ॥३८॥ (१४,१.३९ ) आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः । (१४,१.३९ ) अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च ॥३९॥ (१४,१.४० ) शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म । (१४,१.४० ) शं त आपः शतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥४०॥ {४} (१४,१.४१ ) खे रथस्य खेऽनसः खे युगस्य शतक्रतो । (१४,१.४१ ) अपालामिन्द्र त्रिष्पूत्वाकृणोः सूर्यत्वचम् ॥४१॥ (१४,१.४२ ) आशासाना सौमनसं प्रजां सौभाग्यं रयिम् । (१४,१.४२ ) पत्युरनुव्रता भूत्वा सं नह्यस्वामृताय कम् ॥४२॥ (१४,१.४३ ) यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा । (१४,१.४३ ) एवा त्वं सम्राज्ञ्येधि पत्युरस्तं परेत्य ॥४३॥ (१४,१.४४ ) सम्राज्ञ्येधि श्वशुरेषु सम्राज्ञ्युत देवृषु । (१४,१.४४ ) ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युत श्वश्र्वाः ॥४४॥ (१४,१.४५ ) या अकृन्तन्न् अवयन् याश्च तत्निरे या देवीरन्तामभितोऽददन्त । (१४,१.४५ ) तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥४५॥ (१४,१.४६ ) जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः । (१४,१.४६ ) वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥४६॥ (१४,१.४७ ) स्योनं ध्रुवं प्रजायै धारयामि तेऽश्मानं देव्याः पृथिव्या उपस्थे । (१४,१.४७ ) तमा तिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु ॥४७॥ (१४,१.४८ ) येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् । (१४,१.४८ ) तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च ॥४८॥ (१४,१.४९ ) देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु । (१४,१.४९ ) अग्निः सुभगां जतवेदाः पत्ये पत्नीं जरदष्टिं कृणोतु ॥४९॥ (१४,१.५० ) गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः । (१४,१.५० ) भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥५०॥ {५} (१४,१.५१ ) भगस्ते हस्तमग्रहीत्सविता हस्तमग्रहीत्। (१४,१.५१ ) पत्नी त्वमसि धर्मणाहं गृहपतिस्तव ॥५१॥ (१४,१.५२ ) ममेयमस्तु पोष्या मह्यं त्वादाद्बृहस्पतिः । (१४,१.५२ ) मया पत्या प्रजावति सं जीव शरदः शतम् ॥५२॥ (१४,१.५३ ) त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पतेः प्रशिषा कवीनाम् । (१४,१.५३ ) तेनेमां नारीं सविता भगश्च सूर्यामिव परि धत्तां प्रजया ॥५३॥ (१४,१.५४ ) इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा । (१४,१.५४ ) बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारिं प्रजया वर्धयन्तु ॥५४॥ (१४,१.५५ ) बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशामकल्पयत्। (१४,१.५५ ) तेनेमामश्विना नारीं पत्ये सं शोभयामसि ॥५५॥ (१४,१.५६ ) इदं तद्रूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् । (१४,१.५६ ) तामन्वर्तिष्ये सखिभिर्नवग्वैः क इमान् विद्वान् वि चचर्त पाशान् ॥५६॥ (१४,१.५७ ) अहं वि ष्यामि मयि रूपमस्या वेददित्पश्यन् मनसः कुलायम् । (१४,१.५७ ) न स्तेयमद्मि मनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥५७॥ (१४,१.५८ ) प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः । (१४,१.५८ ) उरुं लोकं सुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥५८॥ (१४,१.५९ ) उद्यछध्वमप रक्षो हनाथेमं नारीं सुकृते दधात । (१४,१.५९ ) धाता विपश्चित्पतिमस्यै विवेद भगो राजा पुर एतु प्रजानन् ॥५९॥ (१४,१.६० ) भगस्ततक्ष चतुरः पादान् भगस्ततक्ष चत्वार्युष्पलानि । (१४,१.६० ) त्वष्टा पिपेश मध्यतोऽनु वर्ध्रान्त्सा नो अस्तु सुमङ्गली ॥६०॥ (१४,१.६१ ) सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् । (१४,१.६१ ) आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥६१॥ (१४,१.६२ ) अभ्रातृघ्नीं वरुणापशुघ्नीं बृहस्पते । (१४,१.६२ ) इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह ॥६२॥ (१४,१.६३ ) मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि । (१४,१.६३ ) शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥६३॥ (१४,१.६४ ) ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः । (१४,१.६४ ) अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥६४॥ {६} (१४,२.१ ) तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह । (१४,२.१ ) स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥१॥ (१४,२.२ ) पुनः पत्नीमग्निरदादायुषा सह वर्चसा । (१४,२.२ ) दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥२॥ (१४,२.३ ) सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः । (१४,२.३ ) तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥३॥ (१४,२.४ ) सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये । (१४,२.४ ) रयिं च पुत्रांस्चादादग्निर्मह्यमथो इमाम् ॥४॥ (१४,२.५ ) आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत । (१४,२.५ ) अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥५॥ (१४,२.६ ) सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् । (१४,२.६ ) सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम् ॥६॥ (१४,२.७ ) या ओषधयो या नद्यो यानि क्षेत्राणि या वना । (१४,२.७ ) तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥७॥ (१४,२.८ ) एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् । (१४,२.८ ) यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु ॥८॥ (१४,२.९ ) इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः । (१४,२.९ ) ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः । (१४,२.९ ) स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥९॥ (१४,२.१० ) ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु । (१४,२.१० ) पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥१०॥ {७} (१४,२.११ ) मा विदन् परिपन्थिनो य आसीदन्ति दंपती । (१४,२.११ ) सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥११॥ (१४,२.१२ ) सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण । (१४,२.१२ ) पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥१२॥ (१४,२.१३ ) शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश । (१४,२.१३ ) तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥१३॥ (१४,२.१४ ) आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम् । (१४,२.१४ ) सा वः प्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥१४॥ (१४,२.१५ ) प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति । (१४,२.१५ ) सिनीवालि प्र जायतां भगस्य सुमतावसत्॥१५॥ (१४,२.१६ ) उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत । (१४,२.१६ ) मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम् ॥१६॥ (१४,२.१७ ) अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः । (१४,२.१७ ) वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥१७॥ (१४,२.१८ ) अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः । (१४,२.१८ ) प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य ॥१८॥ (१४,२.१९ ) उत्तिष्ठेतः किमिछन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्। (१४,२.१९ ) शून्यैषी निरृते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः ॥१९॥ (१४,२.२० ) यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम् । (१४,२.२० ) अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥२०॥ {८} (१४,२.२१ ) शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे । (१४,२.२१ ) सिनीवालि प्र जायतां भगस्य सुमतावसत्॥२१॥ (१४,२.२२ ) यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन । (१४,२.२२ ) तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥२२॥ (१४,२.२३ ) उप स्तृणीहि बल्बजमधि चर्मणि रोहिते । (१४,२.२३ ) तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥२३॥ (१४,२.२४ ) आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा । (१४,२.२४ ) इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥२४॥ (१४,२.२५ ) वि तिष्ठन्तां मातुरस्या उपस्थान् नानारूपाः पशवो जायमानाः । (१४,२.२५ ) सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान् ॥२५॥ (१४,२.२६ ) सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः । (१४,२.२६ ) स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥२६॥ (१४,२.२७ ) स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः । (१४,२.२७ ) स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥२७॥ (१४,२.२८ ) सुमङ्गलीरियं वधूरिमां समेत पश्यत । (१४,२.२८ ) सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन ॥२८॥ (१४,२.२९ ) या दुर्हार्दो युवतयो याश्चेह जरतीरपि । (१४,२.२९ ) वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन ॥२९॥ (१४,२.३० ) रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् । (१४,२.३० ) आरोहत्सूर्या सावित्री बृहते सौभगाय कम् ॥३०॥ {९} (१४,२.३१ ) आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै । (१४,२.३१ ) इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥३१॥ (१४,२.३२ ) देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः । (१४,२.३२ ) सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥३२॥ (१४,२.३३ ) उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा । (१४,२.३३ ) जामिमिछ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥३३॥ (१४,२.३४ ) अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च । (१४,२.३४ ) तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥३४॥ (१४,२.३५ ) नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः । (१४,२.३५ ) विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥३५॥ (१४,२.३६ ) राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम । (१४,२.३६ ) अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः ॥३६॥ (१४,२.३७ ) सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः । (१४,२.३७ ) मर्य इव योषामधि रोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥३७॥ (१४,२.३८ ) तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । (१४,२.३८ ) या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥३८॥ (१४,२.३९ ) आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः । (१४,२.३९ ) प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ॥३९॥ (१४,२.४० ) आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा । (१४,२.४० ) अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥४०॥ {१०} (१४,२.४१ ) देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम् । (१४,२.४१ ) यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥४१॥ (१४,२.४२ ) यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् । (१४,२.४२ ) युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥४२॥ (१४,२.४३ ) स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ । (१४,२.४३ ) सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः ॥४३॥ (१४,२.४४ ) नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः । (१४,२.४४ ) आण्डात्पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥४४॥ (१४,२.४५ ) शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते । (१४,२.४५ ) आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥४५॥ (१४,२.४६ ) सूर्यायै देवेभ्यो मित्राय वरुणाय च । (१४,२.४६ ) ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥४६॥ (१४,२.४७ ) य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । (१४,२.४७ ) संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥४७॥ (१४,२.४८ ) अपास्मत्तम उछतु नीलं पिशङ्गमुत लोहितं यत्। (१४,२.४८ ) निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि ॥४८॥ (१४,२.४९ ) यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः । (१४,२.४९ ) व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि ॥४९॥ (१४,२.५० ) या मे प्रियतमा तनूः सा मे बिभाय वाससः । (१४,२.५० ) तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥५०॥ {११} (१४,२.५१ ) ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः । (१४,२.५१ ) वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात्॥५१॥ (१४,२.५२ ) उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः । (१४,२.५२ ) अव दीक्षामसृक्षत स्वाहा ॥५२॥ (१४,२.५३ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५३ ) वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५३॥ (१४,२.५४ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५४ ) तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५४॥ (१४,२.५५ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५५ ) भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५५॥ (१४,२.५६ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५६ ) यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५६॥ (१४,२.५७ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५७ ) पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५७॥ (१४,२.५८ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (१४,२.५८ ) रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५८॥ (१४,२.५९ ) यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् । (१४,२.५९ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥५९॥ (१४,२.६० ) यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् । (१४,२.६० ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६०॥ {१२} (१४,२.६१ ) यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् । (१४,२.६१ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६१॥ (१४,२.६२ ) यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् । (१४,२.६२ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६२॥ (१४,२.६३ ) इयं नार्युप ब्रूते पूल्यान्यावपन्तिका । (१४,२.६३ ) दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम् ॥६३॥ (१४,२.६४ ) इहेमाविन्द्र सं नुद चक्रवाकेव दंपती । (१४,२.६४ ) प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम् ॥६४॥ (१४,२.६५ ) यदासन्द्यामुपधाने यद्वोपवासने कृतम् । (१४,२.६५ ) विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि ॥६५॥ (१४,२.६६ ) यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्। (१४,२.६६ ) तत्संभलस्य कम्बले मृज्महे दुरितं वयम् ॥६६॥ (१४,२.६७ ) संभले मलं सादयित्वा कम्बले दुरितं वयम् । (१४,२.६७ ) अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥६७॥ (१४,२.६८ ) कृत्रिमः कण्टकः शतदन् य एषः । (१४,२.६८ ) अपास्याः केश्यं मलमप शीर्षण्यं लिखात्॥६८॥ (१४,२.६९ ) अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि । (१४,२.६९ ) तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् । (१४,२.६९ ) अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान् ॥६९॥ (१४,२.७० ) सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् । (१४,२.७० ) सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥७०॥ {१३} (१४,२.७१ ) अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् । (१४,२.७१ ) ताविह सं भवाव प्रजामा जनयावहै ॥७१॥ (१४,२.७२ ) जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः । (१४,२.७२ ) अरिष्टासू सचेवहि बृहते वाजसातये ॥७२॥ (१४,२.७३ ) ये पितरो वधूदर्शा इमं वहतुमागमन् । (१४,२.७३ ) ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यछन्तु ॥७३॥ (१४,२.७४ ) येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा । (१४,२.७४ ) तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत्॥७४॥ (१४,२.७५ ) प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय । (१४,२.७५ ) गृहान् गछ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥७५॥ {१४} (१५,१.१ ) व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत्॥१॥ (१५,१.२ ) स प्रजापतिः सुवर्णमात्मन्न् अपश्यत्तत्प्राजनयत्॥२॥ (१५,१.३ ) तदेकमभवत्तल्ललाममभवत्तन् महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत्तेन प्राजायत ॥३॥ (१५,१.४ ) सोऽवर्धत स महान् अभवत्स महादेवोऽभवत्॥४॥ (१५,१.५ ) स देवानामीशां पर्यैत्स ईशानोऽभवत्॥५॥ (१५,१.६ ) स एकव्रात्योऽभवत्स धनुरादत्त तदेवेन्द्रधनुः ॥६॥ (१५,१.७ ) नीलमस्योदरं लोहितं पृष्ठम् ॥७॥ (१५,१.८ ) नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥८॥ (१५,२.१[२.१]अ) स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्। [१] (१५,२.१[२.२]ब्) तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् । [२] (१५,२.१[२.३]च्) बृहते च वै स रथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [३] (१५,२.१[२.४]द्) बृहतश्च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । [४] (१५,२.१[२.५]ए) तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [५] (१५,२.१[२.६७]f) भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । [६७] (१५,२.१[२.८]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥१॥ [८] (१५,२.२[२.९]अ) स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। [९] (१५,२.२[२.१०]ब्) तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१०] (१५,२.२[२.११]च्) यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [११] (१५,२.२[२.१२]द्) यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद । [१२] (१५,२.२[२.१३]ए) तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१३] (१५,२.२[२.१४]f) अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । (१५,२.२[२.१४]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥२॥ [१४] (१५,२.३[२.१५]अ) स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। [१५] (१५,२.३[२.१६]ब्) तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् । [१६] (१५,२.३[२.१७]च्) वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१७] (१५,२.३[२.१८]द्) वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [१८] (१५,२.३[२.१९]ए) तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१९] (१५,२.३[२.२०]f) अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । (१५,२.३[२.२०]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥३॥ [२०] (१५,२.४[२.२१]अ) स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्। [२१] (१५,२.४[२.२२]ब्) तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् । [२२] (१५,२.४[२.२३]च्) श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [२३] (१५,२.४[२.२४]द्) श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [२४] (१५,२.४[२.२५]ए) तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [२५] (१५,२.४[२.२६२७]f) श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । [२६२७] (१५,२.४[२.२८]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥४॥ [२८] (१५,३.१ ) स संवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥१॥ (१५,३.२ ) सोऽब्रवीदासन्दीं मे सं भरन्त्विति ॥२॥ (१५,३.३ ) तस्मै व्रात्यायासन्दीं समभरन् ॥३॥ (१५,३.४ ) तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥४॥ (१५,३.५ ) बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥५॥ (१५,३.६ ) ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ॥६॥ (१५,३.७ ) वेद आस्तरणं ब्रह्मोपबर्हणम् ॥७॥ (१५,३.८ ) सामासाद उद्गीथोऽपश्रयः ॥८॥ (१५,३.९ ) तामासन्दीं व्रात्य आरोहत्॥९॥ (१५,३.१० ) तस्य देवजनाः परिष्कन्दा आसन्त्संकल्पाः प्रहाय्या विश्वानि भूतान्युपसदः ॥१०॥ (१५,३.११ ) विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद ॥११॥ (१५,४.१[४.१]अ) तस्मै प्राच्या दिशः । [१] (१५,४.१[४.२]ब्) वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ । [२] (१५,४.१[४.३]च्) वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद ॥१॥ [३] (१५,४.२[४.४]अ) तस्मै दक्षिणाया दिशः । [४] (१५,४.२[४.५]ब्) ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ । [५] (१५,४.२[४.६]च्) ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥२॥ [६] (१५,४.३[४.७]अ) तस्मै प्रतीच्या दिशः । [७] (१५,४.३[४.८]ब्) वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ । [८] (१५,४.३[४.९]च्) वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ॥३॥ [९] (१५,४.४[४.१०]अ) तस्मा उदीच्या दिशः । [१०] (१५,४.४[४.११]ब्) शारदौ मासौ गोप्तारावकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ । [११] (१५,४.४[४.१२]च्) शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ॥४॥ [१२] (१५,४.५[४.१३]अ) तस्मै ध्रुवाया दिशः । [१३] (१५,४.५[४.१४]ब्) हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ । [१४] (१५,४.५[४.१५]च्) हैमनावेनं मासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद ॥५॥ [१५] (१५,४.६[४.१६]अ) तस्मा ऊर्ध्वाया दिशः । [१६] (१५,४.६[४.१७]ब्) शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ । [१७] (१५,४.६[४.१८]च्) शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद ॥६॥ [१८] (१५,५.१[५.१]अ) तस्मै प्राच्या दिशो अन्तर्देशाद्भवमिष्वासमनुष्ठातारमकुर्वन् । [१] (१५,५.१[५.२३]ब्) भव एनमिष्वासः प्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१॥ [२३] (१५,५.२[५.४]अ) तस्मै दक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् । [४] (१५,५.२[५.५]ब्) शर्व एनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥२॥ [५] (१५,५.३[५.६]अ) तस्मै प्रतीच्या दिशो अन्तर्देशात्पशुपतिमिष्वासमनुष्ठातारमकुर्वन् । [६] (१५,५.३[५.७]ब्) पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥३॥ [७] (१५,५.४[५.८]अ) तस्मा उदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् । [८] (१५,५.४[५.९]ब्) उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥४॥ [९] (१५,५.५[५.१०]अ) तस्मै ध्रुवाया दिशो अन्तर्देशाद्रुद्रमिष्वासमनुष्ठातारमकुर्वन् । [१०] (१५,५.५[५.११]ब्) रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥५॥ [११] (१५,५.६[५.१२]अ) तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवमिष्वासमनुष्ठातारमकुर्वन् । [१२] (१५,५.६[५.१३]ब्) महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥६॥ [१३] (१५,५.७[५.१४]अ) तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् । [१४] (१५,५.७[५.१५१६]ब्) ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥७॥ [१५१६] (१५,६.१[६.१]अ) स ध्रुवां दिशमनु व्यचलत्। [१] (१५,६.१[६.२]ब्) तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् । [२] (१५,६.१[६.३]च्) भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद ॥१॥ [३] (१५,६.२[६.४]अ) स ऊर्ध्वां दिशमनु व्यचलत्। [४] (१५,६.२[६.५]ब्) तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् । [५] (१५,६.२[६.६]च्) ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ॥२॥ [६] (१५,६.३[६.७]अ) स उत्तमां दिशमनु व्यचलत्। [७] (१५,६.३[६.८]ब्) तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । [८] (१५,६.३[६.९]च्) ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥३॥ [९] (१५,६.४[६.१०]अ) स बृहतीं दिशमनु व्यचलत्। [१०] (१५,६.४[६.११]ब्) तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् । [११] (१५,६.४[६.१२]च्) इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ॥४॥ [१२] (१५,६.५[६.१३]अ) स परमां दिशमनु व्यचलत्। [१३] (१५,६.५[६.१४]ब्) तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१४] (१५,६.५[६.१५]च्) आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥५॥ [१५] (१५,६.६[६.१६]अ) सोऽनादिष्टां दिशमनु व्यचलत्। [१६] (१५,६.६[६.१७]ब्) तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन् । [१७] (१५,६.६[६.१८]च्) ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ॥६॥ [१८] (१५,६.७[६.१९]अ) सोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत । [१९] (१५,६.७[६.२०]ब्) तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् । [२०] (१५,६.७[६.२१]च्) दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ॥७॥ [२१] (१५,६.८[६.२२]अ) स दिशोऽनु व्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः । [२२] (१५,६.८[६.२३]ब्) विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद ॥८॥ [२३] (१५,६.९[६.२४]अ) स सर्वान् अन्तर्देशान् अनु व्यचलत्। [२४] (१५,६.९[६.२५]ब्) तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् । [२५] (१५,६.९[६.२६]च्) प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद ॥९॥ [२६] (१५,७.१ ) स महिमा सद्रुर्भूत्वान्तं पृथिव्या अगछत्समुद्रोऽभवत्॥१॥ (१५,७.२ ) तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त ॥२॥ (१५,७.३ ) ऐनमापो गछन्त्यैनं श्रद्धा गछत्यैनं वर्षं गछति य एवं वेद ॥३॥ (१५,७.४ ) तं श्रद्धा च यज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥४॥ (१५,७.५ ) ऐनं श्रद्धा गछत्यैनं यज्ञो गछत्यैनं लोको गछत्यैनमन्नं गछत्यैनमन्नाद्यं गछति य एवं वेद ॥५॥ (१५,८.१ ) सोऽरज्यत ततो राजन्योऽजायत ॥१॥ (१५,८.२ ) स विशः सबन्धून् अन्नमन्नाद्यमभ्युदतिष्ठत्॥२॥ (१५,८.३ ) विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥३॥ (१५,९.१ ) स विशोऽनु व्यचलत्॥१॥ (१५,९.२ ) तं सभा च समितिश्च सेना च सुरा चानुव्यचलन् ॥२॥ (१५,९.३ ) सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद ॥३॥ (१५,१०.१ ) तद्यस्यैवं विद्वान् व्रात्यो राज्ञोऽतिथिर्गृहान् आगछेत्॥१॥ (१५,१०.२ ) श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥२॥ (१५,१०.३ ) अतो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥३॥ (१५,१०.४ ) बृहस्पतिमेव ब्रह्म प्रविशत्विन्द्रं क्षत्रं तथा वा इति ॥४॥ (१५,१०.५ ) अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम् ॥५॥ (१५,१०.६ ) इयं वा उ पृथिवी बृहस्पतिर्द्यौरेवेन्द्रः ॥६॥ (१५,१०.७ ) अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥७॥ (१५,१०.८ ) ऐनं ब्रह्म गछति ब्रह्मवर्चसी भवति ॥८॥ (१५,१०.९ ) यः पृथिवीं बृहस्पतिमग्निं ब्रह्म वेद ॥९॥ (१५,१०.१० ) ऐनमिन्द्रियं गछतीन्द्रियवान् भवति ॥१०॥ (१५,१०.११ ) य आदित्यं क्षत्रं दिवमिन्द्रं वेद ॥११॥ (१५,११.१ ) तद्यस्यैवं विद्वान् व्रात्योऽतिथिर्गृहान् आगछेत्॥१॥ (१५,११.२ ) स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति ॥२॥ (१५,११.३ ) यदेनमाह व्रात्य क्वावात्सीरिति पथ एव तेन देवयानान् अव रुन्धे ॥३॥ (१५,११.४ ) यदेनमाह व्रात्योदकमित्यप एव तेनाव रुन्धे ॥४॥ (१५,११.५ ) यदेनमाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते ॥५॥ (१५,११.६ ) यदेनमाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्धे ॥६॥ (१५,११.७ ) ऐनं प्रियं गछति प्रियः प्रियस्य भवति य एवं वेद ॥७॥ (१५,११.८ ) यदेनमाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्धे ॥८॥ (१५,११.९ ) ऐनं वशो गछति वशी वशिनां भवति य एवं वेद ॥९॥ (१५,११.१० ) यदेनमाह व्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्धे ॥१०॥ (१५,११.११ ) ऐनं निकामो गछति निकामे निकामस्य भवति य एवं वेद ॥११॥ (१५,१२.१ ) तद्यस्यैवं विद्वान् व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहान् आगछेत्॥१॥ (१५,१२.२ ) स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति ॥२॥ (१५,१२.३ ) स चातिसृजेज्जुहुयान् न चातिसृजेन् न जुहुयात्॥३॥ (१५,१२.४ ) स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥४॥ (१५,१२.५ ) प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥५॥ (१५,१२.६ ) न देवेष्वा वृश्चते हुतमस्य भवति ॥६॥ (१५,१२.७ ) पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥७॥ (१५,१२.८ ) अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥८॥ (१५,१२.९ ) न पितृयाणं पन्थां जानाति न देवयानम् ॥९॥ (१५,१२.१० ) आ देवेषु वृश्चते अहुतमस्य भवति ॥१०॥ (१५,१२.११ ) नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥११॥ (१५,१३.१[१३.१]अ) तद्यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति । [१] (१५,१३.१[१३.२]ब्) ये पृथिव्यां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥१॥ [२] (१५,१३.२[१३.३]अ) तद्यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति । [३] (१५,१३.२[१३.४]ब्) येऽन्तरिक्षे पुण्या लोकास्तान् एव तेनाव रुन्धे ॥२॥ [४] (१५,१३.३[१३.५]अ) तद्यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति । [५] (१५,१३.३[१३.६]ब्) ये दिवि पुण्या लोकास्तान् एव तेनाव रुन्धे ॥३॥ [६] (१५,१३.४[१३.७]अ) तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति । [७] (१५,१३.४[१३.८]ब्) ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥४॥ [८] (१५,१३.५[१३.९]अ) तद्यस्यैवं विद्वान् व्रात्योऽपरिमिता रात्रीरतिथिर्गृहे वसति । [९] (१५,१३.५[१३.१०]ब्) य एवापरिमिताः पुण्या लोकास्तान् एव तेनाव रुन्धे ॥५॥ [१०] (१५,१३.६[१३.११]अ) अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहान् आगछेत्॥६॥ [११] (१५,१३.७[१३.१२]अ) कर्षेदेनं न चैनं कर्षेत्॥७॥ [१२] (१५,१३.८[१३.१३]अ) अस्यै देवताया उदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मीत्येनं परि वेविष्यात्॥८॥ [१३] (१५,१३.९[१३.१४]अ) तस्यामेवास्य तद्देवतायां हुतं भवति य एवं वेद ॥९॥ [१४] (१५,१४.१[१४.१]अ) स यत्प्राचीं दिशमनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनोऽन्नादं कृत्वा । [१] (१५,१४.१[१४.२]ब्) मनसान्नादेनान्नमत्ति य एवं वेद ॥१॥ [२] (१५,१४.२[१४.३]अ) स यद्दक्षिणां दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलद्बलमन्नादं कृत्वा । [३] (१५,१४.२[१४.४]ब्) बलेनान्नादेनान्नमत्ति य एवं वेद ॥२॥ [४] (१५,१४.३[१४.५]अ) स यत्प्रतीचीं दिशमनु व्यचलद्वरुणो राजा भूत्वानुव्यचलदपोऽन्नादीः कृत्वा । [५] (१५,१४.३[१४.६]ब्) अद्भिरन्नादीभिरन्नमत्ति य एवं वेद ॥३॥ [६] (१५,१४.४[१४.७]अ) स यदुदीचीं दिशमनु व्यचलत्सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुत आहुतिमन्नादीं कृत्वा । [७] (१५,१४.४[१४.८]ब्) आहुत्यान्नाद्यान्नमत्ति य एवं वेद ॥४॥ [८] (१५,१४.५[१४.९]अ) स यद्ध्रुवां दिशमनु व्यचलद्विष्णुर्भूत्वानुव्यचलद्विराजमन्नादीं कृत्वा । [९] (१५,१४.५[१४.१०]ब्) विराजान्नाद्यान्नमत्ति य एवं वेद ॥५॥ [१०] (१५,१४.६[१४.११]अ) स यत्पशून् अनु व्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा । [११] (१५,१४.६[१४.१२]ब्) ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद ॥६॥ [१२] (१५,१४.७[१४.१३]अ) स यत्पितॄन् अनु व्यचलद्यमो राजा भूत्वानुव्यचलत्स्वधाकारमन्नादं कृत्वा । [१३] (१५,१४.७[१४.१४]ब्) स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद ॥७॥ [१४] (१५,१४.८[१४.१५]अ) स यन् मनुष्यान् अनु व्यचलदग्निर्भूत्वानुव्यचलत्स्वाहाकारमन्नादं कृत्वा । [१५] (१५,१४.८[१४.१६]ब्) स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद ॥८॥ [१६] (१५,१४.९[१४.१७]अ) स यदूर्ध्वां दिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्यचलद्वषट्कारमन्नादं कृत्वा । [१७] (१५,१४.९[१४.१८]ब्) वषट्कारेणान्नादेनान्नमत्ति य एवं वेद ॥९॥ [१८] (१५,१४.१०[१४.१९]अ) स यद्देवान् अनु व्यचलदीशानो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा । [१९] (१५,१४.१०[१४.२०]ब्) मन्युनान्नादेनान्नमत्ति य एवं वेद ॥१०॥ [२०] (१५,१४.११[१४.२१]अ) स यत्प्रजा अनु व्यचलत्प्रजापतिर्भूत्वानुव्यचलत्प्राणमन्नादं कृत्वा । [२१] (१५,१४.११[१४.२२]ब्) प्राणेनान्नादेनान्नमत्ति य एवं वेद ॥११॥ [२२] (१५,१४.१२[१४.२३]अ) स यत्सर्वान् अन्तर्देशान् अनु व्यचलत्परमेष्ठी भूत्वानुव्यचलद्ब्रह्मान्नादं कृत्वा । [२३] (१५,१४.१२[१४.२४]ब्) ब्रह्मणान्नादेनान्नमत्ति य एवं वेद ॥१२॥ [२४] (१५,१५.१ ) तस्य व्रात्यस्य ॥१॥ (१५,१५.२ ) सप्त प्राणाः सप्तापानाः सप्त व्यानाः ॥२॥ (१५,१५.३ ) योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥३॥ (१५,१५.४ ) योऽस्य द्वितीयः प्राणः प्रौढो नामासौ स आदित्यः ॥४॥ (१५,१५.५ ) योऽस्य तृतीयः प्राणोऽभ्यूढो नामासौ स चन्द्रमाः ॥५॥ (१५,१५.६ ) योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः ॥६॥ (१५,१५.७ ) योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः ॥७॥ (१५,१५.८ ) योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥८॥ (१५,१५.९ ) योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः ॥९॥ (१५,१६.१ ) योऽस्य प्रथमोऽपानः सा पौर्णमासी ॥१॥ (१५,१६.२ ) योऽस्य द्वितीयोऽपानः साष्टका ॥२॥ (१५,१६.३ ) योऽस्य तृतीयोऽपानः सामावास्या ॥३॥ (१५,१६.४ ) योऽस्य चतुर्थोऽपानः सा श्रद्धा ॥४॥ (१५,१६.५ ) योऽस्य पञ्चमोऽपानः सा दीक्षा ॥५॥ (१५,१६.६ ) योऽस्य षष्ठोऽपानः स यज्ञः ॥६॥ (१५,१६.७ ) योऽस्य सप्तमोऽपानस्ता इमा दक्षिणाः ॥७॥ (१५,१७.१ ) योऽस्य प्रथमो व्यानः सेयं भूमिः ॥१॥ (१५,१७.२ ) योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥२॥ (१५,१७.३ ) योऽस्य तृतीयो व्यानः सा द्यौः ॥३॥ (१५,१७.४ ) योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥४॥ (१५,१७.५ ) योऽस्य पञ्चमो व्यानस्त ऋतवः ॥५॥ (१५,१७.६ ) योऽस्य षष्ठो व्यानस्त आर्तवाः ॥६॥ (१५,१७.७ ) योऽस्य सप्तमो व्यानः स संवत्सरः ॥७॥ (१५,१७.८ ) समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोऽनुपरियन्ति व्रात्यं च ॥८॥ (१५,१७.९ ) यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च ॥९॥ (१५,१७.१० ) एकं तदेषाममृतत्वमित्याहुतिरेव ॥१०॥ (१५,१८.१ ) तस्य व्रात्यस्य ॥१॥ (१५,१८.२ ) यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥२॥ (१५,१८.३ ) योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥३॥ (१५,१८.४ ) अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥४॥ (१५,१८.५ ) अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥५॥ (१६,१.१ ) अतिसृष्टो अपां वृषभोऽतिसृष्टा अग्नयो दिव्याः ॥१॥ (१६,१.२ ) रुजन् परिरुजन् मृणन् प्रमृणन् ॥२॥ (१६,१.३ ) म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः ॥३॥ (१६,१.४ ) इदं तमति सृजामि तं माभ्यवनिक्षि ॥४॥ (१६,१.५ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (१६,१.६ ) अपामग्रमसि समुद्रं वोऽभ्यवसृजामि ॥६॥ (१६,१.७ ) योऽप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥७॥ (१६,१.८ ) यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत्॥८॥ (१६,१.९ ) इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत्॥९॥ (१६,१.१० ) अरिप्रा आपो अप रिप्रमस्मत्॥१०॥ (१६,१.११ ) प्रास्मदेनो वहन्तु प्र दुष्वप्न्यं वहन्तु ॥११॥ (१६,१.१२ ) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥१२॥ (१६,१.१३ ) शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥१३॥ (१६,२.१ ) निर्दुरर्मण्य ऊर्जा मधुमती वाक्॥१॥ (१६,२.२ ) मधुमती स्थ मधुमतीं वाचमुदेयम् ॥२॥ (१६,२.३ ) उपहूतो मे गोपाः उपहूतो गोपीथः ॥३॥ (१६,२.४ ) सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥४॥ (१६,२.५ ) सुश्रुतिश्च मोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ॥५॥ (१६,२.६ ) ऋषीणां प्रस्तरोऽसि नमोऽस्तु दैवाय प्रस्तराय ॥६॥ (१६,३.१ ) मूर्धाहं रयीणां मूर्धा समानानां भूयासम् ॥१॥ (१६,३.२ ) रुजश्च मा वेनश्च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टाम् ॥२॥ (१६,३.३ ) उर्वश्च मा चमसश्च मा हासिष्टां धर्ता च मा धरुणश्च मा हासिष्टाम् ॥३॥ (१६,३.४ ) विमोकश्च मार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च मा हासिष्टाम् ॥४॥ (१६,३.५ ) बृहस्पतिर्म आत्मा नृमणा नाम हृद्यः ॥५॥ (१६,३.६ ) असंतापं मे हृदयमुर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ॥६॥ (१६,४.१ ) नाभिरहं रयीणां नाभिः समानानां भूयासम् ॥१॥ (१६,४.२ ) स्वासदसि सूषा अमृतो मर्त्येश्वा ॥२॥ (१६,४.३ ) मा मां प्राणो हासीन् मो अपानोऽवहाय परा गात्॥३॥ (१६,४.४ ) सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः ॥४॥ (१६,४.५ ) प्राणापनौ मा मा हासिष्टं मा जने प्र मेषि ॥५॥ (१६,४.६ ) स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय ॥६॥ (१६,४.७ ) शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु ॥७॥ (१६,५.१ ) विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रोऽसि यमस्य करणः । (१६,५.१ ) अन्तकोऽसि मृत्युरसि । (१६,५.१ ) तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥१॥ (१६,५.२ ) विद्म ते स्वप्न जनित्रं निरृत्याः पुत्रोऽसि यमस्य करणः । [...] ॥ २ ॥ (१६,५.३ ) विद्म ते स्वप्न जनित्रमभूत्याः पुत्रोऽसि यमस्य [...] ॥ ३ ॥ (१६,५.४ ) विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोऽसि [...] ॥ ४ ॥ (१६,५.५ ) विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रोऽसि [...] ॥ ५ ॥ (१६,५.६ ) विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः । (१६,५.६ ) अन्तकोऽसि मृत्युरसि । (१६,५.६ ) तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥६॥ (१६,६.१ ) अजैष्माद्यासनामद्यामूमनागसो वयम् ॥१॥ (१६,६.२ ) उषो यस्माद्दुष्वप्न्यादभैष्माप तदुछतु ॥२॥ (१६,६.३ ) द्विषते तत्परा वह शपते तत्परा वह ॥३॥ (१६,६.४ ) यं द्विष्मो यश्च नो द्वेष्टि तस्मा एनद्गमयामः ॥४॥ (१६,६.५ ) उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना ॥५॥ (१६,६.६ ) उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिना संविदानः ॥६॥ (१६,६.७ ) तेऽमुष्मै परा वहन्त्वरायान् दुर्णाम्नः सदान्वाः ॥७॥ (१६,६.८ ) कुम्भीकाः दूषीकाः पीयकान् ॥८॥ (१६,६.९ ) जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् ॥९॥ (१६,६.१० ) अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान् ॥१०॥ (१६,६.११ ) तदमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥११॥ (१६,७.१ ) तेनैनं विध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥१॥ (१६,७.२ ) देवानामेनं घोरैः क्रूरैः प्रैषैरभिप्रेष्यामि ॥२॥ (१६,७.३ ) वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥३॥ (१६,७.४ ) एवानेवाव सा गरत्॥४॥ (१६,७.५ ) योऽस्मान् द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु ॥५॥ (१६,७.६ ) निर्द्विषन्तं दिवो निः पृथिव्या निरन्तरिक्षाद्भजाम ॥६॥ (१६,७.७ ) सुयामंश्चाक्षुष ॥७॥ (१६,७.८ ) इदमहमामुष्यायणेऽमुष्याः पुत्रे दुष्वप्न्यं मृजे ॥८॥ (१६,७.९ ) यददोअदो अभ्यगछं यद्दोषा यत्पूर्वां रात्रिम् ॥९॥ (१६,७.१० ) यज्जाग्रद्यत्सुप्तो यद्दिवा यन् नक्तम् ॥१०॥ (१६,७.११ ) यदहरहरभिगछामि तस्मादेनमव दये ॥११॥ (१६,७.१२ ) तं जहि तेन मन्दस्व तस्य पृष्टीरपि शृणीहि ॥१२॥ (१६,७.१३ ) स मा जीवीत्तं प्राणो जहातु ॥१३॥ (१६,८.१ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजसस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥१॥ (१६,८.२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२ ) स निरृत्याः पाशान् मा मोचि ॥२॥ (१६,८.३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.३ ) सोऽभूत्याः पाशान् मा मोचि ॥३॥ (१६,८.४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.४ ) स निर्भूत्याः पाशान् मा मोचि ॥४॥ (१६,८.५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.५ ) स पराभूत्याः पाशान् मा मोचि ॥५॥ (१६,८.६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.६ ) स देवजामीनां पाशान् मा मोचि ॥६॥ (१६,८.७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.७ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.७ ) स बृहस्पतेः पाशान् मा मोचि ॥७॥ (१६,८.८ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.८ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.८ ) स प्रजापतेः पाशान् मा मोचि ॥८॥ (१६,८.९ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.९ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.९ ) स ऋषीणां पाशान् मा मोचि ॥९॥ (१६,८.१० ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१० ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१० ) स आर्षेयाणां पाशान् मा मोचि ॥१०॥ (१६,८.११ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.११ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.११ ) सोऽङ्गिरसां पाशान् मा मोचि ॥११॥ (१६,८.१२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१२ ) स आङ्गिरसानां पाशान् मा मोचि ॥१२॥ (१६,८.१३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१३ ) सोऽथर्वणां पाशान् मा मोचि ॥१३॥ (१६,८.१४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१४ ) स आथर्वणानां पाशान् मा मोचि ॥१४॥ (१६,८.१५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१५ ) स वनस्पतीणां पाशान् मा मोचि ॥१५॥ (१६,८.१६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१६ ) स वानस्पत्यानां पाशान् मा मोचि ॥१६॥ (१६,८.१७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१७ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१७ ) स ऋतूनां पाशान् मा मोचि ॥१७॥ (१६,८.१८ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१८ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१८ ) स आर्तवानां पाशान् मा मोचि ॥१८॥ (१६,८.१९ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.१९ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.१९ ) स मासानां पाशान् मा मोचि ॥१९॥ (१६,८.२० ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२० ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२० ) सोऽर्धमासानां पाशान् मा मोचि ॥२०॥ (१६,८.२१ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२१ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२१ ) सोऽहोरात्रयोः पाशान् मा मोचि ॥२१॥ (१६,८.२२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२२ ) सोऽह्नोः संयतोः पाशान् मा मोचि ॥२२॥ (१६,८.२३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२३ ) स द्यावापृथिव्योः पाशान् मा मोचि ॥२३॥ (१६,८.२४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२४ ) स इन्द्राग्न्योः पाशान् मा मोचि ॥२४॥ (१६,८.२५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२५ ) स मित्रावरुणयोः पाशान् मा मोचि ॥२५॥ (१६,८.२६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (१६,८.२६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः । (१६,८.२६ ) स राज्ञो वरुणस्य पाशान् मा मोचि ॥२६॥ (१६,८.२७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥२७॥ (१६,९.१ ) जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ॥१॥ (१६,९.२ ) तदग्निराह तदु सोम आह पूषा मा धात्सुकृतस्य लोके ॥२॥ (१६,९.३ ) अगन्म स्वः स्वरगन्म सं सूर्यस्य ज्योतिषागन्म ॥३॥ (१६,९.४ ) वस्योभूयाय वसुमान् यज्ञो वसु वंसिषीय वसुमान् भूयासं वसु मयि धेहि ॥४॥ (१७,१.१ ) विषासहिं सहमानं सासहानं सहीयांसम् । (१७,१.१ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (१७,१.१ ) ईड्यं नाम ह्व इन्द्रमायुष्मान् भूयासम् ॥१॥ (१७,१.२ ) विषासहिं सहमानं सासहानं सहीयांसम् । (१७,१.२ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (१७,१.२ ) ईड्यं नाम ह्व इन्द्रं प्रियो देवानां भूयासम् ॥२॥ (१७,१.३ ) विषासहिं सहमानं सासहानं सहीयांसम् । (१७,१.३ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (१७,१.३ ) ईड्यं नाम ह्व इन्द्रं प्रियः प्रजानां भूयासम् ॥३॥ (१७,१.४ ) विषासहिं सहमानं सासहानं सहीयांसम् । (१७,१.४ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (१७,१.४ ) ईड्यं नाम ह्व इन्द्रं प्रियः पशूनां भूयासम् ॥४॥ (१७,१.५ ) विषासहिं सहमानं सासहानं सहीयांसम् । (१७,१.५ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (१७,१.५ ) ईड्यं नाम ह्व इन्द्रं प्रियः समानानां भूयासम् ॥५॥ (१७,१.६ ) उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि । (१७,१.६ ) द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद्विष्णो बहूधा वीर्यानि । (१७,१.६ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥६॥ (१७,१.७ ) उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि । (१७,१.७ ) आंश्च पश्यामि यांश्च न तेषु मा सुमतिं कृधि तवेद्विष्णो बहूधा वीर्यानि । (१७,१.७ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥७॥ (१७,१.८ ) मा त्वा दभन्त्सलिले अप्स्वन्तर्ये पाशिन उपतिष्ठन्त्यत्र । (१७,१.८ ) हित्वाशस्तिं दिवमारुक्ष एतां स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहूधा वीर्यानि । (१७,१.८ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥८॥ (१७,१.९ ) त्वं न इन्द्र महते सौभगायादब्धेभिः परि पाह्यक्तुभिस्तवेद्विष्णो बहूधा वीर्यानि । (१७,१.९ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥९॥ (१७,१.१० ) त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव । (१७,१.१० ) आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद्विष्णो बहूधा वीर्यानि । (१७,१.१० ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१०॥ {१} (१७,१.११ ) त्वमिन्द्रासि विश्वजित्सर्ववित्पुरुहूतस्त्वमिन्द्र । (१७,१.११ ) त्वमिन्द्रेमं सुहवं स्तोममेरयस्व स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहूधा वीर्याणि । (१७,१.११ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥११॥ (१७,१.१२ ) अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे । (१७,१.१२ ) अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि सं छर्म यछ तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१२ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१२॥ (१७,१.१३ ) या त इन्द्र तनूरप्सु या पृथिव्यां यान्तरग्नौ या ते इन्द्र पवमाने स्वर्विदि । (१७,१.१३ ) ययेन्द्र तन्वाऽन्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यछ तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१३ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१३॥ (१७,१.१४ ) त्वामिन्द्र ब्रह्मणा वर्धयन्तः सत्त्रं नि षेदुरृषयो नाधमानास्तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१४ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१४॥ (१७,१.१५ ) त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१५ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१५॥ (१७,१.१६ ) त्वं रक्षसे प्रदिशश्चतस्रस्त्वं शोचिषा नभसी वि भासि । (१७,१.१६ ) त्वमिमा विश्वा भुवनानु तिष्ठस ऋतस्य पन्थामन्वेषि विद्वांस्तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१६ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१६॥ (१७,१.१७ ) पञ्चभिः पराङ्तपस्येकयार्वाङशस्तिमेषि सुदिने बाधमानस्तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१७ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१७॥ (१७,१.१८ ) त्वमिन्द्रस्त्वं महेन्द्रस्त्वं लोकस्त्वं प्रजापतिः । (१७,१.१८ ) तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस्तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१८ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१८॥ (१७,१.१९ ) असति सत्प्रतिष्ठितं सति भूतं प्रतिष्ठितम् । (१७,१.१९ ) भूतं ह भव्य आहितं भव्यं भूते प्रतिष्ठितं तवेद्विष्णो बहूधा वीर्याणि । (१७,१.१९ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१९॥ (१७,१.२० ) शुक्रोऽसि भ्राजोऽसि । (१७,१.२० ) स यथा त्वं भ्राजता भ्राजोऽस्येवाहं भ्राजता भ्राज्यासम् ॥२०॥ {२} (१७,१.२१ ) रुचिरसि रोचोऽसि । (१७,१.२१ ) स यथा त्वं रुच्या रोचोऽस्येवाहं पशुभिश्च ब्राह्मणवर्चसेन च रुचिषीय ॥२१॥ (१७,१.२२ ) उद्यते नम उदायते नम उदिताय नमः । (१७,१.२२ ) विराजे नमः स्वराजे नमः सम्राजे नमः ॥२२॥ (१७,१.२३ ) अस्तंयते नमोऽस्तमेष्यते नमोऽस्तमिताय नमः । (१७,१.२३ ) विराजे नमः स्वराजे नमः सम्राजे नमः ॥२३॥ (१७,१.२४ ) उदगादयमादित्यो विश्वेन तपसा सह । (१७,१.२४ ) सपत्नान् मह्यं रन्धयन् मा चाहं द्विषते रधं तवेद्विष्णो बहूधा वीर्याणि । (१७,१.२४ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥२४॥ (१७,१.२५ ) आदित्य नावमारुक्षः शतारित्रां स्वस्तये । (१७,१.२५ ) अहर्मात्यपीपरो रात्रिं सत्राति पारय ॥२५॥ (१७,१.२६ ) सूर्य नावमारुक्षः शतारित्रां स्वस्तये । (१७,१.२६ ) रात्रिं मात्यपीपरोऽहः सत्राति पारय ॥२६॥ (१७,१.२७ ) प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । (१७,१.२७ ) जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ॥२७॥ (१७,१.२८ ) परिवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । (१७,१.२८ ) मा मा प्रापन्न् इषवो दैव्या या मा मानुषीरवसृष्टाः वधाय ॥२८॥ (१७,१.२९ ) ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्तो भव्येन चाहम् । (१७,१.२९ ) मा मा प्रापत्पाप्मा मोत मृत्युरन्तर्दधेऽहं सलिलेन वाचः ॥२९॥ (१७,१.३० ) अग्निर्मा गोप्ता परि पातु विश्वतः उद्यन्त्सूर्यो नुदतां मृत्युपाशान् । (१७,१.३० ) व्युछन्तीरुषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्या यतन्ताम् ॥३०॥ {३} (१८,१.१ ) ओ चित्सखायं सख्या ववृत्यां तिरः पुरु चिदर्णवं जगन्वान् । (१८,१.१ ) पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥१॥ (१८,१.२ ) न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति । (१८,१.२ ) महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥ (१८,१.३ ) उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य । (१८,१.३ ) नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविष्याः ॥३॥ (१८,१.४ ) न यत्पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम । (१८,१.४ ) गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन् नौ ॥४॥ (१८,१.५ ) गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः । (१८,१.५ ) नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥ (१८,१.६ ) को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । (१८,१.६ ) आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत्स जीवात्॥६॥ (१८,१.७ ) को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्। (१८,१.७ ) बृहन् मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥७॥ (१८,१.८ ) यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय । (१८,१.८ ) जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥८॥ (१८,१.९ ) न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । (१८,१.९ ) अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥९॥ (१८,१.१० ) रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन् मिमीयात्। (१८,१.१० ) दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ॥१०॥ {१} (१८,१.११ ) आ घा ता गछान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि । (१८,१.११ ) उप बर्बृहि वृषभाय बाहुमन्यमिछस्व सुभगे पतिं मत्॥११॥ (१८,१.१२ ) किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निरृतिर्निगछात्। (१८,१.१२ ) काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥१२॥ (१८,१.१३ ) न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् । (१८,१.१३ ) अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्॥१३॥ (१८,१.१४ ) न वा उ ते तनूं तन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगछात्। (१८,१.१४ ) असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥१४॥ (१८,१.१५ ) बतो बतासि यम नैव ते मनो हृदयं चाविदामा । (१८,१.१५ ) अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥१५॥ (१८,१.१६ ) अन्यमू षु यम्यन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् । (१८,१.१६ ) तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१६॥ (१८,१.१७ ) त्रीणि छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् । (१८,१.१७ ) आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ॥१७॥ (१८,१.१८ ) वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः । (१८,१.१८ ) विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियामृतून् ॥१८॥ (१८,१.१९ ) रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः । (१८,१.१९ ) इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥१९॥ (१८,१.२० ) सो चित्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती । (१८,१.२० ) यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥२०॥ {२} (१८,१.२१ ) अध त्यं द्रप्सं विभ्वं विचक्षनं विराभरदिषिरः श्येनो अध्वरे । (१८,१.२१ ) यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥२१॥ (१८,१.२२ ) सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः । (१८,१.२२ ) विप्रस्य वा यच्छशमान उक्थ्यो वाजं ससवामुपयासि भूरिभिः ॥२२॥ (१८,१.२३ ) उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति । (१८,१.२३ ) विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥२३॥ (१८,१.२४ ) यस्ते अग्ने सुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे । (१८,१.२४ ) इषं दधानो वहमानो अश्वैरा स द्युमाममवान् भूषति द्यून् ॥२४॥ (१८,१.२५ ) श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् । (१८,१.२५ ) आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥२५॥ (१८,१.२६ ) यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र । (१८,१.२६ ) रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्॥२६॥ (१८,१.२७ ) अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । (१८,१.२७ ) अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश ॥२७॥ (१८,१.२८ ) प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः । (१८,१.२८ ) प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥२८॥ (१८,१.२९ ) द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । (१८,१.२९ ) देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥२९॥ (१८,१.३० ) देवो देवान् परिभूरृतेन वहा नो हव्यं प्रथमश्चिकित्वान् । (१८,१.३० ) धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥३०॥ {३} (१८,१.३१ ) अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । (१८,१.३१ ) अहा यद्देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥३१॥ (१८,१.३२ ) स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी । (१८,१.३२ ) विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥३२॥ (१८,१.३३ ) किं स्विन् नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद । (१८,१.३३ ) मित्रस्चिद्धि ष्मा जुहुराणो देवां छ्लोको न यातामपि वाजो अस्ति ॥३३॥ (१८,१.३४ ) दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति । (१८,१.३४ ) यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुछन् ॥३४॥ (१८,१.३५ ) यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । (१८,१.३५ ) सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ॥३५॥ (१८,१.३६ ) यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म । (१८,१.३६ ) मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत्॥३६॥ (१८,१.३७ ) सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे । (१८,१.३७ ) स्तुष ऊ षु नृतमाय धृष्णवे ॥३७॥ (१८,१.३८ ) शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा । (१८,१.३८ ) मघैर्मघोनो अति शूर दाशसि ॥३८॥ (१८,१.३९ ) स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ । (१८,१.३९ ) मित्रो नो अत्र वरुणो युजमानो अग्निर्वने न व्यसृष्ट शोकम् ॥३९॥ (१८,१.४० ) स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् । (१८,१.४० ) मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम् ॥४०॥ {४} (१८,१.४१ ) सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । (१८,१.४१ ) सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४१॥ (१८,१.४२ ) सरस्वतीं पितरो हवन्ते दक्षिना यज्ञमभिनक्षमाणाः । (१८,१.४२ ) आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४२॥ (१८,१.४३ ) सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती । (१८,१.४३ ) सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४३॥ (१८,१.४४ ) उदीरतामवर उत्परास उन् मध्यमाः पितरः सोम्यासः । (१८,१.४४ ) असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥४४॥ (१८,१.४५ ) आहं पितॄन्त्सुविदत्रामवित्सि नपातं च विक्रमणं च विष्णोः । (१८,१.४५ ) बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥४५॥ (१८,१.४६ ) इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः । (१८,१.४६ ) ये पार्थिवे रजस्या निषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥४६॥ (१८,१.४७ ) मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरृक्वभिर्वावृधानः । (१८,१.४७ ) यांश्च देवा वावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु ॥४७॥ (१८,१.४८ ) स्वादुष्किलायं मधुमामुतायं तीव्रः किलायं रसवामुतायम् । (१८,१.४८ ) उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥४८॥ (१८,१.४९ ) परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् । (१८,१.४९ ) वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥४९॥ (१८,१.५० ) यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । (१८,१.५० ) यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः ॥५०॥ {५} (१८,१.५१ ) बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् । (१८,१.५१ ) त आ गतावसा शंतमेनाधा नः शं योररपो दधात ॥५१॥ (१८,१.५२ ) आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे । (१८,१.५२ ) मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम ॥५२॥ (१८,१.५३ ) त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं समेति । (१८,१.५३ ) यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥५३॥ (१८,१.५४ ) प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः । (१८,१.५४ ) उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥५४॥ (१८,१.५५ ) अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् । (१८,१.५५ ) अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥५५॥ (१८,१.५६ ) उशन्तस्त्वेधीमह्युशन्तः समिधीमहि । (१८,१.५६ ) उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥५६॥ (१८,१.५७ ) द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि । (१८,१.५७ ) द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥५७॥ (१८,१.५८ ) अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । (१८,१.५८ ) तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥५८॥ (१८,१.५९ ) अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व । (१८,१.५९ ) विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य ॥५९॥ (१८,१.६० ) इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः । (१८,१.६० ) आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥६०॥ (१८,१.६१ ) इत एत उदारुहन् दिवस्पृष्ठान्वारुहन् । (१८,१.६१ ) प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः ॥६१॥ {६} (१८,२.१ ) यमाय सोमः पवते यमाय क्रियते हविः । (१८,२.१ ) यमं ह यज्ञो गछत्यग्निदूतो अरंकृतः ॥१॥ (१८,२.२ ) यमाय मधुमत्तमं जुहोता प्र च तिष्ठत । (१८,२.२ ) इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥ (१८,२.३ ) यमाय घृतवत्पयो राज्ञे हविर्जुहोतन । (१८,२.३ ) स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे ॥३॥ (१८,२.४ ) मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् । (१८,२.४ ) शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप ॥४॥ (१८,२.५ ) यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः । (१८,२.५ ) यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥५॥ (१८,२.६ ) त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्। (१८,२.६ ) त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥६॥ (१८,२.७ ) सूर्यं चक्षुषा गछ वातमात्मना दिवं च गछ पृथिवीं च धर्मभिः । (१८,२.७ ) अपो वा गछ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥७॥ (१८,२.८ ) अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । (१८,२.८ ) यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥८॥ (१८,२.९ ) यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् । (१८,२.९ ) अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥ (१८,२.१० ) अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् । (१८,२.१० ) आयुर्वसान उप यातु शेषः सं गछतां तन्वा सुवर्चाः ॥१०॥ {७} (१८,२.११ ) अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा । (१८,२.११ ) अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति ॥११॥ (१८,२.१२ ) यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा । (१८,२.१२ ) ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि ॥१२॥ (१८,२.१३ ) उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु । (१८,२.१३ ) तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥१३॥ (१८,२.१४ ) सोम एकेभ्यः पवते घृतमेक उपासते । (१८,२.१४ ) येभ्यो मधु प्रधावति तांश्चिदेवापि गछतात्॥१४॥ (१८,२.१५ ) ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः । (१८,२.१५ ) ऋषीन् तपस्वतो यम तपोजामपि गछतात्॥१५॥ (१८,२.१६ ) तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः । (१८,२.१६ ) तपो ये चक्रिरे महस्तांश्चिदेवापि गछतात्॥१६॥ (१८,२.१७ ) ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः । (१८,२.१७ ) ये वा सहस्रदक्षिणास्तां चिदेवापि गछतात्॥१७॥ (१८,२.१८ ) सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् । (१८,२.१८ ) ऋषीन् तपस्वतो यम तपोजामपि गछतात्॥१८॥ (१८,२.१९ ) स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी । (१८,२.१९ ) यछास्मै शर्म सप्रथाः ॥१९॥ (१८,२.२० ) असंबाधे पृथिव्या उरौ लोके नि धीयस्व । (१८,२.२० ) स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥२०॥ {८} (१८,२.२१ ) ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि । (१८,२.२१ ) सं गछस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः ॥२१॥ (१८,२.२२ ) उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः । (१८,२.२२ ) अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥२२॥ (१८,२.२३ ) उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे । (१८,२.२३ ) स्वान् गछतु ते मनो अधा पितॄंरुप द्रव ॥२३॥ (१८,२.२४ ) मा ते मनो मासोर्माङ्गानां मा रसस्य ते । (१८,२.२४ ) मा ते हास्त तन्वः किं चनेह ॥२४॥ (१८,२.२५ ) मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही । (१८,२.२५ ) लोकं पितृषु वित्त्वैधस्व यमराजसु ॥२५॥ (१८,२.२६ ) यत्ते अङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः । (१८,२.२६ ) तत्ते संगत्य पितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥२६॥ (१८,२.२७ ) अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः । (१८,२.२७ ) मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥२७॥ (१८,२.२८ ) ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति । (१८,२.२८ ) परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात्॥२८॥ (१८,२.२९ ) सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः । (१८,२.२९ ) तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥२९॥ (१८,२.३० ) यां ते धेनुं निपृणामि यमु क्षीर ओदनम् । (१८,२.३० ) तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥३०॥ {९} (१८,२.३१ ) अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः । (१८,२.३१ ) यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम् ॥३१॥ (१८,२.३२ ) यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन । (१८,२.३२ ) यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥३२॥ (१८,२.३३ ) अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते । (१८,२.३३ ) उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥३३॥ (१८,२.३४ ) ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः । (१८,२.३४ ) सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥३४॥ (१८,२.३५ ) ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । (१८,२.३५ ) त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥३५॥ (१८,२.३६ ) शं तप माति तपो अग्ने मा तन्वं तपः । (१८,२.३६ ) वणेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥३६॥ (१८,२.३७ ) ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह । (१८,२.३७ ) यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥३७॥ (१८,२.३८ ) इमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.३८ ) शते शरत्सु नो पुरा ॥३८॥ (१८,२.३९ ) प्रेमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.३९ ) शते शरत्सु नो पुरा ॥३९॥ (१८,२.४० ) अपेमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.४० ) शते शरत्सु नो पुरा ॥४०॥ {१०} (१८,२.४१ ) वीमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.४१ ) शते शरत्सु नो पुरा ॥४१॥ (१८,२.४२ ) निरिमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.४२ ) शते शरत्सु नो पुरा ॥४२॥ (१८,२.४३ ) उदिमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.४३ ) शते शरत्सु नो पुरा ॥४३॥ (१८,२.४४ ) समिमां मात्रां मिमीमहे यथापरं न मासातै । (१८,२.४४ ) शते शरत्सु नो पुरा ॥४४॥ (१८,२.४५ ) अमासि मात्रां स्वरगामायुष्मान् भूयासम् । (१८,२.४५ ) यथापरं न मासातै शते शरत्सु नो पुरा ॥४५॥ (१८,२.४६ ) प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय । (१८,२.४६ ) अपरिपरेण पथा यमराज्ञः पितॄन् गछ ॥४६॥ (१८,२.४७ ) ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः । (१८,२.४७ ) ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥ (१८,२.४८ ) उदन्वती द्यौरवमा पीलुमतीति मध्यमा । (१८,२.४८ ) तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥४८॥ (१८,२.४९ ) ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् । (१८,२.४९ ) य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥४९॥ (१८,२.५० ) इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम् । (१८,२.५० ) माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {११} (१८,२.५१ ) इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम् । (१८,२.५१ ) जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि ॥५१॥ (१८,२.५२ ) अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया । (१८,२.५२ ) जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥५२॥ (१८,२.५३ ) अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् । (१८,२.५३ ) उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गछतम् ॥५३॥ (१८,२.५४ ) पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः । (१८,२.५४ ) स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥५४॥ (१८,२.५५ ) आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्। (१८,२.५५ ) यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥५५॥ (१८,२.५६ ) इमौ युनज्मि ते वह्नी असुनीताय वोढवे । (१८,२.५६ ) ताभ्यां यमस्य सादनं समितिश्चाव गछतात्॥५६॥ (१८,२.५७ ) एतत्त्वा वासः प्रथमं न्वागन्न् अपैतदूह यदिहाबिभः पुरा । (१८,२.५७ ) इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥५७॥ (१८,२.५८ ) अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च । (१८,२.५८ ) नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै ॥५८॥ (१८,२.५९ ) दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन । (१८,२.५९ ) अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥५९॥ (१८,२.६० ) धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन । (१८,२.६० ) समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥ {१२} (१८,३.१ ) इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् । (१८,३.१ ) धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥१॥ (१८,३.२ ) उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि । (१८,३.२ ) हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥२॥ (१८,३.३ ) अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् । (१८,३.३ ) अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम् ॥३॥ (१८,३.४ ) प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती । (१८,३.४ ) अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥४॥ (१८,३.५ ) उप द्यामुप वेतसमवत्तरो नदीनाम् । (१८,३.५ ) अग्ने पित्तमपामसि ॥५॥ (१८,३.६ ) यं त्वमग्ने समदहस्तमु निर्वापय पुनः । (१८,३.६ ) क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥६॥ (१८,३.७ ) इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । (१८,३.७ ) संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥७॥ (१८,३.८ ) उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे । (१८,३.८ ) तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥८॥ (१८,३.९ ) प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् । (१८,३.९ ) मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गछ ॥९॥ (१८,३.१० ) वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन । (१८,३.१० ) चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥१०॥ {१३} (१८,३.११ ) वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् । (१८,३.११ ) रयिं मे विश्वे नि यछन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥११॥ (१८,३.१२ ) मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु । (१८,३.१२ ) वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥१२॥ (१८,३.१३ ) यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् । (१८,३.१३ ) वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥१३॥ (१८,३.१४ ) परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः । (१८,३.१४ ) दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥१४॥ (१८,३.१५ ) कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः । (१८,३.१५ ) विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥१५॥ (१८,३.१६ ) विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव । (१८,३.१६ ) शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः ॥१६॥ (१८,३.१७ ) कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः । (१८,३.१७ ) आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥१७॥ (१८,३.१८ ) अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते । (१८,३.१८ ) सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते ॥१८॥ (१८,३.१९ ) यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत । (१८,३.१९ ) ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः ॥१९॥ (१८,३.२० ) ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः । (१८,३.२० ) दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥२०॥ {१४} (१८,३.२१ ) अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः । (१८,३.२१ ) शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥२१॥ (१८,३.२२ ) सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः । (१८,३.२२ ) शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥२२॥ (१८,३.२३ ) आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः । (१८,३.२३ ) मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः ॥२३॥ (१८,३.२४ ) अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः । (१८,३.२४ ) विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥२४॥ (१८,३.२५ ) इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.२५ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२५॥ (१८,३.२६ ) धाता मा निरृत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.२६ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२६॥ (१८,३.२७ ) अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.२७ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२७॥ (१८,३.२८ ) सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.२८ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२८॥ (१८,३.२९ ) धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि । (१८,३.२९ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२९॥ (१८,३.३० ) प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३० ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३०॥ {१५} (१८,३.३१ ) दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३१ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३१॥ (१८,३.३२ ) प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३२ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३२॥ (१८,३.३३ ) उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३३ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३३॥ (१८,३.३४ ) ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३४ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३४॥ (१८,३.३५ ) ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । (१८,३.३५ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३५॥ (१८,३.३६ ) धर्तासि धरुनोऽसि वंसगोऽसि ॥३६॥ (१८,३.३७ ) उदपूरसि मधुपूरसि वातपूरसि ॥३७॥ (१८,३.३८ ) इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् । (१८,३.३८ ) प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥३८॥ (१८,३.३९ ) स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः । (१८,३.३९ ) वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत्॥३९॥ (१८,३.४० ) त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन । (१८,३.४० ) अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥४०॥ {१६} (१८,३.४१ ) देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत । (१८,३.४१ ) बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच ॥४१॥ (१८,३.४२ ) त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा । (१८,३.४२ ) प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥४२॥ (१८,३.४३ ) आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय । (१८,३.४३ ) पुत्रेभ्यः पितरस्तस्य वस्वः प्र यछत त इहोर्जं दधात ॥४३॥ (१८,३.४४ ) अग्निष्वात्ताः पितर एह गछत सदःसदः सदत सुप्रणीतयः । (१८,३.४४ ) अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥४४॥ (१८,३.४५ ) उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । (१८,३.४५ ) त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥४५॥ (१८,३.४६ ) ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः । (१८,३.४६ ) तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु ॥४६॥ (१८,३.४७ ) ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः । (१८,३.४७ ) आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिरृषिभिर्घर्मसद्भिः ॥४७॥ (१८,३.४८ ) ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण । (१८,३.४८ ) आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैरृषिभिर्घर्मसद्भिः ॥४८॥ (१८,३.४९ ) उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । (१८,३.४९ ) ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात्॥४९॥ (१८,३.५० ) उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा । (१८,३.५० ) माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {१७} (१८,३.५१ ) उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । (१८,३.५१ ) ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥५१॥ (१८,३.५२ ) उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन् मो अहं रिषम् । (१८,३.५२ ) एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥५२॥ (१८,३.५३ ) इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् । (१८,३.५३ ) अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥५३॥ (१८,३.५४ ) अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते । (१८,३.५४ ) तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानिम् ॥५४॥ (१८,३.५५ ) यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । (१८,३.५५ ) अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश ॥५५॥ (१८,३.५६ ) पयस्वतीरोषधयः पयस्वन् मामकं पयः । (१८,३.५६ ) अपां पयसो यत्पयस्तेन मा सह शुम्भतु ॥५६॥ (१८,३.५७ ) इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् । (१८,३.५७ ) अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥५७॥ (१८,३.५८ ) सं गछस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् । (१८,३.५८ ) हित्वावद्यं पुनरस्तमेहि सं गछतां तन्वा सुवर्चाः ॥५८॥ (१८,३.५९ ) ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् । (१८,३.५९ ) तेभ्यः स्वरादसुनीतिर्नो अद्य वथावशं तन्वः कल्पयाति ॥५९॥ (१८,३.६० ) शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् । (१८,३.६० ) शीतिके शीतिकावति ह्लादिके ह्लादिकावति । (१८,३.६० ) मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥६०॥ {१८} (१८,३.६१ ) विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः । (१८,३.६१ ) इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम् ॥६१॥ (१८,३.६२ ) विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु । (१८,३.६२ ) इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः ॥६२॥ (१८,३.६३ ) यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम् । (१८,३.६३ ) तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥६३॥ (१८,३.६४ ) आ रोहत दिवमुत्तमामृषयो मा बिभीतन । (१८,३.६४ ) सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्वोतिरुत्तमम् ॥६४॥ (१८,३.६५ ) प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति । (१८,३.६५ ) दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥६५॥ (१८,३.६६ ) नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा । (१८,३.६६ ) हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥६६॥ (१८,३.६७ ) इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । (१८,३.६७ ) शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥६७॥ (१८,३.६८ ) अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् । (१८,३.६८ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥६८॥ (१८,३.६९ ) यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः । (१८,३.६९ ) तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥६९॥ (१८,३.७० ) पुनर्देहि वनस्पते य एष निहितस्त्वयि । (१८,३.७० ) यथा यमस्य सादन आसातौ विदथा वदन् ॥७०॥ (१८,३.७१ ) आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते । (१८,३.७१ ) शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके ॥७१॥ (१८,३.७२ ) ये ते पूर्वे परागता अपरे पितरश्च ये । (१८,३.७२ ) तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥७२॥ (१८,३.७३ ) एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते । (१८,३.७३ ) अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥७३॥ {१९} (१८,४.१ ) आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि । (१८,४.१ ) अवाड्ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृतां धत्त लोके ॥१॥ (१८,४.२ ) देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि । (१८,४.२ ) तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥२॥ (१८,४.३ ) ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति । (१८,४.३ ) तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥३॥ (१८,४.४ ) त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः । (१८,४.४ ) स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यजमानाय दुह्राम् ॥४॥ (१८,४.५ ) जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् । (१८,४.५ ) प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥५॥ (१८,४.६ ) ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व । (१८,४.६ ) जुहु द्यां गछ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥ (१८,४.७ ) तीर्थैस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकृतो येन यन्ति । (१८,४.७ ) अत्रादधुर्यजमानाय लोकं दिशो भूतानि यदकल्पयन्त ॥७॥ (१८,४.८ ) अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः । (१८,४.८ ) महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥८॥ (१८,४.९ ) पूर्वो अग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः । (१८,४.९ ) दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात्॥९॥ (१८,४.१० ) यूयमग्ने शंतमाभिस्तनूभिरीजानमभि लोकं स्वर्गम् । (१८,४.१० ) अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति ॥१०॥ {२०} (१८,४.११ ) शमग्ने पश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम् । (१८,४.११ ) एकस्त्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥११॥ (१८,४.१२ ) शमग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः । (१८,४.१२ ) शृतं कृण्वन्त इह माव चिक्षिपन् ॥१२॥ (१८,४.१३ ) यज्ञ एति विततः कल्पमान ईजानमभि लोकं स्वर्गम् । (१८,४.१३ ) तमग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः ॥१३॥ (१८,४.१४ ) ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद्दिवमुत्पतिष्यन् । (१८,४.१४ ) तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः ॥१४॥ (१८,४.१५ ) अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु । (१८,४.१५ ) हुतोऽयं संस्थितो यज्ञ एति यत्र पूर्वमयनं हुतानाम् ॥१५॥ (१८,४.१६ ) अपूपवान् क्षीरवांश्चरुरेह सीदतु । (१८,४.१६ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१६॥ (१८,४.१७ ) अपूपवान् दधिवांश्चरुरेह सीदतु । (१८,४.१७ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१७॥ (१८,४.१८ ) अपूपवान् द्रप्सवांश्चरुरेह सीदतु । (१८,४.१८ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१८॥ (१८,४.१९ ) अपूपवान् घृतवांश्चरुरेह सीदतु । (१८,४.१९ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१९॥ (१८,४.२० ) अपूपवान् मांसवांश्चरुरेह सीदतु । (१८,४.२० ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२०॥ {२१} (१८,४.२१ ) अपूपवान् अन्नवांश्चरुरेह सीदतु । (१८,४.२१ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२१॥ (१८,४.२२ ) अपूपवान् मधुमांश्चरुरेह सीदतु । (१८,४.२२ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२२॥ (१८,४.२३ ) अपूपवान् रसवांश्चरुरेह सीदतु । (१८,४.२३ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२३॥ (१८,४.२४ ) अपूपवान् अपवांश्चरुरेह सीदतु । (१८,४.२४ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२४॥ (१८,४.२५ ) अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् । (१८,४.२५ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥२५॥ (१८,४.२६ ) यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः । (१८,४.२६ ) तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥२६॥ (१८,४.२७ ) अक्षितिं भूयसीम् ॥२७॥ (१८,४.२८ ) द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । (१८,४.२८ ) समानं योनिमनु सम्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥२८॥ (१८,४.२९ ) शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम् । (१८,४.२९ ) ये पृनन्ति प्र च यछन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥२९॥ (१८,४.३० ) कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये । (१८,४.३० ) ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥३०॥ {२२} (१८,४.३१ ) एतत्ते देवः सविता वासो ददाति भर्तवे । (१८,४.३१ ) तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥३१॥ (१८,४.३२ ) धाना धेनुरभवद्वत्सो अस्यास्तिलोऽभवत्। (१८,४.३२ ) तां वै यमस्य राज्ये अक्षितामुप जीवति ॥३२॥ (१८,४.३३ ) एतास्ते असौ धेनवः कामदुघा भवन्तु । (१८,४.३३ ) एनीः श्येनीः सरूपा विरूपास्तिलवत्सा उप तिष्ठन्तु त्वात्र ॥३३॥ (१८,४.३४ ) एनीर्धाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते । (१८,४.३४ ) तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ॥३४॥ (१८,४.३५ ) वैश्वानरे हविरिदं जुहोमि साहस्रं शतधारमुत्सम् । (१८,४.३५ ) स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥३५॥ (१८,४.३६ ) सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे । (१८,४.३६ ) ऊर्जं दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥३६॥ (१८,४.३७ ) इदं कसाम्बु चयनेन चितं तत्सजाता अव पश्यतेत । (१८,४.३७ ) मर्त्योऽयममृतत्वमेति तस्मै गृहान् कृणुत यावत्सबन्धु ॥३७॥ (१८,४.३८ ) इहैवैधि धनसनिरिहचित्त इहक्रतुः । (१८,४.३८ ) इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥३८॥ (१८,४.३९ ) पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः । (१८,४.३९ ) स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु ॥३९॥ (१८,४.४० ) आपो अग्निं प्र हिणुत पितॄंरुपेमं यज्ञं पितरो मे जुषन्ताम् । (१८,४.४० ) आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यछान् ॥४०॥ {२३} (१८,४.४१ ) समिन्धते अमर्त्यं हव्यवाहं घृतप्रियम् । (१८,४.४१ ) स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥४१॥ (१८,४.४२ ) यं ते मन्थं यमोदननं यन् मांसं निपृणामि ते । (१८,४.४२ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥४२॥ (१८,४.४३ ) यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः । (१८,४.४३ ) तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥४३॥ (१८,४.४४ ) इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः । (१८,४.४४ ) पुरोगवा ये अभिसाचो अस्य ते त्वा वहन्ति सुकृतामु लोकम् ॥४४॥ (१८,४.४५ ) सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । (१८,४.४५ ) सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४५॥ (१८,४.४६ ) सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । (१८,४.४६ ) आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४६॥ (१८,४.४७ ) सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती । (१८,४.४७ ) सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४७॥ (१८,४.४८ ) पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः । (१८,४.४८ ) परापरैता वसुविद्वो अस्त्वधा मृताः पितृषु सं भवन्तु ॥४८॥ (१८,४.४९ ) आ प्र च्यवेथामप तन् मृजेथां यद्वामभिभा अत्रोचुः । (१८,४.४९ ) अस्मादेतमघ्न्यौ तद्वशीयो दातुः पितृष्विहभोजनौ मम ॥४९॥ (१८,४.५० ) एयमगन् दक्षिणा भद्रतो ना अनेन दत्ता सुदुघा वयोधाः । (१८,४.५० ) यौवने जीवान् उपपृञ्चती जरा पितृभ्य उपसंपराणयादिमान् ॥५०॥ {२४} (१८,४.५१ ) इदं पितृभ्यः प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि । (१८,४.५१ ) तदा रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥५१॥ (१८,४.५२ ) एदं बर्हिरसदो मेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम् । (१८,४.५२ ) यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥५२॥ (१८,४.५३ ) पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् । (१८,४.५३ ) आयुर्जीवेभ्यो विदधद्दीर्घायुत्वाय शतशारदाय ॥५३॥ (१८,४.५४ ) ऊर्जो भागो य इमं जजानाश्मान्नानामाधिपत्यं जगाम । (१८,४.५४ ) तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥५४॥ (१८,४.५५ ) यथा यमाय हर्म्यमवपन् पञ्च मानवाः । (१८,४.५५ ) एवा वपामि हर्म्यं यथा मे भूरयोऽसत ॥५५॥ (१८,४.५६ ) इदं हिरण्यं बिभृहि यत्ते पिताबिभः पुरा । (१८,४.५६ ) स्वर्गं यतः पितुर्हस्तं निर्मृड्ढि दक्षिणम् ॥५६॥ (१८,४.५७ ) ये च जीवा ये च मृता ये जाता ये च यज्ञियाः । (१८,४.५७ ) तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥५७॥ (१८,४.५८ ) वृषा मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः । (१८,४.५८ ) प्राणः सिन्धूनां कलशामचिक्रददिन्द्रस्य हार्दिमाविशन् मनीषया ॥५८॥ (१८,४.५९ ) त्वेषस्ते धूम ऊर्णोतु दिवि षं छुक्र आततः । (१८,४.५९ ) सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥५९॥ (१८,४.६० ) प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः । (१८,४.६० ) मर्य इव योषाः समर्षसे सोमः कलशे शतयामना पथा ॥६०॥ {२५} (१८,४.६१ ) अक्षन्न् अमीमदन्त ह्यव प्रियामधूषत । (१८,४.६१ ) अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥६१॥ (१८,४.६२ ) आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः । (१८,४.६२ ) आयुरस्मभ्यं दधतः प्रजां च रायश्च पोषैरभि नः सचध्वम् ॥६२॥ (१८,४.६३ ) परा यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः । (१८,४.६३ ) अधा मासि पुनरा यात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः ॥६३॥ (१८,४.६४ ) यद्वो अग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः । (१८,४.६४ ) तद्व एतत्पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥६४॥ (१८,४.६५ ) अभूद्दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः । (१८,४.६५ ) प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥६५॥ (१८,४.६६ ) असौ हा इह ते मनः ककुत्सलमिव जामयः । (१८,४.६६ ) अभ्येनं भूम ऊर्णुहि ॥६६॥ (१८,४.६७ ) शुम्भन्तां लोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि ॥६७॥ (१८,४.६८ ) ये अस्माकं पितरस्तेषां बर्हिरसि ॥६८॥ (१८,४.६९ ) उदुत्तमं वरुण पाशमस्मदवाधमं श्रथाय । (१८,४.६९ ) अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥६९॥ (१८,४.७० ) प्रास्मत्पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर्व्यामे । (१८,४.७० ) अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥७०॥ {२६} (१८,४.७१ ) अग्नये कव्यवाहनाय स्वधा नमः ॥७१॥ (१८,४.७२ ) सोमाय पितृमते स्वधा नमः ॥७२॥ (१८,४.७३ ) पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥७३॥ (१८,४.७४ ) यमाय पितृमते स्वधा नमः ॥७४॥ (१८,४.७५ ) एतत्ते प्रततामह स्वधा ये च त्वामनु ॥७५॥ (१८,४.७६ ) एतत्ते ततामह स्वधा ये च त्वामनु ॥७६॥ (१८,४.७७ ) एतत्ते तत स्वधा ॥७७॥ (१८,४.७८ ) स्वधा पितृभ्यः पृथिविषद्भ्यः ॥७८॥ (१८,४.७९ ) स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥७९॥ (१८,४.८० ) स्वधा पितृभ्यो दिविषद्भ्यः ॥८०॥ {२७} (१८,४.८१ ) नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥८१॥ (१८,४.८२ ) नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥८२॥ (१८,४.८३ ) नमो वः पितरो यद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै ॥८३॥ (१८,४.८४ ) नमो वः पितरो यच्छिवं तस्मै नमो वः पितरो यत्स्योनं तस्मै ॥८४॥ (१८,४.८५ ) नमो वः पितरः स्वधा वः पितरः ॥८५॥ (१८,४.८६ ) येऽत्र पितरः पितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ ॥८६॥ (१८,४.८७ ) य इह पितरो जीवा इह वयं स्मः । (१८,४.८७ ) अस्मांस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म ॥८७॥ (१८,४.८८ ) आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् । (१८,४.८८ ) यद्घ सा ते पनीयसी समिद्दीदयति द्यवि । (१८,४.८८ ) इषं स्तोतृभ्य आ भर ॥८८॥ (१८,४.८९ ) चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि । (१८,४.८९ ) न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥८९॥ {२८} (१९,१.१ ) संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः । (१९,१.१ ) यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥ (१९,१.२ ) इमं होमा यज्ञमवतेमं संस्रावणा उत यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥ (१९,१.३ ) रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे । (१९,१.३ ) यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥ (१९,२.१ ) शं त आपो हैमवतीः शमु ते सन्तूत्स्याः । (१९,२.१ ) शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः ॥१॥ (१९,२.२ ) शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः । (१९,२.२ ) शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥२॥ (१९,२.३ ) अनभ्रयः खनमाना विप्रा गम्भीरे अपसः । (१९,२.३ ) भिषग्भ्यो भिषक्तरा आपो अछा वदामसि ॥३॥ (१९,२.४ ) अपामह दिव्यानामपां स्रोतस्यानाम् । (१९,२.४ ) अपामह प्रणेजनेऽश्वा भवथ वाजिनः ॥४॥ (१९,२.५ ) ता अपः शिवा अपोऽयक्ष्मंकरणीरपः । (१९,२.५ ) यथैव तृप्यते मयस्तास्त आ दत्त भेसजीः ॥५॥ (१९,३.१ ) दिवस्पृथिव्याः पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः । (१९,३.१ ) यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषमाणो न एहि ॥१॥ (१९,३.२ ) यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः । (१९,३.२ ) अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः ॥२॥ (१९,३.३ ) यस्ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्वाविवेश । (१९,३.३ ) पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि ॥३॥ (१९,३.४ ) श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम् । (१९,३.४ ) यतो भयमभयं तन् नो अस्त्वव देवानां यज हेडो अग्ने ॥४॥ (१९,४.१ ) यामाहुतिं प्रथमामथर्वा या जाता या हव्यमकृणोज्जातवेदाः । (१९,४.१ ) तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाह ॥१॥ (१९,४.२ ) आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु । (१९,४.२ ) यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥२॥ (१९,४.३ ) आकूत्या नो बृहस्पत आकूत्या न उपा गहि । (१९,४.३ ) अथो भगस्य नो धेह्यथो नः सुहवो भव ॥३॥ (१९,४.४ ) बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् । (१९,४.४ ) यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥४॥ (१९,५.१ ) इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति । (१९,५.१ ) ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक्॥१॥ (१९,६.१ ) सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्। (१९,६.१ ) स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥ (१९,६.२ ) त्रिभिः पद्भिर्द्यामरोहत्पादस्येहाभवत्पुनः । (१९,६.२ ) तथा व्यक्रामद्विष्वङशनानशने अनु ॥२॥ (१९,६.३ ) तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः । (१९,६.३ ) पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥ (१९,६.४ ) पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । (१९,६.४ ) उतामृतत्वस्येश्वरो यदन्येनाभवत्सह ॥४॥ (१९,६.५ ) यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । (१९,६.५ ) मुखं किमस्य किं बाहू किमूरू पादा उच्यते ॥५॥ (१९,६.६ ) ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत्। (१९,६.६ ) मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥६॥ (१९,६.७ ) चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । (१९,६.७ ) मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥७॥ (१९,६.८ ) नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । (१९,६.८ ) पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकामकल्पयन् ॥८॥ (१९,६.९ ) विराडग्रे समभवद्विराजो अधि पूरुषः । (१९,६.९ ) स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥९॥ (१९,६.१० ) यत्पुरुषेण हविषा देवा यज्ञमतन्वत । (१९,६.१० ) वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥१०॥ (१९,६.११ ) तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः । (१९,६.११ ) तेन देवा अयजन्त साध्या वसवश्च ये ॥११॥ (१९,६.१२ ) तस्मादश्वा अजायन्त ये च के चोभयादतः । (१९,६.१२ ) गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१२॥ (१९,६.१३ ) तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । (१९,६.१३ ) छन्दो ह जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥१३॥ (१९,६.१४ ) तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् । (१९,६.१४ ) पशूंस्तांश्चक्रे वायव्यान् आरण्या ग्राम्याश्च ये ॥१४॥ (१९,६.१५ ) सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । (१९,६.१५ ) देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१५॥ (१९,६.१६ ) मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततीः । (१९,६.१६ ) राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥१६॥ (१९,७.१ ) चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि । (१९,७.१ ) तुर्मिशं सुमतिमिछमानो अहानि गीर्भिः सपर्यामि नाकम् ॥१॥ (१९,७.२ ) सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा । (१९,७.२ ) पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे ॥२॥ (१९,७.३ ) पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु । (१९,७.३ ) राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम् ॥३॥ (१९,७.४ ) अन्नं पूर्वा रासतां मे अषाधा ऊर्जं देव्युत्तरा आ वहन्तु । (१९,७.४ ) अभिजिन् मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥४॥ (१९,७.५ ) आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म । (१९,७.५ ) आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥५॥ (१९,८.१ ) यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु । (१९,८.१ ) प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥१॥ (१९,८.२ ) अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे । (१९,८.२ ) योगं प्र पद्ये क्षेमं च क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु ॥२॥ (१९,८.३ ) स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु । (१९,८.३ ) सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥३॥ (१९,८.४ ) अनुहवं परिहवं परिवादं परिक्षवम् । (१९,८.४ ) सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥४॥ (१९,८.५ ) अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् । (१९,८.५ ) शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम् ॥५॥ (१९,८.६ ) इमा या ब्रह्मणस्पते विषुचीर्वात ईरते । (१९,८.६ ) सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥६॥ (१९,८.७ ) स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरत्राभ्यामस्तु ॥७॥ (१९,९.१ ) शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् । (१९,९.१ ) शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥ (१९,९.२ ) शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् । (१९,९.२ ) शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥ (१९,९.३ ) इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता । (१९,९.३ ) ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥३॥ (१९,९.४ ) इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् । (१९,९.४ ) येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥४॥ (१९,९.५ ) इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि । (१९,९.५ ) यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥५॥ (१९,९.६ ) शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः । (१९,९.६ ) शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥६॥ (१९,९.७ ) शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः । (१९,९.७ ) उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥ (१९,९.८ ) शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्। (१९,९.८ ) शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥८॥ (१९,९.९ ) नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः । (१९,९.९ ) शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥९॥ (१९,९.१० ) शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा । (१९,९.१० ) शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥ (१९,९.११ ) शं रुद्राः शं वसवः शमादित्याः शमग्नयः । (१९,९.११ ) शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥ (१९,९.१२ ) ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः । (१९,९.१२ ) तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यछतु ब्रह्मा मे शर्म यछतु । (१९,९.१२ ) विश्वे मे देवाः शर्म यछन्तु सर्वे मे देवाः शर्म यछन्तु ॥१२॥ (१९,९.१३ ) यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः । (१९,९.१३ ) सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥१३॥ (१९,९.१४ ) पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः । (१९,९.१४ ) यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥१४॥ (१९,१०.१ ) शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या । (१९,१०.१ ) शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥ (१९,१०.२ ) शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः । (१९,१०.२ ) शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥ (१९,१०.३ ) शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । (१९,१०.३ ) शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥ (१९,१०.४ ) शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् । (१९,१०.४ ) शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥ (१९,१०.५ ) शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु । (१९,१०.५ ) शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥ (१९,१०.६ ) शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । (१९,१०.६ ) शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥ (१९,१०.७ ) शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः । (१९,१०.७ ) शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥७॥ (१९,१०.८ ) शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः । (१९,१०.८ ) शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥ (१९,१०.९ ) शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । (१९,१०.९ ) शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥९॥ (१९,१०.१० ) शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । (१९,१०.१० ) शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥१०॥ (१९,११.१ ) शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः । (१९,११.१ ) शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥१॥ (१९,११.२ ) शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । (१९,११.२ ) शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥ (१९,११.३ ) शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः । (१९,११.३ ) शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥३॥ (१९,११.४ ) आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः । (१९,११.४ ) सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥ (१९,११.५ ) ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः । (१९,११.५ ) ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥ (१९,११.६ ) तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् । (१९,११.६ ) अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥ (१९,१२.१ ) उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता । (१९,१२.१ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥१॥ (१९,१३.१ ) इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू । (१९,१३.१ ) तौ योक्षे प्रथमो योग आगते याभ्यां जितमसुराणां स्वर्यत्॥१॥ (१९,१३.२ ) आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । (१९,१३.२ ) संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥२॥ (१९,१३.३ ) संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना । (१९,१३.३ ) तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥३॥ (१९,१३.४ ) स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन । (१९,१३.४ ) संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥४॥ (१९,१३.५ ) बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । (१९,१३.५ ) अभिवीरो अभिषत्वा सहोजिज्जैत्रमिन्द्र रथमा तिष्ठ गोविदम् ॥५॥ (१९,१३.६ ) इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् । (१९,१३.६ ) ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥६॥ (१९,१३.७ ) अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः । (१९,१३.७ ) दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥७॥ (१९,१३.८ ) बृहस्पते परि दीया रथेन रक्षोहामित्रामपबाधमानः । (१९,१३.८ ) प्रभञ्जं छत्रून् प्रमृणन्न् अमित्रान् अस्माकमेध्यविता तनूनाम् ॥८॥ (१९,१३.९ ) इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । (१९,१३.९ ) देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥९॥ (१९,१३.१० ) इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् । (१९,१३.१० ) महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१०॥ (१९,१३.११ ) अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । (१९,१३.११ ) अस्माकं वीरा उत्तरे भवन्त्वस्मान् देवासोऽवता हवेषु ॥११॥ (१९,१४.१ ) इदमुच्छ्रेयोऽवसानमागां शिवे मे द्यावापृथिवी अभूताम् । (१९,१४.१ ) असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥१॥ (१९,१५.१ ) यत इन्द्र भयामहे ततो नो अभयं कृधि । (१९,१५.१ ) मघवं छग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥ (१९,१५.२ ) इन्द्रं वयमनूराधं हवामहेऽनु राध्यास्म द्विपदा चतुष्पदा । (१९,१५.२ ) मा नः सेना अररुषीरुप गुर्विषूचिरिन्द्र द्रुहो वि नाशय ॥२॥ (१९,१५.३ ) इन्द्रस्त्रातोत वृत्रहा परस्फानो वरेण्यः । (१९,१५.३ ) स रक्षिता चरमतः स मध्यतः स पश्चात्स पुरस्तान् नो अस्तु ॥३॥ (१९,१५.४ ) उरुं नो लोकमनु नेषि विद्वान्त्स्वर्यज्ज्योतिरभयं स्वस्ति । (१९,१५.४ ) उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥४॥ (१९,१५.५ ) अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे । (१९,१५.५ ) अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥५॥ (१९,१५.६ ) अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः । (१९,१५.६ ) अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥६॥ (१९,१६.१ ) असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् । (१९,१६.१ ) सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१॥ (१९,१६.२ ) दिवो मादित्या रक्षतु भूम्या रक्षन्त्वग्नयः । (१९,१६.२ ) इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यछताम् । (१९,१६.२ ) तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥२॥ (१९,१७.१ ) अग्निर्मा पातु वसुभिः पुरस्तात्तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.१ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१॥ (१९,१७.२ ) वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.२ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥२॥ (१९,१७.३ ) सोमो मा रुद्रैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.३ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥३॥ (१९,१७.४ ) वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.४ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥४॥ (१९,१७.५ ) सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.५ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥५॥ (१९,१७.६ ) आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि । (१९,१७.६ ) ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥६॥ (१९,१७.७ ) विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.७ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥७॥ (१९,१७.८ ) इन्द्रो मा मरुत्वान् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.८ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥८॥ (१९,१७.९ ) प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.९ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥९॥ (१९,१७.१० ) बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (१९,१७.१० ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१०॥ (१९,१८.१ ) अग्निं ते वसुवन्तमृछन्तु । (१९,१८.१ ) ये माघायवः प्राच्या दिशोऽभिदासान् ॥१॥ (१९,१८.२ ) वायुं तेऽन्तरिक्षवन्तमृछन्तु । (१९,१८.२ ) ये माघायव एतस्या दिशोऽभिदासान् ॥२॥ (१९,१८.३ ) सोमं ते रुद्रवन्तमृछन्तु । (१९,१८.३ ) ये माघायवो दक्षिणाया दिशोऽभिदासान् ॥३॥ (१९,१८.४ ) वरुणं त आदित्यवन्तमृछन्तु । (१९,१८.४ ) ये माघायव एतस्या दिशोऽभिदासान् ॥४॥ (१९,१८.५ ) सूर्यं ते द्यावापृथिवीवन्तमृछन्तु । (१९,१८.५ ) ये माघायव प्रतीच्या दिशोऽभिदासान् ॥५॥ (१९,१८.६ ) अपस्त ओषधीमतीरृछन्तु । (१९,१८.६ ) ये माघायव एतस्या दिशोऽभिदासान् ॥६॥ (१९,१८.७ ) विश्वकर्माणं ते सप्तऋषिवन्तमृछन्तु । (१९,१८.७ ) ये माघायव उदीच्या दिशोऽभिदासान् ॥७॥ (१९,१८.८ ) इन्द्रं ते मरुत्वन्तमृछन्तु । (१९,१८.८ ) ये माघायव एतस्या दिशोऽभिदासान् ॥८॥ (१९,१८.९ ) प्रजापतिं ते प्रजननवन्तमृछन्तु । (१९,१८.९ ) ये माघायवो ध्रुवाया दिशोऽभिदासान् ॥९॥ (१९,१८.१० ) बृहस्पतिं ते विश्वदेववन्तमृछन्तु । (१९,१८.१० ) ये माघायव ऊर्ध्वाया दिशोऽभिदासान् ॥१०॥ (१९,१९.१ ) मित्रः पृथिव्योदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.१ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥१॥ (१९,१९.२ ) वायुरन्तरिक्षेणोदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.२ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥२॥ (१९,१९.३ ) सूर्यो दिवोदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.३ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥३॥ (१९,१९.४ ) चन्द्रमा नक्षत्रैरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.४ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥४॥ (१९,१९.५ ) सोम ओषधीभिरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.५ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥५॥ (१९,१९.६ ) यज्ञो दक्षिणाभिरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.६ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥६॥ (१९,१९.७ ) समुद्रो नदीभिरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.७ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥७॥ (१९,१९.८ ) ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.८ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥८॥ (१९,१९.९ ) इन्द्रो वीर्येणोदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.९ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥९॥ (१९,१९.१० ) देवा अमृतेनोदक्रामंस्तां पुरं प्र णयामि वः । (१९,१९.१० ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥१०॥ (१९,१९.११ ) प्रजापतिः प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः । (१९,१९.११ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥११॥ (१९,२०.१ ) अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः । (१९,२०.१ ) सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥ (१९,२०.२ ) यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः । (१९,२०.२ ) प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥२॥ (१९,२०.३ ) यत्ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः । (१९,२०.३ ) इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः ॥३॥ (१९,२०.४ ) वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः । (१९,२०.४ ) वर्म मे विश्वे देवाः क्रन् मा मा प्रापत्प्रतीचिका ॥४॥ (१९,२१.१ ) गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगत्यै ॥१॥ (१९,२२.१ ) आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा ॥१॥ (१९,२२.२ ) षष्ठाय स्वाहा ॥२॥ (१९,२२.३ ) सप्तमाष्टमाभ्यां स्वाहा ॥३॥ (१९,२२.४ ) नीलनखेभ्यः स्वाहा ॥४॥ (१९,२२.५ ) हरितेभ्यः स्वाहा ॥५॥ (१९,२२.६ ) क्षुद्रेभ्यः स्वाहा ॥६॥ (१९,२२.७ ) पर्यायिकेभ्यः स्वाहा ॥७॥ (१९,२२.८ ) प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥८॥ (१९,२२.९ ) द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥९॥ (१९,२२.१० ) तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥१०॥ (१९,२२.११ ) उपोत्तमेभ्यः स्वाहा ॥११॥ (१९,२२.१२ ) उत्तमेभ्यः स्वाहा ॥१२॥ (१९,२२.१३ ) उत्तरेभ्यः स्वाहा ॥१३॥ (१९,२२.१४ ) ऋषिभ्यः स्वाहा ॥१४॥ (१९,२२.१५ ) शिखिभ्यः स्वाहा ॥१५॥ (१९,२२.१६ ) गणेभ्यः स्वाहा ॥१६॥ (१९,२२.१७ ) महागणेभ्यः स्वाहा ॥१७॥ (१९,२२.१८ ) सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥१८॥ (१९,२२.१९ ) पृथक्सहस्राभ्यां स्वाहा ॥१९॥ (१९,२२.२० ) ब्रह्मणे स्वाहा ॥२०॥ (१९,२२.२१ ) ब्रह्मज्येष्ठा सम्भृता विर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । (१९,२२.२१ ) भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥२१॥ (१९,२३.१ ) आथर्वणानां चतुरृचेभ्यः स्वाहा ॥१॥ (१९,२३.२ ) पञ्चर्चेभ्यः स्वाहा ॥२॥ (१९,२३.३ ) षळृचेभ्यः स्वाहा ॥३॥ (१९,२३.४ ) सप्तर्चेभ्यः स्वाहा ॥४॥ (१९,२३.५ ) अष्टर्चेभ्यः स्वाहा ॥५॥ (१९,२३.६ ) नवर्चेभ्यः स्वाहा ॥६॥ (१९,२३.७ ) दशर्चेभ्यः स्वाहा ॥७॥ (१९,२३.८ ) एकादशर्चेभ्यः स्वाहा ॥८॥ (१९,२३.९ ) द्वादशर्चेभ्यः स्वाहा ॥९॥ (१९,२३.१० ) त्रयोदशर्चेभ्यः स्वाहा ॥१०॥ (१९,२३.११ ) चतुर्दशर्चेभ्यः स्वाहा ॥११॥ (१९,२३.१२ ) पञ्चदशर्चेभ्यः स्वाहा ॥१२॥ (१९,२३.१३ ) षोडशर्चेभ्यः स्वाहा ॥१३॥ (१९,२३.१४ ) सप्तदशर्चेभ्यः स्वाहा ॥१४॥ (१९,२३.१५ ) अष्टादशर्चेभ्यः स्वाहा ॥१५॥ (१९,२३.१६ ) एकोनविंशतिः स्वाहा ॥१६॥ (१९,२३.१७ ) विंशतिः स्वाहा ॥१७॥ (१९,२३.१८ ) महत्काण्डाय स्वाहा ॥१८॥ (१९,२३.१९ ) तृचेभ्यः स्वाहा ॥१९॥ (१९,२३.२० ) एकर्चेभ्यः स्वाहा ॥२०॥ (१९,२३.२१ ) क्षुद्रेभ्यः स्वाहा ॥२१॥ (१९,२३.२२ ) एकानृचेभ्यः स्वाहा ॥२२॥ (१९,२३.२३ ) रोहितेभ्यः स्वाहा ॥२३॥ (१९,२३.२४ ) सूर्याभ्यां स्वाहा ॥२४॥ (१९,२३.२५ ) व्रात्याभ्यां स्वाहा ॥२५॥ (१९,२३.२६ ) प्राजापत्याभ्यां स्वाहा ॥२६॥ (१९,२३.२७ ) विषासह्यै स्वाहा ॥२७॥ (१९,२३.२८ ) मङ्गलिकेभ्यः स्वाहा ॥२८॥ (१९,२३.२९ ) ब्रह्मणे स्वाहा ॥२९॥ (१९,२३.३० ) ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । (१९,२३.३० ) भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥३०॥ (१९,२४.१ ) येन देवं सवितारं परि देवा अधारयन् । (१९,२४.१ ) तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥१॥ (१९,२४.२ ) परीममिन्द्रमायुषे महे क्षत्राय धत्तन । (१९,२४.२ ) यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्॥२॥ (१९,२४.३ ) परीममिन्द्रमायुषे महे श्रोत्राय धत्तन । (१९,२४.३ ) यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्॥३॥ (१९,२४.४ ) परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः । (१९,२४.४ ) बृहस्पतिः प्रायछद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥४॥ (१९,२४.५ ) जरां सु गछ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ । (१९,२४.५ ) शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥५॥ (१९,२४.६ ) परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ । (१९,२४.६ ) शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् ॥६॥ (१९,२४.७ ) योगेयोगे तवस्तरं वाजेवाजे हवामहे । (१९,२४.७ ) सखाय इन्द्रमूतये ॥७॥ (१९,२४.८ ) हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व । (१९,२४.८ ) तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ॥८॥ (१९,२५.१ ) अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च । (१९,२५.१ ) उत्कूलमुद्वहो भवोदुह्य प्रति धावतात्॥१॥ (१९,२६.१ ) अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु । (१९,२६.१ ) य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥ (१९,२६.२ ) यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे । (१९,२६.२ ) तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति ॥२॥ (१९,२६.३ ) आयुषे त्वा वर्चसे त्वौजसे च बलाय च । (१९,२६.३ ) यथा हिरण्यतेजसा विभासासि जनामनु ॥३॥ (१९,२६.४ ) यद्वेद राजा वरुणो वेद देवो बृहस्पतिः । (१९,२६.४ ) इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्॥४॥ (१९,२७.१ ) गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः । (१९,२७.१ ) वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः ॥१॥ (१९,२७.२ ) सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः । (१९,२७.२ ) माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥२॥ (१९,२७.३ ) तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् । (१९,२७.३ ) त्रिवृतं स्तोमं त्रिवृत आप आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥३॥ (१९,२७.४ ) त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् । (१९,२७.४ ) त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते ॥४॥ (१९,२७.५ ) घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन् । (१९,२७.५ ) अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥५॥ (१९,२७.६ ) मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् । (१९,२७.६ ) भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥६॥ (१९,२७.७ ) प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः । (१९,२७.७ ) प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥७॥ (१९,२७.८ ) आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः । (१९,२७.८ ) प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् ॥८॥ (१९,२७.९ ) देवानां निहितं निधिं यमिन्द्रोऽन्वविन्दत्पथिभिर्देवयानैः । (१९,२७.९ ) आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥९॥ (१९,२७.१० ) त्रयस्त्रिंशद्देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः । (१९,२७.१० ) अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद्वीर्याणि ॥१०॥ (१९,२७.११ ) ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥११॥ (१९,२७.१२ ) ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१२॥ (१९,२७.१३ ) ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१३॥ (१९,२७.१४ ) असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् । (१९,२७.१४ ) सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१४॥ (१९,२७.१५ ) दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः । (१९,२७.१५ ) इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यछताम् । (१९,२७.१५ ) तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥१५॥ (१९,२८.१ ) इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे । (१९,२८.१ ) दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः ॥१॥ (१९,२८.२ ) द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः । (१९,२८.२ ) दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन् ॥२॥ (१९,२८.३ ) घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे । (१९,२८.३ ) हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥३॥ (१९,२८.४ ) भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे । (१९,२८.४ ) उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥४॥ (१९,२८.५ ) भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः । (१९,२८.५ ) भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥५॥ (१९,२८.६ ) छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः । (१९,२८.६ ) छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे ॥६॥ (१९,२८.७ ) वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः । (१९,२८.७ ) वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥७॥ (१९,२८.८ ) कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः । (१९,२८.८ ) कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे ॥८॥ (१९,२८.९ ) पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः । (१९,२८.९ ) पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥९॥ (१९,२८.१० ) विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः । (१९,२८.१० ) विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥१०॥ (१९,२९.१ ) निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः । (१९,२९.१ ) निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥१॥ (१९,२९.२ ) तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः । (१९,२९.२ ) तृन्द्धि मे सर्वान् दुर्हार्दो तृन्द्धि मे द्विषतो मणे ॥२॥ (१९,२९.३ ) रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः । (१९,२९.३ ) रुन्द्धि मे सर्वान् दुर्हार्दो रुन्द्धि मे द्विषतो मणे ॥३॥ (१९,२९.४ ) मृण दर्भ सपत्नान् मे मृण मे पृतनायतः । (१९,२९.४ ) मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे ॥४॥ (१९,२९.५ ) मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः । (१९,२९.५ ) मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे ॥५॥ (१९,२९.६ ) पिण्ड्ढि दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः । (१९,२९.६ ) पिण्ड्ढि मे सर्वान् दुर्हार्दो पिण्ड्ढि मे द्विषतो मणे ॥६॥ (१९,२९.७ ) ओष दर्भ सपत्नान् मे ओष मे पृतनायतः । (१९,२९.७ ) ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे ॥७॥ (१९,२९.८ ) दह दर्भ सपत्नान् मे दह मे पृतनायतः । (१९,२९.८ ) दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे ॥८॥ (१९,२९.९ ) जहि दर्भ सपत्नान् मे जहि मे पृतनायतः । (१९,२९.९ ) जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे ॥९॥ (१९,३०.१ ) यत्ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते । (१९,३०.१ ) तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥१॥ (१९,३०.२ ) शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते । (१९,३०.२ ) तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥ (१९,३०.३ ) त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् । (१९,३०.३ ) त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥३॥ (१९,३०.४ ) सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः । (१९,३०.४ ) मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥४॥ (१९,३०.५ ) यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह । (१९,३०.५ ) ततो हिरन्ययो बिन्दुस्ततो दर्भो अजायत ॥५॥ (१९,३१.१ ) औदुम्बरेण मणिना पुष्टिकामाय वेधसा । (१९,३१.१ ) पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत्॥१॥ (१९,३१.२ ) यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्। (१९,३१.२ ) औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥२॥ (१९,३१.३ ) करीषिणीं फलवतीं स्वधामिरां च नो गृहे । (१९,३१.३ ) औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥३॥ (१९,३१.४ ) यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः । (१९,३१.४ ) गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥४॥ (१९,३१.५ ) पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् । (१९,३१.५ ) पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यछात्॥५॥ (१९,३१.६ ) अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु । (१९,३१.६ ) मह्यमौदुम्बरो मणिर्द्रविणानि नि यछतु ॥६॥ (१९,३१.७ ) उप मौदुम्बरो मणिः प्रजया च धनेन च । (१९,३१.७ ) इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥७॥ (१९,३१.८ ) देवो मणिः सपत्नहा धनसा धनसातये । (१९,३१.८ ) पशोरन्नस्य भूमानं गवां स्फातिं नि यछतु ॥८॥ (१९,३१.९ ) यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे । (१९,३१.९ ) एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥९॥ (१९,३१.१० ) आ मे धनं सरस्वती पयस्फातिं च धान्यम् । (१९,३१.१० ) सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥१०॥ (१९,३१.११ ) त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान । (१९,३१.११ ) त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च ॥११॥ (१९,३१.१२ ) ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा । (१९,३१.१२ ) तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥१२॥ (१९,३१.१३ ) पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु । (१९,३१.१३ ) औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यछ रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ॥१३॥ (१९,३१.१४ ) अयमौदुम्बरो मणिर्वीरो वीराय बध्यते । (१९,३१.१४ ) स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यछात्॥१४॥ (१९,३२.१ ) शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः । (१९,३२.१ ) दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥ (१९,३२.२ ) नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते । (१९,३२.२ ) यस्मा अछिन्नपर्णेन दर्भेन शर्म यछति ॥२॥ (१९,३२.३ ) दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः । (१९,३२.३ ) त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥३॥ (१९,३२.४ ) तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत । (१९,३२.४ ) त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥४॥ (१९,३२.५ ) त्वमसि सहमानोऽहमस्मि सहस्वान् । (१९,३२.५ ) उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥ (१९,३२.६ ) सहस्व नो अभिमातिं सहस्व पृतनायतः । (१९,३२.६ ) सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥६॥ (१९,३२.७ ) दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित्। (१९,३२.७ ) तेनाहं शश्वतो जनामसनं सनवानि च ॥७॥ (१९,३२.८ ) प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च । (१९,३२.८ ) यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥ (१९,३२.९ ) यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च । (१९,३२.९ ) यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः ॥९॥ (१९,३२.१० ) सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव । (१९,३२.१० ) स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥ (१९,३३.१ ) सहस्रार्घः शतकाण्डः पयस्वान् अपामग्निर्वीरुधां राजसूयम् । (१९,३३.१ ) स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः ॥१॥ (१९,३३.२ ) घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहोऽच्युतश्च्यावयिष्णुः । (१९,३३.२ ) नुदन्त्सपत्नान् अधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण ॥२॥ (१९,३३.३ ) त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । (१९,३३.३ ) त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत्॥३॥ (१९,३३.४ ) तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः । (१९,३३.४ ) ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ॥४॥ (१९,३३.५ ) दर्भेण त्वं कृणवद्वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः । (१९,३३.५ ) अतिष्ठाय वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥५॥ (१९,३४.१ ) जाङ्गिडोऽसि जङ्गिडो रक्षितासि जङ्गिदः । (१९,३४.१ ) द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिदः ॥१॥ (१९,३४.२ ) या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये । (१९,३४.२ ) सर्वान् विनक्तु तेजसोऽरसां जङ्गिदस्करत्॥२॥ (१९,३४.३ ) अरसं कृत्रिमं नादमरसाः सप्त विस्रसः । (१९,३४.३ ) अपेतो जङ्गिडामतिमिषुमस्तेव शातय ॥३॥ (१९,३४.४ ) कृत्यादूषण एवायमथो अरातिदूषणः । (१९,३४.४ ) अथो सहस्वाञ्जङ्गिडः प्र न आयुम्षि तारिषत्॥४॥ (१९,३४.५ ) स जङ्गिडस्य महिमा परि णः पातु विश्वतः । (१९,३४.५ ) विष्कन्धं येन सासह संस्कन्धमोज ओजसा ॥५॥ (१९,३४.६ ) त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि । (१९,३४.६ ) तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥६॥ (१९,३४.७ ) न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः । (१९,३४.७ ) विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥७॥ (१९,३४.८ ) अथोपदान भगवो जाङ्गिडामितवीर्य । (१९,३४.८ ) पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥८॥ (१९,३४.९ ) उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ । (१९,३४.९ ) अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे ॥९॥ (१९,३४.१० ) आशरीकं विशरीकं बलासं पृष्ट्यामयम् । (१९,३४.१० ) तक्मानं विश्वशारदमरसां जङ्गिडस्करत्॥१०॥ (१९,३५.१ ) इन्द्रस्य नाम गृह्णन्त ऋसयो जङ्गिदं ददुः । (१९,३५.१ ) देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ॥१॥ (१९,३५.२ ) स नो रक्षतु जङ्गिडो धनपालो धनेव । (१९,३५.२ ) देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम् ॥२॥ (१९,३५.३ ) दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् । (१९,३५.३ ) तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः ॥३॥ (१९,३५.४ ) परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः । (१९,३५.४ ) परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान् ॥४॥ (१९,३५.५ ) य ऋष्णवो देवकृता य उतो ववृतेऽन्यः । (१९,३५.५ ) सर्वां स्तान् विश्वभेषजोऽरसां जङ्गिडस्करत्॥५॥ (१९,३६.१ ) शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा । (१९,३६.१ ) आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥१॥ (१९,३६.२ ) शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः । (१९,३६.२ ) मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥ (१९,३६.३ ) ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः । (१९,३६.३ ) सर्वां दुर्णामहा मणिः शतवारो अनीनशत्॥३॥ (१९,३६.४ ) शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्। (१९,३६.४ ) दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥४॥ (१९,३६.५ ) हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः । (१९,३६.५ ) दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत्॥५॥ (१९,३६.६ ) शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् । (१९,३६.६ ) शतं शश्वन्वतीनां शतवारेण वारये ॥६॥ (१९,३७.१ ) इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् । (१९,३७.१ ) त्रयस्त्रिंशद्यानि च वीर्याणि तान्यग्निः प्र ददातु मे ॥१॥ (१९,३७.२ ) वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् । (१९,३७.२ ) इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥२॥ (१९,३७.३ ) ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा । (१९,३७.३ ) अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय ॥३॥ (१९,३७.४ ) ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः । (१९,३७.४ ) धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥४॥ (१९,३८.१ ) न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते । (१९,३८.१ ) यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते ॥१॥ (१९,३८.२ ) विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते । (१९,३८.२ ) यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम् ॥२॥ (१९,३८.३ ) उभयोरग्रभं नामास्मा अरिष्टतातये ॥३॥ (१९,३९.१ ) ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि । (१९,३९.१ ) तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः ॥१॥ (१९,३९.२ ) त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः । (१९,३९.२ ) नद्यायं पुरुषो रिषत्। (१९,३९.२ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥२॥ (१९,३९.३ ) जीवला नाम ते माता जीवन्तो नाम ते पिता । (१९,३९.३ ) नद्यायं पुरुषो रिषत्। (१९,३९.३ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥३॥ (१९,३९.४ ) उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव । (१९,३९.४ ) नद्यायं पुरुषो रिषत्। (१९,३९.४ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥४॥ (१९,३९.५ ) त्रिः शाम्बुभ्यो अङ्गिरेभ्यस्त्रिरादित्येभ्यस्परि । (१९,३९.५ ) त्रिर्जातो विश्वदेवेभ्यः । (१९,३९.५ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (१९,३९.६ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि । (१९,३९.६ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । (१९,३९.६ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (१९,३९.७ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि । (१९,३९.७ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । (१९,३९.७ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (१९,३९.८ ) यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः । (१९,३९.८ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । (१९,३९.८ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (१९,३९.९ ) यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः । (१९,३९.९ ) यं वा वसो यमात्स्यस्तेनासि विश्वभेषजः ॥९॥ (१९,३९.१० ) शीर्षशोकं तृतीयकं सदंदिर्यश्च हायनः । (१९,३९.१० ) तक्मानं विश्वधावीर्याधराञ्चं परा सुव ॥१०॥ (१९,४०.१ ) यन् मे छिद्रं मनसो यच्च वाचः सरस्वती मन्युमन्तं जगाम । (१९,४०.१ ) विश्वैस्तद्देवैः सह संविदानः सं दधातु बृहस्पतिः ॥१॥ (१९,४०.२ ) मा न आपो मेधां मा ब्रह्म प्र मथिष्टन । (१९,४०.२ ) सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी ॥२॥ (१९,४०.३ ) मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत्तपः । (१९,४०.३ ) शिवा नः शं सन्त्वायुषे शिवा भवन्तु मातरः ॥३॥ (१९,४०.४ ) या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः । (१९,४०.४ ) तामस्मे रासतामिषम् ॥४॥ (१९,४१.१ ) भद्रमिछन्त ऋषयः स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे । (१९,४१.१ ) ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसंनमन्तु ॥१॥ (१९,४२.१ ) ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः । (१९,४२.१ ) अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोऽन्तर्हितं हविः ॥१॥ (१९,४२.२ ) ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्धिता । (१९,४२.२ ) ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः । (१९,४२.२ ) शमिताय स्वाहा ॥२॥ (१९,४२.३ ) अंहोमुचे प्र भरे मनीषामा सुत्राव्णे सुमतिमावृणानः । (१९,४२.३ ) इममिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥३॥ (१९,४२.४ ) अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथममध्वराणम् । (१९,४२.४ ) अपां नपातमश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तमोजः ॥४॥ (१९,४३.१ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.१ ) अग्निर्मा तत्र नयत्वग्निर्मेधा दधातु मे । (१९,४३.१ ) अग्नये स्वाहा ॥१॥ (१९,४३.२ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.२ ) वायुर्मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा ॥२॥ (१९,४३.३ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.३ ) सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे । (१९,४३.३ ) सूर्याय स्वाहा ॥३॥ (१९,४३.४ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.४ ) चन्द्रो मा तत्र नयतु मनश्चन्द्रो दधातु मे । (१९,४३.४ ) चन्द्राय स्वाहा ॥४॥ (१९,४३.५ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.५ ) सोमो मा तत्र नयतु पयः सोमो दधातु मे । (१९,४३.५ ) सोमाय स्वाहा ॥५॥ (१९,४३.६ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.६ ) इन्द्रो मा तत्र नयतु बलमिन्द्रो दधातु मे । (१९,४३.६ ) इन्द्राय स्वाहा ॥६॥ (१९,४३.७ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.७ ) आपो मा तत्र नयत्वमृतं मोप तिष्ठतु । (१९,४३.७ ) अद्भ्यः स्वाहा ॥७॥ (१९,४३.८ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (१९,४३.८ ) ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे । (१९,४३.८ ) ब्रह्मणे स्वाहा ॥८॥ (१९,४४.१ ) आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे । (१९,४४.१ ) तदाञ्जन त्वं शंताते शमापो अभयं कृतम् ॥१॥ (१९,४४.२ ) यो हरिमा जायान्योऽङ्गभेदो विषल्पकः । (१९,४४.२ ) सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥२॥ (१९,४४.३ ) आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् । (१९,४४.३ ) कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥३॥ (१९,४४.४ ) प्राण प्राणं त्रायस्वासो असवे मृड । (१९,४४.४ ) निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥४॥ (१९,४४.५ ) सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् । (१९,४४.५ ) वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥५॥ (१९,४४.६ ) देवाञ्जन त्रैककुद परि मा पाहि विश्वतः । (१९,४४.६ ) न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत ॥६॥ (१९,४४.७ ) वीदं मध्यमवासृपद्रक्षोहामीवचातनः । (१९,४४.७ ) अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः ॥७॥ (१९,४४.८ ) बह्विदं राजन् वरुणानृतमाह पूरुषः । (१९,४४.८ ) तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥८॥ (१९,४४.९ ) यदापो अघ्न्या इति वरुणेति यदूचिम । (१९,४४.९ ) तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥९॥ (१९,४४.१० ) मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन । (१९,४४.१० ) तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः ॥१०॥ (१९,४५.१ ) ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् । (१९,४५.१ ) चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन ॥१॥ (१९,४५.२ ) यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे । (१९,४५.२ ) अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥२॥ (१९,४५.३ ) अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः । (१९,४५.३ ) चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥३॥ (१९,४५.४ ) चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु । (१९,४५.४ ) ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥४॥ (१९,४५.५ ) आक्ष्वैकं मणिमेकं क्र्णुष्व स्नाह्येकेना पिबैकमेषाम् । (१९,४५.५ ) चतुर्वीरं नैरृतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् ॥५॥ (१९,४५.६ ) अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे । (१९,४५.६ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥ (१९,४५.७ ) इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे । (१९,४५.७ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥ (१९,४५.८ ) सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे । (१९,४५.८ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥ (१९,४५.९ ) भगो म भगेनावतु प्राणायापानायायुषे वर्चस ओजसे । (१९,४५.९ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥ (१९,४५.१० ) मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे । (१९,४५.१० ) स्वस्तये सुभूतये स्वाहा ॥१०॥ (१९,४६.१ ) प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्याय कम् । (१९,४६.१ ) तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु ॥१॥ (१९,४६.२ ) ऊर्ध्वस्तिष्ठतु रक्षन्न् अप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः । (१९,४६.२ ) इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ॥२॥ (१९,४६.३ ) शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे । (१९,४६.३ ) तस्मिन्न् इन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥३॥ (१९,४६.४ ) इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव । (१९,४६.४ ) पुनस्त्वा देवाः प्र णयन्तु सर्वेऽस्तृतस्त्वाभि रक्षतु ॥४॥ (१९,४६.५ ) अस्मिन् मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते । (१९,४६.५ ) व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु ॥५॥ (१९,४६.६ ) घृतादुल्लुप्तो मधुमान् पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः । (१९,४६.६ ) शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥६॥ (१९,४६.७ ) यथा त्वमुत्तरोऽसो असपत्नः सपत्नहा । (१९,४६.७ ) सजातानामसद्वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ॥७॥ (१९,४७.१ ) आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः । (१९,४७.१ ) दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥१॥ (१९,४७.२ ) न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति । (१९,४७.२ ) अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥२॥ (१९,४७.३ ) ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव । (१९,४७.३ ) अशीतिः सन्त्यष्टा उतो ते सप्त सप्ततिः ॥३॥ (१९,४७.४ ) षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि । (१९,४७.४ ) चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि ॥४॥ (१९,४७.५ ) द्वौ च ते विंशतिश्च ते रात्र्येकादशावमाः । (१९,४७.५ ) तेभिर्नो अद्य पायुभिर्नु पाहि दुहितर्दिवः ॥५॥ (१९,४७.६ ) रक्षा माकिर्नो अघशंस ईशत मा नो दुःशंस ईशत । (१९,४७.६ ) मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ॥६॥ (१९,४७.७ ) माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः । (१९,४७.७ ) परमेभिः पथिभि स्तेनो धावतु तस्करः । (१९,४७.७ ) परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥७॥ (१९,४७.८ ) अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु । (१९,४७.८ ) हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि ॥८॥ (१९,४७.९ ) त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि । (१९,४७.९ ) गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः ॥९॥ (१९,४८.१ ) अथो यानि च यस्मा ह यानि चान्तः परीणहि । (१९,४८.१ ) तानि ते परि दद्मसि ॥१॥ (१९,४८.२ ) रात्रि मातरुषसे नः परि देहि । (१९,४८.२ ) उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि ॥२॥ (१९,४८.३ ) यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् । (१९,४८.३ ) यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः ॥३॥ (१९,४८.४ ) सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत । (१९,४८.४ ) गोपाय नो विभावरि स्तोतारस्त इह स्मसि ॥४॥ (१९,४८.५ ) ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति । (१९,४८.५ ) पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥५॥ (१९,४८.६ ) वेद वै रात्रि ते नाम घृताची नाम वा असि । (१९,४८.६ ) तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति ॥६॥ (१९,४९.१ ) इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य । (१९,४९.१ ) अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥ (१९,४९.२ ) अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः । (१९,४९.२ ) उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥२॥ (१९,४९.३ ) वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् । (१९,४९.३ ) अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥३॥ (१९,४९.४ ) सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे । (१९,४९.४ ) अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥४॥ (१९,४९.५ ) शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु । (१९,४९.५ ) अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥ (१९,४९.६ ) स्तोमस्य नो विभावरि रात्रि राजेव जोषसे । (१९,४९.६ ) असाम सर्ववीरा भवाम सर्ववेदसो व्युछन्तीरनूषसः ॥६॥ (१९,४९.७ ) शम्या ह नाम दधिषे मम दिप्सन्ति ये धना । (१९,४९.७ ) रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते ॥७॥ (१९,४९.८ ) भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि । (१९,४९.८ ) चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाममुक्थाः ॥८॥ (१९,४९.९ ) यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः । (१९,४९.९ ) रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्॥९॥ (१९,४९.१० ) प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्। (१९,४९.१० ) यो मलिम्लुरुपायति स संपिष्टो अपायति । (१९,४९.१० ) अपायति स्वपायति शुष्के स्थाणावपायति ॥१०॥ (१९,५०.१ ) अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु । (१९,५०.१ ) अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि ॥१॥ (१९,५०.२ ) ये ते रात्र्यनड्वाहस्तीक्ष्णशृङ्गाः स्वाशवः । (१९,५०.२ ) तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा ॥२॥ (१९,५०.३ ) रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् । (१९,५०.३ ) गम्भीरमप्लवा इव न तरेयुररातयः ॥३॥ (१९,५०.४ ) यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते । (१९,५०.४ ) एवा रात्रि प्र पातय यो अस्मामभ्यघायति ॥४॥ (१९,५०.५ ) अप स्तेनं वासयो गोअजमुत तस्करम् । (१९,५०.५ ) अथो यो अर्वतः शिरोऽभिधाय निनीषति ॥५॥ (१९,५०.६ ) यदद्य रात्रि सुभगे विभजन्त्ययो वसु । (१९,५०.६ ) यदेतदस्मान् भोजय यथेदन्यान् उपायसि ॥६॥ (१९,५०.७ ) उषसे नः परि देहि सर्वान् रात्र्यनागसः । (१९,५०.७ ) उषा नो अह्ने आ भजादहस्तुभ्यं विभावरि ॥७॥ (१९,५१.१ ) अयुतोऽहमयुतो म आत्मायुतं मे चक्षुरयुतं मे श्रोत्रम् । (१९,५१.१ ) अयुतो मे प्राणोऽयुतो मेऽपानोऽयुतो मे व्यानोऽयुतोऽहं सर्वः ॥१॥ (१९,५१.२ ) देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥२॥ (१९,५२.१ ) कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत्। (१९,५२.१ ) स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि ॥१॥ (१९,५२.२ ) त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते । (१९,५२.२ ) त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥२॥ (१९,५२.३ ) दूराच्चकमानाय प्रतिपाणायाक्षये । (१९,५२.३ ) आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः ॥३॥ (१९,५२.४ ) कामेन मा काम आगन् हृदयाद्धृदयं परि । (१९,५२.४ ) यदमीषामदो मनस्तदैतूप मामिह ॥४॥ (१९,५२.५ ) यत्काम कामयमाना इदं कृण्मसि ते हविः । (१९,५२.५ ) तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥५॥ (१९,५३.१ ) कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः । (१९,५३.१ ) तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥१॥ (१९,५३.२ ) सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः । (१९,५३.२ ) स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः ॥२॥ (१९,५३.३ ) पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् । (१९,५३.३ ) स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्योमन् ॥३॥ (१९,५३.४ ) स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत्। (१९,५३.४ ) पिता सन्न् अभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः ॥४॥ (१९,५३.५ ) कालोऽमूं दिवमजनयत्काल इमाः पृथिवीरुत । (१९,५३.५ ) काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥ (१९,५३.६ ) कालो भूतिमसृजत काले तपति सूर्यः । (१९,५३.६ ) काले ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥६॥ (१९,५३.७ ) काले मनः काले प्राणः काले नाम समाहितम् । (१९,५३.७ ) कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥७॥ (१९,५३.८ ) काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् । (१९,५३.८ ) कालो ह सर्वस्येश्वरो यः पितासीत्प्रजापतेः ॥८॥ (१९,५३.९ ) तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् । (१९,५३.९ ) कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥ (१९,५३.१० ) कालः प्रजा असृजत कालो अग्रे प्रजापतिम् । (१९,५३.१० ) स्वयंभूः कश्यपः कालात्तपः कालादजायत ॥१०॥ (१९,५४.१ ) कालादापः समभवन् कालाद्ब्रह्म तपो दिशः । (१९,५४.१ ) कालेनोदेति सूर्यः काले नि विशते पुनः ॥१॥ (१९,५४.२ ) कालेन वातः पवते कालेन पृथिवी मही । (१९,५४.२ ) द्यौर्मही काल आहिता ॥२॥ (१९,५४.३ ) कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा । (१९,५४.३ ) कालादृचः समभवन् यजुः कालादजायत ॥३॥ (१९,५४.४ ) कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् । (१९,५४.४ ) काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥ (१९,५४.५ ) कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः । (१९,५४.५ ) इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः । (१९,५४.५ ) सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥५॥ (१९,५५.१ ) रात्रिंरात्रिमप्रयातं भरन्तोऽश्वायेव तिष्ठते घासमस्मै । (१९,५५.१ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥१॥ (१९,५५.२ ) या ते वसोर्वात इषुः सा त एषा तया नो मृड । (१९,५५.२ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥२॥ (१९,५५.३ ) सायंसायं गृहपतिर्नो अग्निः प्रातःप्रातः सौमनसस्य दाता । (१९,५५.३ ) वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं पुषेम ॥३॥ (१९,५५.४ ) प्रातःप्रातर्गृहपतिर्नो अग्निः सायंसायं सौमनसस्य दाता । (१९,५५.४ ) वसोर्वसोर्वसुदान एधीन्धानास्त्वा शतंहिमा ऋधेम ॥४॥ (१९,५५.५ ) अपश्चा दग्धान्नस्य भूयासम् । (१९,५५.५ ) अन्नादायान्नपतये रुद्राय नमो अग्नये । (१९,५५.५ ) सभ्यः सभां मे पाहि ये च सभ्याः सभासदः ॥५॥ (१९,५५.६ ) त्वामिन्द्रा पुरुहूत विश्वमायुर्व्यश्नवन् । (१९,५५.६ ) अहरहर्बलिमित्ते हरन्तोऽश्वायेव तिष्ठते घासमग्ने ॥६॥ (१९,५६.१ ) यमस्य लोकादध्या बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः । (१९,५६.१ ) एकाकिना सरथं यासि विद्वान्त्स्वप्नं मिमानो असुरस्य योनौ ॥१॥ (१९,५६.२ ) बन्धस्त्वाग्रे विश्वचया अपश्यत्पुरा रात्र्या जनितोरेके अह्नि । (१९,५६.२ ) ततः स्वप्नेदमध्या बभूविथ भिषग्भ्यो रूपमपगूहमानः ॥२॥ (१९,५६.३ ) बृहद्गावासुरेभ्योऽधि देवान् उपावर्तत महिमानमिछन् । (१९,५६.३ ) तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्वरानशानाः ॥३॥ (१९,५६.४ ) नैतां विदुः पितरो नोत देवा येषां जल्पिश्चरत्यन्तरेदम् । (१९,५६.४ ) त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥४॥ (१९,५६.५ ) यस्य क्रूरमभजन्त दुष्कृतोऽस्वप्नेन सुकृतः पुण्यमायुः । (१९,५६.५ ) स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोऽधि जज्ञिषे ॥५॥ (१९,५६.६ ) विद्म ते सर्वाः परिजाः पुरस्ताद्विद्म स्वप्न यो अधिपा इहा ते । (१९,५६.६ ) यशश्विनो नो यशसेह पाह्याराद्द्विषेभिरप याहि दूरम् ॥६॥ (१९,५७.१ ) यथा कलां यथा शफं यथा र्णं सन्नयन्ति । (१९,५७.१ ) एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥१॥ (१९,५७.२ ) सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः । (१९,५७.२ ) समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम ॥२॥ (१९,५७.३ ) देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न । (१९,५७.३ ) स मम यः पापस्तद्द्विषते प्र हिण्मः । (१९,५७.३ ) मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥३॥ (१९,५७.४ ) तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् । (१९,५७.४ ) अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ॥४॥ (१९,५७.५ ) अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् । (१९,५७.५ ) नवारत्नीन् अपमया अस्माकं ततः परि । (१९,५७.५ ) दुष्वप्न्यं सर्वं द्विषते निर्दयामसि ॥५॥ (१९,५८.१ ) घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती । (१९,५८.१ ) श्रोत्रं चक्षुः प्राणोऽछिन्नो नो अस्त्वछिन्ना वयमायुषो वर्चसः ॥१॥ (१९,५८.२ ) उपास्मान् प्राणो ह्वयतामुप प्राणं हवामहे । (१९,५८.२ ) वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधत्ता ॥२॥ (१९,५८.३ ) वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम । (१९,५८.३ ) यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम ॥३॥ (१९,५८.४ ) व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि । (१९,५८.४ ) पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहत तम् ॥४॥ (१९,५८.५ ) यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि । (१९,५८.५ ) इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥ (१९,५८.६ ) ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् । (१९,५८.६ ) इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तविषा मादयन्ताम् ॥६॥ (१९,५९.१ ) त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । (१९,५९.१ ) त्वं यज्ञेष्वीड्यः ॥१॥ (१९,५९.२ ) यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । (१९,५९.२ ) अग्निष्टद्विश्वादा पृणातु विद्वान्त्सोमस्य यो ब्राह्मणामाविवेश ॥२॥ (१९,५९.३ ) आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् । (१९,५९.३ ) अग्निर्विद्वान्त्स यजात्स इद्धोता सोऽध्वरान्त्स ऋतून् कल्पयाति ॥३॥ (१९,६०.१ ) वाङ्म आसन् नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः । (१९,६०.१ ) अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम् ॥१॥ (१९,६०.२ ) ऊर्वोरोजो जङ्घयोर्जवः पादयोः । (१९,६०.२ ) प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥२॥ (१९,६१.१ ) तनूस्तन्वा मे सहे दतः सर्वमायुरशीय । (१९,६१.१ ) स्योनं मे सीद पुरुः पृणस्व पवमानः स्वर्गे ॥१॥ (१९,६२.१ ) प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु । (१९,६२.१ ) प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये ॥१॥ (१९,६३.१ ) उत्तिष्ठ ब्रह्मणस्पते देवान् यज्ञेन बोधय । (१९,६३.१ ) आयुः प्राणं प्रजां पशून् कीर्तिं यजमानं च वर्धय ॥१॥ (१९,६४.१ ) अग्ने समिधमाहार्षं बृहते जातवेदसे । (१९,६४.१ ) स मे श्रद्धां च मेधां च जातवेदाः प्र यछतु ॥१॥ (१९,६४.२ ) इध्मेन त्वा जातवेदः समिधा वर्धयामसि । (१९,६४.२ ) तथा त्वमस्मान् वर्धय प्रजया च धनेन च ॥२॥ (१९,६४.३ ) यदग्ने यानि कानि चिदा ते दारूणि दध्मसि । (१९,६४.३ ) सर्वं तदस्तु मे शिवं तज्जुषस्व यविष्ठ्य ॥३॥ (१९,६४.४ ) एतास्ते अग्ने समिधस्त्वमिद्धः समिद्भव । (१९,६४.४ ) आयुरस्मासु धेह्यमृतत्वमाचार्याय ॥४॥ (१९,६५.१ ) हरिः सुपर्णो दिवमारुहोऽर्चिषा ये त्वा दिप्सन्ति दिवमुत्पतन्तम् । (१९,६५.१ ) अव तां जहि हरसा जातवेदोऽबिभ्यदुग्रोऽर्चिषा दिवमा रोह सूर्य ॥१॥ (१९,६६.१ ) अयोजाला असुरा मायिनोऽयस्मयैः पाशैरङ्किनो ये चरन्ति । (१९,६६.१ ) तांस्ते रन्धयामि हरसा जातवेदः सहस्रऋष्टिः सपत्नान् प्रमृणन् पाहि वज्रः ॥१॥ (१९,६७.१ ) पश्येम शरदः शतम् ॥१॥ (१९,६७.२ ) जीवेम शरदः शतम् ॥२॥ (१९,६७.३ ) बुध्येम शरदः शतम् ॥३॥ (१९,६७.४ ) रोहेम शरदः शतम् ॥४॥ (१९,६७.५ ) पूषेम शरदः शतम् ॥५॥ (१९,६७.६ ) भवेम शरदः शतम् ॥६॥ (१९,६७.७ ) भूषेम शरदः शतम् ॥७॥ (१९,६७.८ ) भूयसीः शरदः शतम् ॥८॥ (१९,६८.१ ) अव्यसश्च व्यचसश्च बिलं वि ष्यामि मायया । (१९,६८.१ ) ताभ्यामुद्धृत्य वेदमथ कर्माणि कृण्महे ॥१॥ (१९,६९.१ ) जीवा स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥१॥ (१९,६९.२ ) उपजीवा स्थोप जीव्यासं सर्वमायुर्जीव्यासम् ॥२॥ (१९,६९.३ ) संजीवा स्थ सं जीव्यासं सर्वमायुर्जीव्यासम् ॥३॥ (१९,६९.४ ) जीवला स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥४॥ (१९,७०.१ ) इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासमहम् । (१९,७०.१ ) सर्वमायुर्जीव्यासम् ॥१॥ (१९,७१.१ ) स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् । (१९,७१.१ ) आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम् । (१९,७१.१ ) मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥१॥ (१९,७२.१ ) यस्मात्कोशादुदभराम वेदं तस्मिन्न् अन्तरव दध्म एनम् । (१९,७२.१ ) कृतमिष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह ॥१॥ (२०,१.१ ) इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । (२०,१.१ ) स पाहि मध्वो अन्धसः ॥१॥ (२०,१.२ ) मरुतो यस्य हि क्षये पाथा दिवो विमहसः । (२०,१.२ ) स सुगोपातमो जनः ॥२॥ (२०,१.३ ) उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । (२०,१.३ ) स्तोमैर्विधेमाग्नये ॥३॥ (२०,२.१ ) मरुतः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबन्तु ॥१॥ (२०,२.२ ) अग्निराग्नीध्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥२॥ (२०,२.३ ) इन्द्रो ब्रह्मा ब्राह्मणात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥३॥ (२०,२.४ ) देवो द्रविणोदाः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥४॥ (२०,३.१ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । (२०,३.१ ) एदं बर्हिः सदो मम ॥१॥ (२०,३.२ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । (२०,३.२ ) उप ब्रह्माणि नः शृणु ॥२॥ (२०,३.३ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः । (२०,३.३ ) सुतावन्तो हवामहे ॥३॥ (२०,४.१ ) आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप । (२०,४.१ ) पिबा सु शिप्रिन्न् अन्धसः ॥१॥ (२०,४.२ ) आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु । (२०,४.२ ) गृभाय जिह्वया मधु ॥२॥ (२०,४.३ ) स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे तव । (२०,४.३ ) सोमः शमस्तु ते हृदे ॥३॥ (२०,५.१ ) अयमु त्वा विचर्षणे जनीरिवाभि संवृतः । (२०,५.१ ) प्र सोम इन्द्र सर्पतु ॥१॥ (२०,५.२ ) तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे । (२०,५.२ ) इन्द्रो वृत्राणि जिघ्नते ॥२॥ (२०,५.३ ) इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा । (२०,५.३ ) वृत्राणि वृत्रहं जहि ॥३॥ (२०,५.४ ) दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयछसि । (२०,५.४ ) यजमानाय सुन्वते ॥४॥ (२०,५.५ ) अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । (२०,५.५ ) एहीमस्य द्रवा पिब ॥५॥ (२०,५.६ ) शाचिगो शाचिपूजनायं रणाय ते सुतः । (२०,५.६ ) आखण्डल प्र हूयसे ॥६॥ (२०,५.७ ) यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः । (२०,५.७ ) न्यस्मिन् दध्र आ मनः ॥७॥ (२०,६.१ ) इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । (२०,६.१ ) स पाहि मध्वो अन्धसः ॥१॥ (२०,६.२ ) इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । (२०,६.२ ) पिबा वृषस्व तातृपिम् ॥२॥ (२०,६.३ ) इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिर्। (२०,६.३ ) तिर स्तवान विश्पते ॥३॥ (२०,६.४ ) इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते । (२०,६.४ ) क्षयं चन्द्रास इन्दवः ॥४॥ (२०,६.५ ) दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् । (२०,६.५ ) तव द्युक्षास इन्दवः ॥५॥ (२०,६.६ ) गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । (२०,६.६ ) इन्द्र त्वादातमिद्यशः ॥६॥ (२०,६.७ ) अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता । (२०,६.७ ) पीत्वी सोमस्य वावृधे ॥७॥ (२०,६.८ ) अर्वावतो न आ गहि परावतश्च वृत्रहन् । (२०,६.८ ) इमा जुषस्व नो गिरः ॥८॥ (२०,६.९ ) यदन्तरा परावतमर्वावतं च हूयसे । (२०,६.९ ) इन्द्रेह तत आ गहि ॥९॥ (२०,७.१ ) उद्घेदभि श्रुतामघं वृषभं नर्यापसम् । (२०,७.१ ) अस्तारमेषि सूर्य ॥१॥ (२०,७.२ ) नव यो नवतिं पुरो बिभेद बाह्वोजसा । (२०,७.२ ) अहिं च वृत्रहावधीत्॥२॥ (२०,७.३ ) स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्। (२०,७.३ ) उरुधारेव दोहते ॥३॥ (२०,७.४ ) इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । (२०,७.४ ) पिबा वृषस्व तातृपिम् ॥४॥ (२०,८.१ ) एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । (२०,८.१ ) आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंरभि गा इन्द्र तृन्धि ॥१॥ (२०,८.२ ) अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय । (२०,८.२ ) उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥२॥ (२०,८.३ ) आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै । (२०,८.३ ) समु प्रिया आववृत्रन् मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥३॥ (२०,९.१ ) तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । (२०,९.१ ) अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥१॥ (२०,९.२ ) द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । (२०,९.२ ) क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥२॥ (२०,९.३ ) तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये । (२०,९.३ ) येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥३॥ (२०,९.४ ) येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः । (२०,९.४ ) सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥४॥ (२०,१०.१ ) उदु ते मधुमत्तमा गिर स्तोमास ईरते । (२०,१०.१ ) सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥ (२०,१०.२ ) कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः । (२०,१०.२ ) इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥ (२०,११.१ ) इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् । (२०,११.१ ) ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥१॥ (२०,११.२ ) मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् । (२०,११.२ ) इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥२॥ (२०,११.३ ) इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः । (२०,११.३ ) अहन् व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥३॥ (२०,११.४ ) इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः । (२०,११.४ ) प्रारोचयन् मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥४॥ (२०,११.५ ) इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि । (२०,११.५ ) अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥५॥ (२०,११.६ ) महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि । (२०,११.६ ) वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥६॥ (२०,११.७ ) युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः । (२०,११.७ ) विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥७॥ (२०,११.८ ) सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः । (२०,११.८ ) ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥८॥ (२०,११.९ ) ससानात्यामुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् । (२०,११.९ ) हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णमावत्॥९॥ (२०,११.१० ) इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् । (२०,११.१० ) बिभेद बलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥१०॥ (२०,११.११ ) शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ । (२०,११.११ ) शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥ (२०,१२.१ ) उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । (२०,१२.१ ) आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥१॥ (२०,१२.२ ) अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि । (२०,१२.२ ) नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥२॥ (२०,१२.३ ) युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः । (२०,१२.३ ) वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥३॥ (२०,१२.४ ) आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस्त इन्द्र । (२०,१२.४ ) याहि वायुर्न नियुतो नो अछा त्वं हि धीभिर्दयसे वि वाजान् ॥४॥ (२०,१२.५ ) ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे । (२०,१२.५ ) एको देवत्रा दयसे हि मर्तान् अस्मिन् छूर सवने मादयस्व ॥५॥ (२०,१२.६ ) एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः । (२०,१२.६ ) स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥६॥ (२०,१२.७ ) ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा । (२०,१२.७ ) युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः ॥७॥ (२०,१३.१ ) इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्वसू । (२०,१३.१ ) आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यछतम् ॥१॥ (२०,१३.२ ) आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः । (२०,१३.२ ) सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥२॥ (२०,१३.३ ) इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । (२०,१३.३ ) भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥३॥ (२०,१३.४ ) ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः । (२०,१३.४ ) पत्नीवतस्त्रिंशतं त्रींश्च देवान् अनुष्वधमा वह मादयस्व ॥४॥ (२०,१४.१ ) वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । (२०,१४.१ ) वाजे चित्रं हवामहे ॥१॥ (२०,१४.२ ) उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्। (२०,१४.२ ) त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥ (२०,१४.३ ) यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । (२०,१४.३ ) सखाय इन्द्रमूतये ॥३॥ (२०,१४.४ ) हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । (२०,१४.४ ) आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥ (२०,१५.१ ) प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे । (२०,१५.१ ) अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥१॥ (२०,१५.२ ) अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः । (२०,१५.२ ) यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥२॥ (२०,१५.३ ) अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे । (२०,१५.३ ) यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥३॥ (२०,१५.४ ) इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । (२०,१५.४ ) नहि त्वदन्यो गिर्वणो गिरः सधत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥४॥ (२०,१५.५ ) भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन् काममा पृण । (२०,१५.५ ) अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥५॥ (२०,१५.६ ) त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन् पर्वशश्चकर्तिथ । (२०,१५.६ ) अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥६॥ (२०,१६.१ ) उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । (२०,१६.१ ) गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥१॥ (२०,१६.२ ) सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय । (२०,१६.२ ) जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंरिवाजौ ॥२॥ (२०,१६.३ ) साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः । (२०,१६.३ ) बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥३॥ (२०,१६.४ ) आप्रुषायन् मधुना ऋतस्य योनिमवक्षिपन्न् अर्क उल्कामिव द्योः । (२०,१६.४ ) बृहस्पतिरुद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥४॥ (२०,१६.५ ) अप ज्योतिषा तमो अन्तरिक्षदुद्नः शीपालमिव वात आजत्। (२०,१६.५ ) बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥५॥ (२०,१६.६ ) यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः । (२०,१६.६ ) दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम् ॥६॥ (२०,१६.७ ) बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत्। (२०,१६.७ ) आण्डेव भित्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत्॥७॥ (२०,१६.८ ) अश्नापिनद्धं मधु पर्यपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् । (२०,१६.८ ) निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥८॥ (२०,१६.९ ) सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि । (२०,१६.९ ) बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥९॥ (२०,१६.१० ) हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः । (२०,१६.१० ) अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥१०॥ (२०,१६.११ ) अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् । (२०,१६.११ ) रात्र्यां तमो अदधुर्ज्योतिरहन् बृहस्पतिर्भिनदद्रिं विदद्गाः ॥११॥ (२०,१६.१२ ) इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति । (२०,१६.१२ ) बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात्॥१२॥ (२०,१७.१ ) अछा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत । (२०,१७.१ ) परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥१॥ (२०,१७.२ ) न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय । (२०,१७.२ ) राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥२॥ (२०,१७.३ ) विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते । (२०,१७.३ ) तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥३॥ (२०,१७.४ ) वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः । (२०,१७.४ ) प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥४॥ (२०,१७.५ ) कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत्। (२०,१७.५ ) न तत्ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥५॥ (२०,१७.६ ) विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा । (२०,१७.६ ) यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥६॥ (२०,१७.७ ) आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम् । (२०,१७.७ ) वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥७॥ (२०,१७.८ ) वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः । (२०,१७.८ ) स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥८॥ (२०,१७.९ ) उज्जायतां परशु ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्। (२०,१७.९ ) वि रोचतामरुषो भानुना शुचिः स्वर्न शुक्रं शुशुचीत सत्पतिः ॥९॥ (२०,१७.१० ) गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । (२०,१७.१० ) वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥ (२०,१७.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः । (२०,१७.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यः वरिवः कृणोतु ॥११॥ (२०,१७.१२ ) बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । (२०,१७.१२ ) धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥१२॥ (२०,१८.१ ) वयमु त्वा तदितर्था इन्द्र त्वायन्तः सखायः । (२०,१८.१ ) कण्वा उक्थेभिर्जरन्ते ॥१॥ (२०,१८.२ ) न घेमन्यदा पपन वज्रिन्न् अपसो नविष्टौ । (२०,१८.२ ) तवेदु स्तोमं चिकेत ॥२॥ (२०,१८.३ ) इछन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । (२०,१८.३ ) यन्ति प्रमादमतन्द्राः ॥३॥ (२०,१८.४ ) वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् । (२०,१८.४ ) विद्धि त्वस्य नो वसो ॥४॥ (२०,१८.५ ) मा नो निदे च वक्तवेऽर्यो रन्धीरराव्ने । (२०,१८.५ ) त्वे अपि क्रतुर्मम ॥५॥ (२०,१८.६ ) त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् । (२०,१८.६ ) त्वया प्रति ब्रुवे युजा ॥६॥ (२०,१९.१ ) वार्त्रहत्याय शवसे पृतनाषाह्याय च । (२०,१९.१ ) इन्द्र त्वा वर्तयामसि ॥१॥ (२०,१९.२ ) अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो । (२०,१९.२ ) इन्द्र कृण्वन्तु वाघतः ॥२॥ (२०,१९.३ ) नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे । (२०,१९.३ ) इन्द्राभिमातिषाह्ये ॥३॥ (२०,१९.४ ) पुरुष्टुतस्य धामभिः शतेन महयामसि । (२०,१९.४ ) इन्द्रस्य चर्षणीधृतः ॥४॥ (२०,१९.५ ) इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे । (२०,१९.५ ) भरेषु वाजसातये ॥५॥ (२०,१९.६ ) वाजेषु सासहिर्भव त्वामीमहे शतक्रतो । (२०,१९.६ ) इन्द्र वृत्राय हन्तवे ॥६॥ (२०,१९.७ ) द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च । (२०,१९.७ ) इन्द्र साक्ष्वाभिमातिषु ॥७॥ (२०,२०.१ ) शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् । (२०,२०.१ ) इन्द्र सोमं शतक्रतो ॥१॥ (२०,२०.२ ) इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । (२०,२०.२ ) इन्द्र तानि त आ वृणे ॥२॥ (२०,२०.३ ) अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् । (२०,२०.३ ) उत्ते शुष्मं तिरामसि ॥३॥ (२०,२०.४ ) अर्वावतो न आ गह्यथो शक्र परावतः । (२०,२०.४ ) उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥४॥ (२०,२०.५ ) इन्द्रो अङ्गं महद्भयमभि षदप चुच्यवत्। (२०,२०.५ ) स हि स्थिरो विचर्षणिः ॥५॥ (२०,२०.६ ) इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्। (२०,२०.६ ) भद्रं भवाति नः पुरः ॥६॥ (२०,२०.७ ) इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्। (२०,२०.७ ) जेता शत्रून् विचर्षणिः ॥७॥ (२०,२१.१ ) न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः । (२०,२१.१ ) नू चिद्धि रत्नं ससतामिवाविदन् न दुष्टुतिर्द्रविणोदेषु शस्यते ॥१॥ (२०,२१.२ ) दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः । (२०,२१.२ ) शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥२॥ (२०,२१.३ ) शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु । (२०,२१.३ ) अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥३॥ (२०,२१.४ ) एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना । (२०,२१.४ ) इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥४॥ (२०,२१.५ ) समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः । (२०,२१.५ ) सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥५॥ (२०,२१.६ ) ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते । (२०,२१.६ ) यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥६॥ (२०,२१.७ ) युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा । (२०,२१.७ ) नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥७॥ (२०,२१.८ ) त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी । (२०,२१.८ ) त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥८॥ (२०,२१.९ ) त्वमेतां जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः । (२०,२१.९ ) षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्॥९॥ (२०,२१.१० ) त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् । (२०,२१.१० ) त्व अस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥१०॥ (२०,२१.११ ) य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम । (२०,२१.११ ) त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥११॥ (२०,२२.१ ) अभि त्वा वृषभा सुते सुतं सृजामि पीतये । (२०,२२.१ ) तृम्पा व्यश्नुही मदम् ॥१॥ (२०,२२.२ ) मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । (२०,२२.२ ) माकीं ब्रह्मद्विषो वनः ॥२॥ (२०,२२.३ ) इह त्वा गोपरीणसा महे मन्दन्तु राधसे । (२०,२२.३ ) सरो गौरो यथा पिब ॥३॥ (२०,२२.४ ) अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । (२०,२२.४ ) सूनुं सत्यस्य सत्पतिम् ॥४॥ (२०,२२.५ ) आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि । (२०,२२.५ ) यत्राभि संनवामहे ॥५॥ (२०,२२.६ ) इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । (२०,२२.६ ) यत्सीमुपह्वरे विदत्॥६॥ (२०,२३.१ ) आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये । (२०,२३.१ ) हरिभ्यां याह्यद्रिवः ॥१॥ (२०,२३.२ ) सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक्। (२०,२३.२ ) अयुज्रन् प्रातरद्रयः ॥२॥ (२०,२३.३ ) इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद । (२०,२३.३ ) वीहि शूर पुरोलाशम् ॥३॥ (२०,२३.४ ) रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् । (२०,२३.४ ) उक्थेष्विन्द्र गिर्वणः ॥४॥ (२०,२३.५ ) मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् । (२०,२३.५ ) इन्द्रं वत्सं न मातरः ॥५॥ (२०,२३.६ ) स मन्दस्वा ह्यन्धसो राधसे तन्वा महे । (२०,२३.६ ) न स्तोतारं निदे करः ॥६॥ (२०,२३.७ ) वयमिन्द्र त्वायवो हविष्मन्तो जरामहे । (२०,२३.७ ) उत त्वमस्मयुर्वसो ॥७॥ (२०,२३.८ ) मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि । (२०,२३.८ ) इन्द्र स्वधावो मत्स्वेह ॥८॥ (२०,२३.९ ) अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना । (२०,२३.९ ) घृतस्नू बर्हिरासदे ॥९॥ (२०,२४.१ ) उप नः सुतमा गहि सोममिन्द्र गवाशिरम् । (२०,२४.१ ) हरिभ्यां यस्ते अस्मयुः ॥१॥ (२०,२४.२ ) तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् । (२०,२४.२ ) कुविन् न्वस्य तृप्णवः ॥२॥ (२०,२४.३ ) इन्द्रमित्था गिरो ममाछागुरिषिता इतः । (२०,२४.३ ) आवृते सोमपीतये ॥३॥ (२०,२४.४ ) इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे । (२०,२४.४ ) उक्थेभिः कुविदागमत्॥४॥ (२०,२४.५ ) इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो । (२०,२४.५ ) जथरे वाजिनीवसो ॥५॥ (२०,२४.६ ) विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे । (२०,२४.६ ) अधा ते सुम्नमीमहे ॥६॥ (२०,२४.७ ) इममिन्द्र गवाशिरं यवाशिरं च नः पिब । (२०,२४.७ ) आगत्या वृषभिः सुतम् ॥७॥ (२०,२४.८ ) तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये । (२०,२४.८ ) एष रारन्तु ते हृदि ॥८॥ (२०,२४.९ ) त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे । (२०,२४.९ ) कुशिकासो अवस्यवः ॥९॥ (२०,२५.१ ) अश्वावति प्रथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः । (२०,२५.१ ) तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥१॥ (२०,२५.२ ) आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः । (२०,२५.२ ) प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥२॥ (२०,२५.३ ) अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः । (२०,२५.३ ) असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥३॥ (२०,२५.४ ) आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया । (२०,२५.४ ) सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥४॥ (२०,२५.५ ) यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि । (२०,२५.५ ) आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥५॥ (२०,२५.६ ) बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि । (२०,२५.६ ) ग्रावा यत्र वदति करुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥६॥ (२०,२५.७ ) प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् । (२०,२५.७ ) इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥७॥ (२०,२६.१ ) योगेयोगे तवस्तरं वाजेवाजे हवामहे । (२०,२६.१ ) सखाय इन्द्रमूतये ॥१॥ (२०,२६.२ ) आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः । (२०,२६.२ ) वाजेभिरुप नो हवम् ॥२॥ (२०,२६.३ ) अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । (२०,२६.३ ) यं ते पूर्वं पिता हुवे ॥३॥ (२०,२६.४ ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । (२०,२६.४ ) रोचन्ते रोचना दिवि ॥४॥ (२०,२६.५ ) युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे । (२०,२६.५ ) शोणा धृष्णू नृवाहसा ॥५॥ (२०,२६.६ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । (२०,२६.६ ) समुषद्भिरजायथाः ॥६॥ (२०,२७.१ ) यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्। (२०,२७.१ ) स्तोता मे गोषखा स्यात्॥१॥ (२०,२७.२ ) शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे । (२०,२७.२ ) यदहं गोपतिः स्याम् ॥२॥ (२०,२७.३ ) धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते । (२०,२७.३ ) गामश्वं पिप्युषी दुहे ॥३॥ (२०,२७.४ ) न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः । (२०,२७.४ ) यद्दित्ससि स्तुतो मघम् ॥४॥ (२०,२७.५ ) यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्। (२०,२७.५ ) चक्राण ओपशं दिवि ॥५॥ (२०,२७.६ ) वावृधानस्य ते वयं विश्वा धनानि जिग्युषः । (२०,२७.६ ) ऊतिमिन्द्रा वृणीमहे ॥६॥ (२०,२८.१ ) व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना । (२०,२८.१ ) इन्द्रो यदभिनद्वलम् ॥१॥ (२०,२८.२ ) उद्गा आजदङ्गिरोभ्य आविष्क्र्ण्वन् गुहा सतीः । (२०,२८.२ ) अर्वाञ्चं नुनुदे वलम् ॥२॥ (२०,२८.३ ) इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च । (२०,२८.३ ) स्थिराणि न पराणुदे ॥३॥ (२०,२८.४ ) अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते । (२०,२८.४ ) वि ते मदा अराजिषुः ॥४॥ (२०,२९.१ ) त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः । (२०,२९.१ ) स्तोतॄणामुत भद्रकृत्॥१॥ (२०,२९.२ ) इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः । (२०,२९.२ ) उप यज्ञं सुराधसम् ॥२॥ (२०,२९.३ ) अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः । (२०,२९.३ ) विश्वा यदजय स्पृधः ॥३॥ (२०,२९.४ ) मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः । (२०,२९.४ ) अव दस्यूंरधूनुथाः ॥४॥ (२०,२९.५ ) असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः । (२०,२९.५ ) सोमपा उत्तरो भवन् ॥५॥ (२०,३०.१ ) प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् । (२०,३०.१ ) घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥ (२०,३०.२ ) हरिं हि योनिमभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः । (२०,३०.२ ) आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूशं हरिवन्तमर्चत ॥२॥ (२०,३०.३ ) सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः । (२०,३०.३ ) द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥ (२०,३०.४ ) दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या । (२०,३०.४ ) तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥४॥ (२०,३०.५ ) त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः । (२०,३०.५ ) त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥५॥ (२०,३१.१ ) ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी । (२०,३१.१ ) पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥१॥ (२०,३१.२ ) अरं कामाय हरयो दधमिरे स्थिराय हिन्वन् हरयो हरी तुरा । (२०,३१.२ ) अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥२॥ (२०,३१.३ ) हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत । (२०,३१.३ ) अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥३॥ (२०,३१.४ ) श्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः । (२०,३१.४ ) प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥४॥ (२०,३१.५ ) उत स्म सद्न हर्यतस्य पस्त्योरत्यो न वाजं हरिवामचिक्रदत्। (२०,३१.५ ) मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतस्चिदा ॥५॥ (२०,३२.१ ) आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् । (२०,३२.१ ) प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥१॥ (२०,३२.२ ) आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र । (२०,३२.२ ) पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥२॥ (२०,३२.३ ) अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते । (२०,३२.३ ) ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जथर आ वृषस्व ॥३॥ (२०,३३.१ ) अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व । (२०,३३.१ ) मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥१॥ (२०,३३.२ ) प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् । (२०,३३.२ ) इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥२॥ (२०,३३.३ ) ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः । (२०,३३.३ ) प्रजावदिन्द्र मंसो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥३॥ (२०,३४.१ ) यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यमूषत्। (२०,३४.१ ) यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥१॥ (२०,३४.२ ) यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान् प्रकुपितामरम्णात्। (२०,३४.२ ) यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥२॥ (२०,३४.३ ) यो हत्वाहिमरिणात्सप्त सिन्धून् यो गा उदाजदपधा वलस्य । (२०,३४.३ ) यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥३॥ (२०,३४.४ ) येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः । (२०,३४.४ ) श्वघ्नीव यो जिगीवां लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥४॥ (२०,३४.५ ) यं स्मा पृछन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् । (२०,३४.५ ) सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥५॥ (२०,३४.६ ) यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । (२०,३४.६ ) युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥६॥ (२०,३४.७ ) यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । (२०,३४.७ ) यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥७॥ (२०,३४.८ ) यं क्रन्दसी संयती विह्वयेते परेऽवरे उभया अमित्राः । (२०,३४.८ ) समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥८॥ (२०,३४.९ ) यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते । (२०,३४.९ ) यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥९॥ (२०,३४.१० ) यः शस्वतो मह्येनो दधानान् अमन्यमानां छर्वा जघान । (२०,३४.१० ) यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥१०॥ (२०,३४.११ ) यः शम्भरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत्। (२०,३४.११ ) ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥११॥ (२०,३४.१२ ) यः शम्भरं पर्यतरत्कसीभिर्योऽचारुकास्नापिबत्सुतस्य । (२०,३४.१२ ) अन्तर्गिरौ यजमानं बहुं जनं यस्मिन्न् आमूर्छत्स जनास इन्द्रः ॥१२॥ (२०,३४.१३ ) यः सप्तरश्मिर्वृषभस्तुविष्मान् अवासृजत्सर्तवे सप्त सिन्धून् । (२०,३४.१३ ) यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥१३॥ (२०,३४.१४ ) द्यावा चिदस्मै पृथिवी ममेते शुष्माच्चिदस्य पर्वता भयन्ते । (२०,३४.१४ ) यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥१४॥ (२०,३४.१५ ) यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती । (२०,३४.१५ ) यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥१५॥ (२०,३४.१६ ) जातो व्यख्यत्पित्रोरुपस्थे भुवो न वेद जनितुः परस्य । (२०,३४.१६ ) स्तविष्यमाणो नो यो अस्मद्व्रता देवानां स जनास इन्द्रः ॥१६॥ (२०,३४.१७ ) यः सोमकामो हर्यश्वः सूरिर्यस्माद्रेजन्ते भुवनानि विश्वा । (२०,३४.१७ ) यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥१७॥ (२०,३४.१८ ) यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः । (२०,३४.१८ ) वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥१८॥ (२०,३५.१ ) अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय । (२०,३५.१ ) ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥१॥ (२०,३५.२ ) अस्मा इदु प्रय इव प्र यंसि भराम्यान्गूषं बाधे सुवृक्ति । (२०,३५.२ ) इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥२॥ (२०,३५.३ ) अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन । (२०,३५.३ ) मंहिष्ठमछोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥३॥ (२०,३५.४ ) अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय । (२०,३५.४ ) गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥४॥ (२०,३५.५ ) अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे । (२०,३५.५ ) वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥५॥ (२०,३५.६ ) अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय । (२०,३५.६ ) वृत्रस्य चिद्विदद्येन मर्म तुजन्न् ईशानस्तुजता कियेधाः ॥६॥ (२०,३५.७ ) अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना । (२०,३५.७ ) मुषायद्विष्णुः पचतं सहीयान् विध्यद्वराहं तिरो अद्रिमस्ता ॥७॥ (२०,३५.८ ) अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः । (२०,३५.८ ) परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥८॥ (२०,३५.९ ) अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्। (२०,३५.९ ) स्वरालिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥९॥ (२०,३५.१० ) अस्येदेव शवसा शुशन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः । (२०,३५.१० ) गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥१०॥ (२०,३५.११ ) अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयछत्। (२०,३५.११ ) ईशानकृद्दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥११॥ (२०,३५.१२ ) अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः । (२०,३५.१२ ) गोर्न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्यपां चरध्यै ॥१२॥ (२०,३५.१३ ) अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः । (२०,३५.१३ ) युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥१३॥ (२०,३५.१४ ) अस्येदु भिया गिरयश्च दृल्हा द्यावा च भूमा जनुषस्तुजेते । (२०,३५.१४ ) उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥१४॥ (२०,३५.१५ ) अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः । (२०,३५.१५ ) प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥१५॥ (२०,३५.१६ ) एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् । (२०,३५.१६ ) ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात्॥१६॥ (२०,३६.१ ) य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः । (२०,३६.१ ) यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥१॥ (२०,३६.२ ) तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । (२०,३६.२ ) नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥२॥ (२०,३६.३ ) तमीमहे इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । (२०,३६.३ ) यो अष्कृधोयुरजरः स्वर्वान् तमा भर हरिवो मादयध्यै ॥३॥ (२०,३६.४ ) तन् नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र । (२०,३६.४ ) कस्ते भागः किं वयो दुध्र खिदुः पुरुहूत पुरूवसोऽसुरघ्नः ॥४॥ (२०,३६.५ ) तं पृछन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः । (२०,३६.५ ) तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमछ ॥५॥ (२०,३६.६ ) अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन । (२०,३६.६ ) अच्युता चिद्वीलिता स्वोजो रुजो वि दृल्हा धृषता विरप्शिन् ॥६॥ (२०,३६.७ ) तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै । (२०,३६.७ ) स नो वक्षदनिमानः सुवह्नेन्द्रो विश्वान्यति दुर्गहाणि ॥७॥ (२०,३६.८ ) आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा । (२०,३६.८ ) तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षामपश्च ॥८॥ (२०,३६.९ ) भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्। (२०,३६.९ ) धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥९॥ (२०,३६.१० ) आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् । (२०,३६.१० ) यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥१०॥ (२०,३६.११ ) स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो । (२०,३६.११ ) न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक्॥११॥ (२०,३७.१ ) यस्तिग्मशृङ्गो वृषभो न भीमः एकः कृष्टीश्च्यवयति प्र विश्वाः । (२०,३७.१ ) यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥ (२०,३७.२ ) त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये । (२०,३७.२ ) दासं यच्शुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥२॥ (२०,३७.३ ) त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् । (२०,३७.३ ) प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥३॥ (२०,३७.४ ) त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि । (२०,३७.४ ) त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥४॥ (२०,३७.५ ) तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः । (२०,३७.५ ) निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥५॥ (२०,३७.६ ) सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे । (२०,३७.६ ) वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥६॥ (२०,३७.७ ) मा ते अस्यां सहसावन् परिष्टावघाय भूम हरिवः परादौ । (२०,३७.७ ) त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥७॥ (२०,३७.८ ) प्रियास इत्ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः । (२०,३७.८ ) नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥८॥ (२०,३७.९ ) सद्यश्चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्युक्थशास उक्था । (२०,३७.९ ) ये ते हवेभिर्वि पणींरदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥९॥ (२०,३७.१० ) एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि । (२०,३७.१० ) तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥१०॥ (२०,३७.११ ) नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व । (२०,३७.११ ) उप नो वाजान् मिमीह्युप स्तीन् युयं पात स्वस्तिभिः सदा नः ॥११॥ (२०,३८.१ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । (२०,३८.१ ) एदं बर्हिः सदो मम ॥१॥ (२०,३८.२ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । (२०,३८.२ ) उप ब्रह्माणि नः शृणु ॥२॥ (२०,३८.३ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः । (२०,३८.३ ) सुतावन्तो हवामहे ॥३॥ (२०,३८.४ ) इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । (२०,३८.४ ) इन्द्रं वाणीरनूषत ॥४॥ (२०,३८.५ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा । (२०,३८.५ ) इन्द्रो वज्री हिरण्ययः ॥५॥ (२०,३८.६ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि । (२०,३८.६ ) वि गोभिरद्रिमैरयत्॥६॥ (२०,३९.१ ) इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । (२०,३९.१ ) अस्माकमस्तु केवलः ॥१॥ (२०,३९.२ ) व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना । (२०,३९.२ ) इन्द्रो यदभिनद्वलम् ॥२॥ (२०,३९.३ ) उद्गा आजदङ्गिरोभ्य आविष्कृण्वन् गुहा सतीः । (२०,३९.३ ) अर्वाञ्चं नुनुदे वलम् ॥३॥ (२०,३९.४ ) इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च । (२०,३९.४ ) स्थिराणि न पराणुदे ॥४॥ (२०,३९.५ ) अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते । (२०,३९.५ ) वि ते मदा अराजिषुः ॥५॥ (२०,४०.१ ) इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । (२०,४०.१ ) मन्दू समानवर्चसा ॥१॥ (२०,४०.२ ) अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति । (२०,४०.२ ) गणैरिन्द्रस्य काम्यैः ॥२॥ (२०,४०.३ ) आदह स्वधामनु पुनर्गर्भत्वमेरिरे । (२०,४०.३ ) दधाना नाम यज्ञियम् ॥३॥ (२०,४१.१ ) इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । (२०,४१.१ ) जघान नवतीर्नव ॥१॥ (२०,४१.२ ) इछन् अश्वस्य यच्छिरः पर्वतेष्वपश्रितम् । (२०,४१.२ ) तद्विदच्छर्यणावति ॥२॥ (२०,४१.३ ) अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । (२०,४१.३ ) इत्था चन्द्रमसो गृहे ॥३॥ (२०,४२.१ ) वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् । (२०,४२.१ ) इन्द्रात्परि तन्वं ममे ॥१॥ (२०,४२.२ ) अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् । (२०,४२.२ ) इन्द्र यद्दस्युहाभवः ॥२॥ (२०,४२.३ ) उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः । (२०,४२.३ ) सोममिन्द्र चमू सुतम् ॥३॥ (२०,४३.१ ) भिन्धि विश्वा अप द्विषः बाधो जही मृधः । (२०,४३.१ ) वसु स्पार्हं तदा भर ॥१॥ (२०,४३.२ ) यद्वीलाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् । (२०,४३.२ ) वसु स्पार्हं तदा भर ॥२॥ (२०,४३.३ ) यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति । (२०,४३.३ ) वसु स्पार्हं तदा भर ॥३॥ (२०,४४.१ ) प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः । (२०,४४.१ ) नरं नृषाहं मंहिष्ठम् ॥१॥ (२०,४४.२ ) यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्य । (२०,४४.२ ) अपामवो न समुद्रे ॥२॥ (२०,४४.३ ) तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् । (२०,४४.३ ) महो वाजिनं सनिभ्यः ॥३॥ (२०,४५.१ ) अयमु ते समतसि कपोत इव गर्भधिम् । (२०,४५.१ ) वचस्तच्चिन् न ओहसे ॥१॥ (२०,४५.२ ) स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते । (२०,४५.२ ) विभूतिरस्तु सूनृता ॥२॥ (२०,४५.३ ) ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन् वाजे शतक्रतो । (२०,४५.३ ) समन्येषु ब्रवावहै ॥३॥ (२०,४६.१ ) प्रणेतारं वस्यो अछा कर्तारं ज्योतिः समत्सु । (२०,४६.१ ) सासह्वांसं युधामित्रान् ॥१॥ (२०,४६.२ ) स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः । (२०,४६.२ ) इन्द्रो विश्वा अति द्विषः ॥२॥ (२०,४६.३ ) स त्वं न इन्द्र वाजोभिर्दशस्या च गातुया च । (२०,४६.३ ) अछा च नः सुम्नं नेषि ॥३॥ (२०,४७.१ ) तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । (२०,४७.१ ) स वृषा वृषभो भुवत्॥१॥ (२०,४७.२ ) इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । (२०,४७.२ ) द्युम्नी श्लोकी स सोम्यः ॥२॥ (२०,४७.३ ) गिरा वज्रो न संभृतः सबलो अनपच्युतः । (२०,४७.३ ) ववक्ष ऋष्वो अस्तृतः ॥३॥ (२०,४७.४ ) इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । (२०,४७.४ ) इन्द्रं वाणीरनूषत ॥४॥ (२०,४७.५ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा । (२०,४७.५ ) इन्द्रो वज्री हिरण्ययः ॥५॥ (२०,४७.६ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि । (२०,४७.६ ) वि गोभिरद्रिमैरयत्॥६॥ (२०,४७.७ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । (२०,४७.७ ) एदं बर्हिः सदो मम ॥७॥ (२०,४७.८ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । (२०,४७.८ ) उप ब्रह्माणि नः शृणु ॥८॥ (२०,४७.९ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः । (२०,४७.९ ) सुतावन्तो हवामहे ॥९॥ (२०,४७.१० ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । (२०,४७.१० ) रोचन्ते रोचना दिवि ॥१०॥ (२०,४७.११ ) युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । (२०,४७.११ ) शोणा धृष्णू नृवाहसा ॥११॥ (२०,४७.१२ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । (२०,४७.१२ ) समुषद्भिरजायथाः ॥१२॥ (२०,४७.१३ ) उदु त्यं जातवेदसं देवं वहन्ति केतवः । (२०,४७.१३ ) दृशे विश्वाय सूर्यम् ॥१३॥ (२०,४७.१४ ) अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । (२०,४७.१४ ) सूराय विश्वचक्षसे ॥१४॥ (२०,४७.१५ ) अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु । (२०,४७.१५ ) भ्राजन्तो अग्नयो यथा ॥१५॥ (२०,४७.१६ ) तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । (२०,४७.१६ ) विश्वमा भासि रोचन ॥१६॥ (२०,४७.१७ ) प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः । (२०,४७.१७ ) प्रत्यङ्विश्वं स्वर्दृशे ॥१७॥ (२०,४७.१८ ) येना पावक चक्षसा भुरण्यन्तं जनामनु । (२०,४७.१८ ) त्वं वरुण पश्यसि ॥१८॥ (२०,४७.१९ ) वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः । (२०,४७.१९ ) पश्यं जन्मानि सूर्य ॥१९॥ (२०,४७.२० ) सप्त त्वा हरितो रथे वहन्ति देव सूर्य । (२०,४७.२० ) शोचिष्केशं विचक्षणम् ॥२०॥ (२०,४७.२१ ) अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । (२०,४७.२१ ) ताभिर्याति स्वयुक्तिभिः ॥२१॥ (२०,४८.१ ) अभि त्वा वर्चसा गिरः सिञ्चन्त्या चरण्युवः । (२०,४८.१ ) अभि वत्सं न धेनवः ॥१॥ (२०,४८.२ ) ता अर्षन्ति शुभ्रियः पृञ्चतीर्वर्चसा पयः । (२०,४८.२ ) जातं जनिर्यथा हृदा ॥२॥ (२०,४८.३ ) वज्रापवसाध्यः कीर्तिर्म्रियमाणमावहन् । (२०,४८.३ ) मह्यमायुर्घृतं पयः ॥३॥ (२०,४८.४ ) आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः । (२०,४८.४ ) पितरं च प्रयन्त्स्वः ॥४॥ (२०,४८.५ ) अन्तश्चरति रोचना अस्य प्राणादपानतः । (२०,४८.५ ) व्यख्यन् महिषः स्वः ॥५॥ (२०,४८.६ ) त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्। (२०,४८.६ ) प्रति वस्तोरहर्द्युभिः ॥६॥ (२०,४९.१ ) यच्छक्रा वाचमारुहन्न् अन्तरिक्षं सिषासथः । (२०,४९.१ ) सं देवा अमदन् वृषा ॥१॥ (२०,४९.२ ) शक्रो वाचमधृष्टायोरुवाचो अधृष्णुहि । (२०,४९.२ ) मंहिष्ठ आ मदर्दिवि ॥२॥ (२०,४९.३ ) शक्रो वाचमधृष्णुहि धामधर्मन् वि राजति । (२०,४९.३ ) विमदन् बर्हिरासरन् ॥३॥ (२०,४९.४ ) तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । (२०,४९.४ ) अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥४॥ (२०,४९.५ ) द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । (२०,४९.५ ) क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥५॥ (२०,४९.६ ) तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये । (२०,४९.६ ) येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥६॥ (२०,४९.७ ) येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः । (२०,४९.७ ) सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥७॥ (२०,५०.१ ) कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः । (२०,५०.१ ) नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥१॥ (२०,५०.२ ) कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते । (२०,५०.२ ) कदा हवं मघवन्न् इन्द्र सुन्वतः कदु स्तुवत आ गमः ॥२॥ (२०,५१.१ ) अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । (२०,५१.१ ) यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥ (२०,५१.२ ) शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । (२०,५१.२ ) गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥ (२०,५१.३ ) प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये । (२०,५१.३ ) यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥३॥ (२०,५१.४ ) शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । (२०,५१.४ ) गिरिर्न भुज्मा मघत्सु पिन्वते यदीं सुता अमन्दिषुः ॥४॥ (२०,५२.१ ) वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । (२०,५२.१ ) पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१॥ (२०,५२.२ ) स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । (२०,५२.२ ) कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥२॥ (२०,५२.३ ) कण्वेभिर्धृष्णवा धृसद्वाजं दर्षि सहस्रिणम् । (२०,५२.३ ) पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥३॥ (२०,५३.१ ) क ईं वेद सुते सचा पिबन्तं कद्वयो दधे । (२०,५३.१ ) अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥१॥ (२०,५३.२ ) दाना मृगो न वारणः पुरुत्रा चरथं दधे । (२०,५३.२ ) नकिष्ट्वा नि यमदा सुते गमो महाश्चरस्योजसा ॥२॥ (२०,५३.३ ) य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः । (२०,५३.३ ) यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥३॥ (२०,५४.१ ) विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । (२०,५४.१ ) क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥१॥ (२०,५४.२ ) समीं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये । (२०,५४.२ ) स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥२॥ (२०,५४.३ ) नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा । (२०,५४.३ ) सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥३॥ (२०,५५.१ ) तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि । (२०,५५.१ ) मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥१॥ (२०,५५.२ ) या इन्द्र भुज आभरः स्वर्वामसुरेभ्यः । (२०,५५.२ ) स्तोतारमिन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२॥ (२०,५५.३ ) यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् । (२०,५५.३ ) यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥३॥ (२०,५६.१ ) इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । (२०,५६.१ ) तमिन् महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत्॥१॥ (२०,५६.२ ) असि हि वीर सेन्योऽसि भूरि पराददिः । (२०,५६.२ ) असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥२॥ (२०,५६.३ ) यदुदीरत आजयो धृष्णवे धीयते धना । (२०,५६.३ ) युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मामिन्द्र वसौ दधः ॥३॥ (२०,५६.४ ) मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः । (२०,५६.४ ) सं गृभाय पुरु शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥४॥ (२०,५६.५ ) मादयस्व सुते सचा शवसे शूर राधसे । (२०,५६.५ ) विद्मा हि त्वा पुरूवसुमुप कामान्त्ससृज्महेऽथा नोऽविता भव ॥५॥ (२०,५६.६ ) एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् । (२०,५६.६ ) अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥६॥ (२०,५७.१ ) सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । (२०,५७.१ ) जुहूमसि द्यविद्यवि ॥१॥ (२०,५७.२ ) उप नः सवना गहि सोमस्य सोमपाः पिब । (२०,५७.२ ) गोदा इद्रेवतो मदः ॥२॥ (२०,५७.३ ) अथा ते अन्तमानां विद्याम सुमतीनाम् । (२०,५७.३ ) मा नो अति ख्य आ गहि ॥३॥ (२०,५७.४ ) शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् । (२०,५७.४ ) इन्द्र सोमं शतक्रतो ॥४॥ (२०,५७.५ ) इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । (२०,५७.५ ) इन्द्र तानि त आ वृणे ॥५॥ (२०,५७.६ ) अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् । (२०,५७.६ ) उत्ते शुष्मं तिरामसि ॥६॥ (२०,५७.७ ) अर्वावतो न आ गह्यथो शक्र परावतः । (२०,५७.७ ) उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥७॥ (२०,५७.८ ) इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत्। (२०,५७.८ ) स हि स्थिरो विचर्षनिः ॥८॥ (२०,५७.९ ) इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्। (२०,५७.९ ) भद्रं भवाति नः पुरः ॥९॥ (२०,५७.१० ) इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्। (२०,५७.१० ) जेता शत्रून् विचर्षणिः ॥१०॥ (२०,५७.११ ) क ईं वेद सुते सचा पिबन्तं कद्वयो दधे । (२०,५७.११ ) अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥११॥ (२०,५७.१२ ) दाना मृगो न वारणः पुरुत्रा चरथं दधे । (२०,५७.१२ ) नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥१२॥ (२०,५७.१३ ) य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः । (२०,५७.१३ ) यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥१३॥ (२०,५७.१४ ) वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । (२०,५७.१४ ) पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१४॥ (२०,५७.१५ ) स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । (२०,५७.१५ ) कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥१५॥ (२०,५७.१६ ) कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् । (२०,५७.१६ ) पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥१६॥ (२०,५८.१ ) श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । (२०,५८.१ ) वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥१॥ (२०,५८.२ ) अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः । (२०,५८.२ ) सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥२॥ (२०,५८.३ ) बण्महामसि सूर्य बडादित्य महामसि । (२०,५८.३ ) महस्ते सतो महिमा पनस्यतेऽद्धा देव महामसि ॥३॥ (२०,५८.४ ) बट्सूर्य श्रवसा महामसि सत्रा देव महामसि । (२०,५८.४ ) मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥४॥ (२०,५९.१ ) उदु त्ये मधु मत्तमा गिर स्तोमास ईरते । (२०,५९.१ ) सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥ (२०,५९.२ ) कण्वा इव भृगवः सूर्य इव विश्वमिद्धीतमानशुः । (२०,५९.२ ) इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥ (२०,५९.३ ) उदिन् न्वस्य रिच्यतेऽंशो धनं न जिग्युसः । (२०,५९.३ ) य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥३॥ (२०,५९.४ ) मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा । (२०,५९.४ ) पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत्॥४॥ (२०,६०.१ ) एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । (२०,६०.१ ) एवा ते राध्यं मनः ॥१॥ (२०,६०.२ ) एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः । (२०,६०.२ ) अघा चिदिन्द्र मे सचा ॥२॥ (२०,६०.३ ) मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते । (२०,६०.३ ) मत्स्वा सुतस्य गोमतः ॥३॥ (२०,६०.४ ) एवा ह्यस्य सूनृता विरप्शी गोमती मही । (२०,६०.४ ) पक्वा शाखा न दाशुषे ॥४॥ (२०,६०.५ ) एवा हि ते विभूतय ऊतय इन्द्र मावते । (२०,६०.५ ) सद्यश्चित्सन्ति दाशुषे ॥५॥ (२०,६०.६ ) एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या । (२०,६०.६ ) इन्द्राय सोमपीतये ॥६॥ (२०,६१.१ ) तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् । (२०,६१.१ ) उ लोककृत्नुमद्रिवो हरिश्रियम् ॥१॥ (२०,६१.२ ) येन ज्योतीम्ष्यायवे मनवे च विवेदिथ । (२०,६१.२ ) मन्दानो अस्य बर्हिषो वि राजसि ॥२॥ (२०,६१.३ ) तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा । (२०,६१.३ ) वृषपत्नीरपो जया दिवेदिवे ॥३॥ (२०,६१.४ ) तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् । (२०,६१.४ ) इन्द्रं गीर्भिस्तविषमा विवासत ॥४॥ (२०,६१.५ ) यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी । (२०,६१.५ ) गिरींरज्रामपः स्वर्वृषत्वना ॥५॥ (२०,६१.६ ) स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे । (२०,६१.६ ) इन्द्र जैत्रा श्रवस्य च यन्तवे ॥६॥ (२०,६२.१ ) वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । (२०,६२.१ ) वाजे चित्रं हवामहे ॥१॥ (२०,६२.२ ) उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्। (२०,६२.२ ) त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥ (२०,६२.३ ) यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । (२०,६२.३ ) सखाय इन्द्रमूतये ॥३॥ (२०,६२.४ ) हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । (२०,६२.४ ) आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥ (२०,६२.५ ) इन्द्राय साम गायत विप्राय बृहते बृहत्। (२०,६२.५ ) धर्मकृते विपश्चिते पनस्यवे ॥५॥ (२०,६२.६ ) त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः । (२०,६२.६ ) विश्वकर्मा विश्वदेवो महामसि ॥६॥ (२०,६२.७ ) विभ्राजं ज्योतिषा स्वरगछो रोचनं दिवः । (२०,६२.७ ) देवास्त इन्द्र सख्याय येमिरे ॥७॥ (२०,६२.८ ) तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् । (२०,६२.८ ) इन्द्रं गीर्भिस्तविषमा विवासत ॥८॥ (२०,६२.९ ) यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी । (२०,६२.९ ) गिरींरज्रामपः स्वर्वृषत्वना ॥९॥ (२०,६२.१० ) स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे । (२०,६२.१० ) इन्द्र जैत्र श्रवस्य च यन्तवे ॥१०॥ (२०,६३.१ ) इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः । (२०,६३.१ ) यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥१॥ (२०,६३.२ ) आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् । (२०,६३.२ ) हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥२॥ (२०,६३.३ ) प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् । (२०,६३.३ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥३॥ (२०,६३.४ ) य एक इद्विदयते वसु मर्ताय दाशुषे । (२०,६३.४ ) ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥४॥ (२०,६३.५ ) कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत्। (२०,६३.५ ) कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥५॥ (२०,६३.६ ) यश्चिद्धि त्वा बहुभ्य आ सुतावामाविवासति । (२०,६३.६ ) उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥६॥ (२०,६३.७ ) य इन्द्र सोमपातमो मदः शविष्ठ चेतति । (२०,६३.७ ) येना हंसि न्यत्त्रिणं तमीमहे ॥७॥ (२०,६३.८ ) येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् । (२०,६३.८ ) येना समुद्रमाविथा तमीमहे ॥८॥ (२०,६३.९ ) येन सिन्धुं महीरपो रथामिव प्रचोदयः । (२०,६३.९ ) पन्थामृतस्य यातवे तमीमहे ॥९॥ (२०,६४.१ ) एन्द्र नो गधि प्रियः सत्राजिदगोह्यः । (२०,६४.१ ) गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥१॥ (२०,६४.२ ) अभि हि सत्य सोमपा उभे बभूथ रोदसी । (२०,६४.२ ) इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥२॥ (२०,६४.३ ) त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि । (२०,६४.३ ) हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥३॥ (२०,६४.४ ) एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः । (२०,६४.४ ) एवा हि वीर स्तवते सदावृधः ॥४॥ (२०,६४.५ ) इन्द्र स्थातर्हरीणां नकिष्ते पूर्व्यस्तुतिम् । (२०,६४.५ ) उदानंश शवसा न भन्दना ॥५॥ (२०,६४.६ ) तं वो वाजानां पतिमहूमहि श्रवस्यवः । (२०,६४.६ ) अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥६॥ (२०,६५.१ ) एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् । (२०,६५.१ ) कुष्टीर्यो विश्वा अभ्यस्त्येक इत्॥१॥ (२०,६५.२ ) अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । (२०,६५.२ ) घृतात्स्वादीयो मधुनश्च वोचत ॥२॥ (२०,६५.३ ) यस्यामितानि वीर्या न राधः पर्येतवे । (२०,६५.३ ) ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥३॥ (२०,६६.१ ) स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् । (२०,६६.१ ) अर्यो गयं मंहमानं वि दाशुषे ॥१॥ (२०,६६.२ ) एवा नूनमुप स्तुहि वैयश्व दशमं नवम् । (२०,६६.२ ) सुविद्वांसं चर्कृत्यं चरणीनाम् ॥२॥ (२०,६६.३ ) वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । (२०,६६.३ ) अहरहः शुन्ध्युः परिपदामिव ॥३॥ (२०,६७.१ ) वनोति हि सुन्वन् क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः । (२०,६७.१ ) सुन्वान इत्सिषासति सहस्रा वाज्यवृतः । (२०,६७.१ ) सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥१॥ (२०,६७.२ ) मो षु वो अस्मदभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः । (२०,६७.२ ) यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् । (२०,६७.२ ) अस्मासु तन् मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥२॥ (२०,६७.३ ) अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । (२०,६७.३ ) य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । (२०,६७.३ ) घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥३॥ (२०,६७.४ ) यज्ञैः संमिश्लाः पृषतीभिरृष्टिभिर्यामं छुभ्रासो अञ्जिषु प्रिया उत । (२०,६७.४ ) आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥४॥ (२०,६७.५ ) आ वक्षि देवामिह विप्र यक्षि चोशन् होतर्नि षदा योनिषु त्रिषु । (२०,६७.५ ) प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृस्णुहि ॥५॥ (२०,६७.६ ) एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः । (२०,६७.६ ) तुभ्यं सुतो मघवन् तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥६॥ (२०,६७.७ ) यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते । (२०,६७.७ ) अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥७॥ (२०,६८.१ ) सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । (२०,६८.१ ) जुहूमसि द्यविद्यवि ॥१॥ (२०,६८.२ ) उप नः सवना गहि सोमस्य सोमपाः पिब । (२०,६८.२ ) गोदा इद्रेवतो मदः ॥२॥ (२०,६८.३ ) अथा ते अन्तमानां विद्याम सुमतीनाम् । (२०,६८.३ ) मा नो अति ख्य आ गहि ॥३॥ (२०,६८.४ ) परेहि विग्रमस्तृतमिन्द्रं पृछा विपश्चितम् । (२०,६८.४ ) यस्ते सखिभ्य आ वरम् ॥४॥ (२०,६८.५ ) उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत । (२०,६८.५ ) दधाना इन्द्र इद्दुवः ॥५॥ (२०,६८.६ ) उत नः सुभगामरिर्वोचेयुर्दस्म कृष्टयः । (२०,६८.६ ) स्यामेदिन्द्रस्य शर्मणि ॥६॥ (२०,६८.७ ) एमाशुमाशवे भर यज्ञश्रियं नृमादनम् । (२०,६८.७ ) पतयन् मन्दयत्सखम् ॥७॥ (२०,६८.८ ) अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः । (२०,६८.८ ) प्रावो वाजेषु वाजिनम् ॥८॥ (२०,६८.९ ) तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । (२०,६८.९ ) धनानामिन्द्र सातये ॥९॥ (२०,६८.१० ) यो रायोऽवनिर्महान्त्सुपारः सुन्वतः सखा । (२०,६८.१० ) तस्मा इन्द्राय गायत ॥१०॥ (२०,६८.११ ) आ त्वेता नि षीदतेन्द्रमभि प्र गायत । (२०,६८.११ ) सखाय स्तोमवाहसः ॥११॥ (२०,६८.१२ ) पुरूतमं पुरूणामीशानं वार्याणाम् । (२०,६८.१२ ) इन्द्रं सोमे सचा सुते ॥१२॥ (२०,६९.१ ) स घा नो योग आ भुवत्स राये स पुरंध्याम् । (२०,६९.१ ) गमद्वाजेभिरा स नः ॥१॥ (२०,६९.२ ) यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । (२०,६९.२ ) तस्मा इन्द्राय गायत ॥२॥ (२०,६९.३ ) सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । (२०,६९.३ ) सोमासो दध्याशिरः ॥३॥ (२०,६९.४ ) त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः । (२०,६९.४ ) इन्द्र ज्यैष्ठ्याय सुक्रतो ॥४॥ (२०,६९.५ ) आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः । (२०,६९.५ ) शं ते सन्तु प्रचेतसे ॥५॥ (२०,६९.६ ) त्वां स्तोमा अवीवृधन् त्वामुक्था शतक्रतो । (२०,६९.६ ) त्वां वर्धन्तु नो गिरः ॥६॥ (२०,६९.७ ) अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् । (२०,६९.७ ) यस्मिन् विश्वानि पौंस्या ॥७॥ (२०,६९.८ ) मा नो मर्ता अभि द्रुहन् तनूनामिन्द्र गिर्वणः । (२०,६९.८ ) ईशानो यवया वधम् ॥८॥ (२०,६९.९ ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । (२०,६९.९ ) रोचन्ते रोचना दिवि ॥९॥ (२०,६९.१० ) युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । (२०,६९.१० ) शोणा धृष्णू नृवाहसा ॥१०॥ (२०,६९.११ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । (२०,६९.११ ) समुषद्भिरजायथाः ॥११॥ (२०,६९.१२ ) आदह स्वधामनु पुनर्गर्भत्वमेरिरे । (२०,६९.१२ ) दधाना नाम यज्ञियम् ॥१२॥ (२०,७०.१ ) वीलु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः । (२०,७०.१ ) अविन्द उस्रिया अनु ॥१॥ (२०,७०.२ ) देवयन्तो यथा मतिमछा विदद्वसुं गिरः । (२०,७०.२ ) महामनूषत श्रुतम् ॥२॥ (२०,७०.३ ) इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । (२०,७०.३ ) मन्दू समानवर्चसा ॥३॥ (२०,७०.४ ) अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति । (२०,७०.४ ) गणैरिन्द्रस्य काम्यैः ॥४॥ (२०,७०.५ ) अतः परिज्मन्न् आ गहि दिवो वा रोचनादधि । (२०,७०.५ ) समस्मिन्न् ऋञ्जते गिरः ॥५॥ (२०,७०.६ ) इतो वा सातिमीमहे दिवो वा पार्थिवादधि । (२०,७०.६ ) इन्द्रं महो वा रजसः ॥६॥ (२०,७०.७ ) इन्द्रमिद्गथिनो बृहदिन्द्रमर्केभिरर्किणः । (२०,७०.७ ) इन्द्रं वाणीरनूषत ॥७॥ (२०,७०.८ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा । (२०,७०.८ ) इन्द्रो वज्री हिरण्ययः ॥८॥ (२०,७०.९ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि । (२०,७०.९ ) वि गोभिरिन्द्रमैरयत्॥९॥ (२०,७०.१० ) इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । (२०,७०.१० ) उग्र उग्राभिरूतिभिः ॥१०॥ (२०,७०.११ ) इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे । (२०,७०.११ ) युजं वृत्रेषु वज्रिणम् ॥११॥ (२०,७०.१२ ) स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि । (२०,७०.१२ ) अस्मभ्यमप्रतिष्कुतः ॥१२॥ (२०,७०.१३ ) तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः । (२०,७०.१३ ) न विन्धे अस्य सुष्टुतिम् ॥१३॥ (२०,७०.१४ ) वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा । (२०,७०.१४ ) ईशानो अप्रतिष्कुतः ॥१४॥ (२०,७०.१५ ) य एकश्चर्षणीनां वसूनामिरज्यति । (२०,७०.१५ ) इन्द्रः पञ्च क्षितीनाम् ॥१५॥ (२०,७०.१६ ) इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । (२०,७०.१६ ) अस्माकमस्तु केवलः ॥१६॥ (२०,७०.१७ ) एन्द्र सानसिं रयिं सजित्वानं सदासहम् । (२०,७०.१७ ) वर्षिष्ठमूतये भर ॥१७॥ (२०,७०.१८ ) नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै । (२०,७०.१८ ) त्वोतासो न्यर्वता ॥१८॥ (२०,७०.१९ ) इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि । (२०,७०.१९ ) जयेम सं युधि स्पृधः ॥१९॥ (२०,७०.२० ) वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् । (२०,७०.२० ) सासह्याम पृतन्यतः ॥२०॥ (२०,७१.१ ) महामिन्द्रः परश्च नु महित्वमस्तु वज्रिणे । (२०,७१.१ ) द्यौर्न प्रथिना शवः ॥१॥ (२०,७१.२ ) समोहे वा य आशत नरस्तोकस्य सनितौ । (२०,७१.२ ) विप्रासो वा धियायवः ॥२॥ (२०,७१.३ ) यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । (२०,७१.३ ) उर्वीरापो न काकुदः ॥३॥ (२०,७१.४ ) एवा ह्यस्य सूनृता विरप्शी गोमती मही । (२०,७१.४ ) पक्वा शाखा न दाशुषे ॥४॥ (२०,७१.५ ) एवा हि ते विभूतय ऊतय इन्द्र मावते । (२०,७१.५ ) सद्यश्चित्सन्ति दाशुषे ॥५॥ (२०,७१.६ ) एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या । (२०,७१.६ ) इन्द्राय सोमपीतये ॥६॥ (२०,७१.७ ) इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । (२०,७१.७ ) महामभिष्टिरोजसा ॥७॥ (२०,७१.८ ) एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने । (२०,७१.८ ) चक्रिं विश्वानि चक्रये ॥८॥ (२०,७१.९ ) मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे । (२०,७१.९ ) सचैषु सवनेष्वा ॥९॥ (२०,७१.१० ) असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । (२०,७१.१० ) अजोषा वृषभं पतिम् ॥१०॥ (२०,७१.११ ) सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् । (२०,७१.११ ) असदित्ते विभु प्रभु ॥११॥ (२०,७१.१२ ) अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः । (२०,७१.१२ ) तुविद्युम्न यशस्वतः ॥१२॥ (२०,७१.१३ ) सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्। (२०,७१.१३ ) विश्वायुर्धेह्यक्षितम् ॥१३॥ (२०,७१.१४ ) अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् । (२०,७१.१४ ) इन्द्र ता रथिनीरिषः ॥१४॥ (२०,७१.१५ ) वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् । (२०,७१.१५ ) होम गन्तारमूतये ॥१५॥ (२०,७१.१६ ) सुतेसुते न्योकसे बृहद्बृहत एदरिः । (२०,७१.१६ ) इन्द्राय शूषमर्चति ॥१६॥ (२०,७२.१ ) विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक्। (२०,७२.१ ) तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि । (२०,७२.१ ) इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः ॥१॥ (२०,७२.२ ) वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । (२०,७२.२ ) यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि । (२०,७२.२ ) आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥२॥ (२०,७२.३ ) उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः । (२०,७२.३ ) यदिन्द्र हन्तवे मृघो वृषा वज्रिं चिकेतसि । (२०,७२.३ ) आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥३॥ (२०,७३.१ ) तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि । (२०,७३.१ ) त्वं नृभिर्हव्यो विश्वधासि ॥१॥ (२०,७३.२ ) नू चिन् नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र । (२०,७३.२ ) न वीर्यमिन्द्र ते न राधः ॥२॥ (२०,७३.३ ) प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । (२०,७३.३ ) विशः पूर्वीः प्र चरा चर्षणिप्राः ॥३॥ (२०,७३.४ ) यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः । (२०,७३.४ ) आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥४॥ (२०,७३.५ ) सो चिन् नु वृष्टिर्यूथ्या स्वा सचामिन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । (२०,७३.५ ) अव वेति सुक्षयं सुते मधूदिद्धूणोति वातो यथा वनम् ॥५॥ (२०,७३.६ ) यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । (२०,७३.६ ) तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥६॥ (२०,७४.१ ) यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि । (२०,७४.१ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥१॥ (२०,७४.२ ) शिप्रिन् वाजानां पते शचीवस्तव दंसना । (२०,७४.२ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥२॥ (२०,७४.३ ) नि ष्वापया मिथूदृशा सस्तामबुध्यमाने । (२०,७४.३ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥३॥ (२०,७४.४ ) ससन्तु त्या अरातयो बोधन्तु शूर रातयः । (२०,७४.४ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥४॥ (२०,७४.५ ) समिन्द्र गर्दभं मृण नुवन्तं पपयामुया । (२०,७४.५ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥५॥ (२०,७४.६ ) पताति कुण्डृणाच्या दूरं वातो वनादधि । (२०,७४.६ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥६॥ (२०,७४.७ ) सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् । (२०,७४.७ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥७॥ (२०,७५.१ ) वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । (२०,७५.१ ) यद्गव्यन्त द्वा जना स्वर्यन्ता समूहसि । (२०,७५.१ ) आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥१॥ (२०,७५.२ ) विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः । (२०,७५.२ ) शासस्तमिन्द्र मर्त्यमयजुं शवसस्पते । (२०,७५.२ ) महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥२॥ (२०,७५.३ ) आदित्ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यदाविथ सखीयतो यदाविथ । (२०,७५.३ ) चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे । (२०,७५.३ ) ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥३॥ (२०,७६.१ ) वने न वा यो न्यधायि चाक्रं छुचिर्वां स्तोमो भुरणावजीगः । (२०,७६.१ ) यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान् ॥१॥ (२०,७६.२ ) प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । (२०,७६.२ ) अनु त्रिशोकः शतमावहन् नॄन् कुत्सेन रथो यो असत्ससवान् ॥२॥ (२०,७६.३ ) कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव । (२०,७६.३ ) कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥३॥ (२०,७६.४ ) कदु द्युम्नमिन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् । (२०,७६.४ ) मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन् मनीषाः ॥४॥ (२०,७६.५ ) प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् । (२०,७६.५ ) गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥५॥ (२०,७६.६ ) मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन । (२०,७६.६ ) वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि ॥६॥ (२०,७६.७ ) आ मध्वो अस्मा असिचन्न् अमत्रमिन्द्राय पूर्णं स हि सत्यराधाः । (२०,७६.७ ) स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥७॥ (२०,७६.८ ) व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । (२०,७६.८ ) आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥८॥ (२०,७७.१ ) आ सत्यो यातु मघवामृजीषी द्रवन्त्वस्य हरय उप नः । (२०,७७.१ ) तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥१॥ (२०,७७.२ ) अव स्य शूराध्वनो नान्तेऽस्मिन् नो अद्य सवने मन्दध्यै । (२०,७७.२ ) शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥२॥ (२०,७७.३ ) कविर्न निण्यं विदथानि साधन् वृषा यत्सेकं विपिपानो अर्चात्। (२०,७७.३ ) दिव इत्था जीजनत्सप्त कारून् अह्ना चिच्चक्रुर्वयुना गृणन्तः ॥३॥ (२०,७७.४ ) स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः । (२०,७७.४ ) अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥४॥ (२०,७७.५ ) ववक्ष इन्द्रो अमितमृजिष्युभे आ पप्रौ रोदसी महित्वा । (२०,७७.५ ) अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥५॥ (२०,७७.६ ) विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर्निकामैः । (२०,७७.६ ) अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥६॥ (२०,७७.७ ) अपो वृत्रं वव्रिवांसं पराहन् प्रावत्ते वज्रं पृथिवी सचेताः । (२०,७७.७ ) प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवं छवसा शूर धृष्णो ॥७॥ (२०,७७.८ ) अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते । (२०,७७.८ ) स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर्गृणानः ॥८॥ (२०,७८.१ ) तद्वो गाय सुते सचा पुरुहूताय सत्वने । (२०,७८.१ ) शं यद्गवे न शाकिने ॥१॥ (२०,७८.२ ) न घा वसुर्नि यमते दानं वाजस्य गोमतः । (२०,७८.२ ) यत्सीमुप श्रवद्गिरः ॥२॥ (२०,७८.३ ) कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्। (२०,७८.३ ) शचीभिरप नो वरत्॥३॥ (२०,७९.१ ) इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । (२०,७९.१ ) शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥१॥ (२०,७९.२ ) मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः । (२०,७९.२ ) त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥२॥ (२०,८०.१ ) इन्द्र ज्येष्ठं न आ भरमोजिष्ठं पपुरि श्रवः । (२०,८०.१ ) येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥१॥ (२०,८०.२ ) त्वामुग्रमवसे चर्षणीसहं राजन् देवेषु हूमहे । (२०,८०.२ ) विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान् सुषहान् कृधि ॥२॥ (२०,८१.१ ) यद्द्याव इन्द्र ते शतं शतं भूमिरुत स्युः । (२०,८१.१ ) न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥१॥ (२०,८१.२ ) आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा । (२०,८१.२ ) अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२॥ (२०,८२.१ ) यदिन्द्र यावतस्त्वमेतावदहमीशीय । (२०,८२.१ ) स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥१॥ (२०,८२.२ ) शिक्षेयमिन् महयते दिवेदिवे राय आ कुहचिद्विदे । (२०,८२.२ ) नहि त्वदन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥२॥ (२०,८३.१ ) इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्। (२०,८३.१ ) छर्दिर्यछ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥१॥ (२०,८३.२ ) ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया । (२०,८३.२ ) अघ स्मा नो मघवन्न् इन्द्र गिर्वणस्तनूपा अन्तमो भव ॥२॥ (२०,८४.१ ) इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । (२०,८४.१ ) अण्वीभिस्तना पूतासः ॥१॥ (२०,८४.२ ) इन्द्रा याहि धियेषितो विप्रजुतः सुतावतः । (२०,८४.२ ) उप ब्रह्माणि वाघतः ॥२॥ (२०,८४.३ ) इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । (२०,८४.३ ) सुते दधिष्व नश्चनः ॥३॥ (२०,८५.१ ) मा चिदन्यद्वि शंसत सखायो मा रिषण्यत । (२०,८५.१ ) इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥१॥ (२०,८५.२ ) अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् । (२०,८५.२ ) विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम् ॥२॥ (२०,८५.३ ) यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये । (२०,८५.३ ) अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥३॥ (२०,८५.४ ) वि तर्तूर्यन्ते मघवन् विपश्चितोऽर्यो विपो जनानाम् । (२०,८५.४ ) उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥४॥ (२०,८६.१ ) ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । (२०,८६.१ ) स्थिरं रथं सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वामुप याहि सोमम् ॥१॥ (२०,८७.१ ) अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् । (२०,८७.१ ) गौराद्वेदीयामवपानमिन्द्रो विश्वाहेद्याति सुतसोममिछन् ॥१॥ (२०,८७.२ ) यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि । (२०,८७.२ ) उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥२॥ (२०,८७.३ ) जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच । (२०,८७.३ ) एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥३॥ (२०,८७.४ ) यद्योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् । (२०,८७.४ ) यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥४॥ (२०,८७.५ ) प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार । (२०,८७.५ ) यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥५॥ (२०,८७.६ ) तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य । (२०,८७.६ ) गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥६॥ (२०,८७.७ ) बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । (२०,८७.७ ) धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥७॥ (२०,८८.१ ) यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण । (२०,८८.१ ) तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥१॥ (२०,८८.२ ) धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे । (२०,८८.२ ) पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥२॥ (२०,८८.३ ) बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः । (२०,८८.३ ) तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥३॥ (२०,८८.४ ) बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् । (२०,८८.४ ) सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥४॥ (२०,८८.५ ) स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेन । (२०,८८.५ ) बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत्॥५॥ (२०,८८.६ ) एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः । (२०,८८.६ ) बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥६॥ (२०,८९.१ ) अस्तेव सु प्रतरं लायमस्यन् भूषन्न् इव प्र भरा स्तोममस्मै । (२०,८९.१ ) वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥१॥ (२०,८९.२ ) दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् । (२०,८९.२ ) कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥२॥ (२०,८९.३ ) किमङ्ग त्वा मघवन् भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि । (२०,८९.३ ) अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥३॥ (२०,८९.४ ) त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके । (२०,८९.४ ) अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥४॥ (२०,८९.५ ) धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमामासुनोति प्रयस्वान् । (२०,८९.५ ) तस्मै शत्रून्त्सुतुकान् प्रातरह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥५॥ (२०,८९.६ ) यस्मिन् वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे । (२०,८९.६ ) आराच्चित्सन् भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥६॥ (२०,८९.७ ) आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन । (२०,८९.७ ) अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥७॥ (२०,८९.८ ) प्र यमन्तर्वृषसवासो अज्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् । (२०,८९.८ ) नाह दामानं मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥८॥ (२०,८९.९ ) उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले । (२०,८९.९ ) यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥९॥ (२०,८९.१० ) गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे । (२०,८९.१० ) वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥१०॥ (२०,८९.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः । (२०,८९.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥११॥ (२०,९०.१ ) यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् । (२०,९०.१ ) द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥१॥ (२०,९०.२ ) जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार । (२०,९०.२ ) घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान् पृत्सु साहन् ॥२॥ (२०,९०.३ ) बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमते देव एषः । (२०,९०.३ ) अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥३॥ (२०,९१.१ ) इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्। (२०,९१.१ ) तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥१॥ (२०,९१.२ ) ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः । (२०,९१.२ ) विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥२॥ (२०,९१.३ ) हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् । (२०,९१.३ ) बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वामगायत्॥३॥ (२०,९१.४ ) अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ । (२०,९१.४ ) बृहस्पतिस्तमसि ज्योतिरिछन् उदुस्रा आकर्वि हि तिस्र आवः ॥४॥ (२०,९१.५ ) विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत्। (२०,९१.५ ) बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्न् इव द्यौः ॥५॥ (२०,९१.६ ) इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण । (२०,९१.६ ) स्वेदाञ्जिभिराशिरमिछमानोऽरोदयत्पणिमा गा अमुष्णात्॥६॥ (२०,९१.७ ) स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः । (२०,९१.७ ) ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट्॥७॥ (२०,९१.८ ) ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः । (२०,९१.८ ) बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥८॥ (२०,९१.९ ) तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे । (२०,९१.९ ) बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥ (२०,९१.१० ) यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म । (२०,९१.१० ) बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥१०॥ (२०,९१.११ ) सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः । (२०,९१.११ ) पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥११॥ (२०,९१.१२ ) इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य । (२०,९१.१२ ) अहन्न् अहिमरिणात्सप्त सिन्धून् देवैर्द्यावापृथिवी प्रावतं नः ॥१२॥ (२०,९२.१ ) अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । (२०,९२.१ ) सूतुं सत्यस्य सत्पतिम् ॥१॥ (२०,९२.२ ) आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि । (२०,९२.२ ) यत्राभि संनवामहे ॥२॥ (२०,९२.३ ) इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । (२०,९२.३ ) यत्सीमुपह्वरे विदत्॥३॥ (२०,९२.४ ) उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि । (२०,९२.४ ) मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥४॥ (२०,९२.५ ) अर्चत प्रार्चत प्रियमेधासो अर्चत । (२०,९२.५ ) अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥५॥ (२०,९२.६ ) अव स्वराति गर्गरो गोधा परि सनिष्वणत्। (२०,९२.६ ) पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥६॥ (२०,९२.७ ) आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः । (२०,९२.७ ) अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥७॥ (२०,९२.८ ) अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत । (२०,९२.८ ) वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥८॥ (२०,९२.९ ) सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । (२०,९२.९ ) अनुक्षरन्ति काकुदं सूर्यं सुषिरामिव ॥९॥ (२०,९२.१० ) यो व्यतींरफाणयत्सुयुक्तामुप दाशुषे । (२०,९२.१० ) तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥१०॥ (२०,९२.११ ) अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः । (२०,९२.११ ) भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥११॥ (२०,९२.१२ ) अर्भको न कुमारकोऽधि तिष्ठन्न् अवं रथम् । (२०,९२.१२ ) स पक्षन् महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥१२॥ (२०,९२.१३ ) आ तू सुशिप्र दंपते रथं तिष्ठा हिरण्ययम् । (२०,९२.१३ ) अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥१३॥ (२०,९२.१४ ) तं घेमित्था नमस्विन उप स्वराजमासते । (२०,९२.१४ ) अर्थं चिदस्य सुधितं यदेतवे आवर्तयन्ति दावने ॥१४॥ (२०,९२.१५ ) अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । (२०,९२.१५ ) पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥१५॥ (२०,९२.१६ ) यो राजा चर्षणीनां याता रथेभिरध्रिगुः । (२०,९२.१६ ) विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥१६॥ (२०,९२.१७ ) इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । (२०,९२.१७ ) हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥१७॥ (२०,९२.१८ ) नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् । (२०,९२.१८ ) इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥१८॥ (२०,९२.१९ ) अषाल्हमुग्रं पृतनासु सासहिं यस्मिन् महीरुरुज्रयः । (२०,९२.१९ ) सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥१९॥ (२०,९२.२० ) यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः । (२०,९२.२० ) न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥२०॥ (२०,९२.२१ ) आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा । (२०,९२.२१ ) अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२१॥ (२०,९३.१ ) उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । (२०,९३.१ ) अव ब्रह्मद्विषो जहि ॥१॥ (२०,९३.२ ) पदा पणींरराधसो नि बाधस्व महामसि । (२०,९३.२ ) नहि त्वा कश्चन प्रति ॥२॥ (२०,९३.३ ) त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् । (२०,९३.३ ) त्वं राजा जनानाम् ॥३॥ (२०,९३.४ ) ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । (२०,९३.४ ) भेजानासः सुवीर्यम् ॥४॥ (२०,९३.५ ) त्वमिन्द्र बलादधि सहसो जात ओजसः । (२०,९३.५ ) त्वं वृषन् वृषेदसि ॥५॥ (२०,९३.६ ) त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः । (२०,९३.६ ) उद्द्यामस्तभ्ना ओजसा ॥६॥ (२०,९३.७ ) त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः । (२०,९३.७ ) वज्रं शिशान ओजसा ॥७॥ (२०,९३.८ ) त्वमिन्द्राभिभुरसि विश्वा जातान्योजसा । (२०,९३.८ ) स विश्वा भुव आभवः ॥८॥ (२०,९४.१ ) आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् । (२०,९४.१ ) प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥१॥ (२०,९४.२ ) सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ । (२०,९४.२ ) शीभं राजन् सुपथा याह्यर्वाङ्वर्धाम ते पपुसो वृष्ण्यानि ॥२॥ (२०,९४.३ ) एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् । (२०,९४.३ ) प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥३॥ (२०,९४.४ ) एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे । (२०,९४.४ ) ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥४॥ (२०,९४.५ ) गमन्न् अस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः । (२०,९४.५ ) त्वमीशिषे सास्मिन्न् आ सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥५॥ (२०,९४.६ ) पृथक्प्रायन् प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा । (२०,९४.६ ) न ये शेकुर्यज्ञियां नावमारुहमिर्मैव ते न्यविशन्त केपयः ॥६॥ (२०,९४.७ ) एवैवापागपरे सन्तु दूध्योऽश्वा येषां दुर्युग आयुयुज्रे । (२०,९४.७ ) इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥७॥ (२०,९४.८ ) गिरींरज्रान् रेजमानामधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्। (२०,९४.८ ) समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥८॥ (२०,९४.९ ) इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवं छफारुजः । (२०,९४.९ ) अस्मिन्त्सु ते सवने अस्त्वोक्त्यं सुत इष्टौ मघवन् बोध्याभगः ॥९॥ (२०,९४.१० ) गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । (२०,९४.१० ) वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥ (२०,९४.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः । (२०,९४.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥ (२०,९५.१ ) त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्। (२०,९५.१ ) स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥१॥ (२०,९५.२ ) प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । (२०,९५.२ ) अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥२॥ (२०,९५.३ ) त्वं सिन्धूंरवासृजोऽधराचो अहन्न् अहिम् । (२०,९५.३ ) अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥३॥ (२०,९५.४ ) वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः । (२०,९५.४ ) अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु । (२०,९५.४ ) नभन्तामन्यकेषां ज्यका अधि धन्वसु ॥४॥ (२०,९६.१ ) तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । (२०,९६.१ ) इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यमिमे सुतासः ॥१॥ (२०,९६.२ ) तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति । (२०,९६.२ ) इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वामिह पाहि सोमम् ॥२॥ (२०,९६.३ ) य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति । (२०,९६.३ ) न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥३॥ (२०,९६.४ ) अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान् न सुनोति सोमम् । (२०,९६.४ ) निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥४॥ (२०,९६.५ ) अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ । (२०,९६.५ ) आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥५॥ (२०,९६.६ ) मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्। (२०,९६.६ ) ग्राहिर्जग्राह यद्येतद्तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥६॥ (२०,९६.७ ) यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव । (२०,९६.७ ) तमा हरामि निरृतेरुपस्थादस्पार्शमेनं शतशारदाय ॥७॥ (२०,९६.८ ) सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् । (२०,९६.८ ) इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥८॥ (२०,९६.९ ) शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् । (२०,९६.९ ) शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥९॥ (२०,९६.१० ) आहार्षमविदं त्वा पुनरागाः पुनर्णवः । (२०,९६.१० ) सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥१०॥ (२०,९६.११ ) ब्रह्मणाग्निः सम्विदानो रक्षोहा बाधतामितः । (२०,९६.११ ) अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥११॥ (२०,९६.१२ ) यस्ते गर्भममीवा दुर्णामा योनिमाशये । (२०,९६.१२ ) अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत्॥१२॥ (२०,९६.१३ ) यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् । (२०,९६.१३ ) जातं यस्ते जिघांसति तमितो नाशयामसि ॥१३॥ (२०,९६.१४ ) यस्त ऊरू विहरत्यन्तरा दम्पती शये । (२०,९६.१४ ) योनिं यो अन्तरारेल्हि तमितो नाशयामसि ॥१४॥ (२०,९६.१५ ) यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते । (२०,९६.१५ ) प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१५॥ (२०,९६.१६ ) यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते । (२०,९६.१६ ) प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१६॥ (२०,९६.१७ ) अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि । (२०,९६.१७ ) यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१७॥ (२०,९६.१८ ) ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्। (२०,९६.१८ ) यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥१८॥ (२०,९६.१९ ) हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् । (२०,९६.१९ ) यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥१९॥ (२०,९६.२० ) आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि । (२०,९६.२० ) यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥२०॥ (२०,९६.२१ ) ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । (२०,९६.२१ ) यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भांससो वि वृहामि ते ॥२१॥ (२०,९६.२२[]अ) मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः । (२०,९६.२२[]च्) यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥२२॥ (२०,९६.[]२२ ) अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः । (२०,९६.[]२२ ) यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥२२॥ (२०,९६.२३ ) अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि । (२०,९६.२३ ) यक्षं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥२३॥ (२०,९६.२४ ) अपेहि मनसस्पतेऽप काम परश्चर । (२०,९६.२४ ) परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥२४॥ (२०,९७.१ ) वयमेनमिदा ह्योपीपेमेह वज्रिणम् । (२०,९७.१ ) तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥१॥ (२०,९७.२ ) वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति । (२०,९७.२ ) सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥२॥ (२०,९७.३ ) कदु न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् । (२०,९७.३ ) केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥३॥ (२०,९८.१ ) त्वामिद्धि हवामहे साता वाजस्य कारवः । (२०,९८.१ ) त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥१॥ (२०,९८.२ ) स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । (२०,९८.२ ) गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥२॥ (२०,९९.१ ) अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । (२०,९९.१ ) समीचीनास ऋभवः समस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥१॥ (२०,९९.२ ) अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । (२०,९९.२ ) अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥२॥ (२०,१००.१ ) अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे । (२०,१००.१ ) उदेव यन्त उदभिः ॥१॥ (२०,१००.२ ) वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । (२०,१००.२ ) वावृध्वांसं चिदद्रिवो दिवेदिवे ॥२॥ (२०,१००.३ ) युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । (२०,१००.३ ) इन्द्रवाहा वचोयुजा ॥३॥ (२०,१०१.१ ) अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । (२०,१०१.१ ) अस्य यज्ञस्य सुक्रतुम् ॥१॥ (२०,१०१.२ ) अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् । (२०,१०१.२ ) हव्यवाहं पुरुप्रियम् ॥२॥ (२०,१०१.३ ) अग्ने देवामिहा वह जज्ञानो वृक्तबर्हिषे । (२०,१०१.३ ) असि होता न ईड्यः ॥३॥ (२०,१०२.१ ) ईलेन्यो नमस्यस्तिरस्तमांसि दर्शतः । (२०,१०२.१ ) समग्निरिध्यते वृषा ॥१॥ (२०,१०२.२ ) वृषो अग्निः समिध्यतेऽश्वो न देववाहनः । (२०,१०२.२ ) तं हविष्मन्तः ईलते ॥२॥ (२०,१०२.३ ) वृषणं त्वा वयं वृषन् वृषणः समिधीमहि । (२०,१०२.३ ) अग्ने दीद्यतं बृहत्॥३॥ (२०,१०३.१ ) अग्निमीलिष्वावसे गाथाभिः शीरशोचिषम् । (२०,१०३.१ ) अग्निं राये पुरुमील्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥१॥ (२०,१०३.२ ) अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे । (२०,१०३.२ ) आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥२॥ (२०,१०३.३ ) अछ हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे । (२०,१०३.३ ) ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥३॥ (२०,१०४.१ ) इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । (२०,१०४.१ ) पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥१॥ (२०,१०४.२ ) अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे । (२०,१०४.२ ) सत्यः सो अस्य महिमा गृने शवो यज्ञेषु विप्रराज्ये ॥२॥ (२०,१०४.३ ) आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु । (२०,१०४.३ ) उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥३॥ (२०,१०४.४ ) त्वं दाता प्रथमो राघसामस्यसि सत्य ईशानकृत्। (२०,१०४.४ ) तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥४॥ (२०,१०५.१ ) त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । (२०,१०५.१ ) अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥१॥ (२०,१०५.२ ) अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा । (२०,१०५.२ ) विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥२॥ (२०,१०५.३ ) इत ऊती वो अजरं प्रहेतारमप्रहितम् । (२०,१०५.३ ) आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥३॥ (२०,१०५.४ ) यो राजा चर्षणीनां याता रथेभिरध्रिगुः । (२०,१०५.४ ) विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥४॥ (२०,१०५.५ ) इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । (२०,१०५.५ ) हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥५॥ (२०,१०६.१ ) तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् । (२०,१०६.१ ) वज्रं शिशाति धिषणा वरेण्यम् ॥१॥ (२०,१०६.२ ) तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः । (२०,१०६.२ ) त्वामापः पर्वतासश्च हिन्विरे ॥२॥ (२०,१०६.३ ) त्वां विष्णुर्बृहन् क्षयो मित्रो गृणाति वरुणः । (२०,१०६.३ ) त्वां शर्धो मदत्यनु मारुतम् ॥३॥ (२०,१०७.१ ) समस्य मन्यवे विशो विश्वा नमन्त कुष्टयः । (२०,१०७.१ ) समुद्रायेव सिन्धवः ॥१॥ (२०,१०७.२ ) ओजस्तदस्य तित्विष उभे यत्समवर्तयत्। (२०,१०७.२ ) इन्द्रश्चर्मेव रोदसी ॥२॥ (२०,१०७.३ ) वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा । (२०,१०७.३ ) शिरो बिभेद्वृष्णिना ॥३॥ (२०,१०७.४ ) तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । (२०,१०७.४ ) सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥४॥ (२०,१०७.५ ) वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । (२०,१०७.५ ) अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥५॥ (२०,१०७.६ ) त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः । (२०,१०७.६ ) स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥६॥ (२०,१०७.७ ) यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः । (२०,१०७.७ ) ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥७॥ (२०,१०७.८ ) त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । (२०,१०७.८ ) चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥८॥ (२०,१०७.९ ) नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे । (२०,१०७.९ ) आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥९॥ (२०,१०७.१० ) स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् । (२०,१०७.१० ) आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥१०॥ (२०,१०७.११ ) इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्नियः स्वर्षाः । (२०,१०७.११ ) महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥११॥ (२०,१०७.१२ ) एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव । (२०,१०७.१२ ) स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥१२॥ (२०,१०७.१३ ) चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् । (२०,१०७.१३ ) दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥१३॥ (२०,१०७.१४ ) चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । (२०,१०७.१४ ) आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१४॥ (२०,१०७.१५ ) सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्। (२०,१०७.१५ ) यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥१५॥ (२०,१०८.१ ) त्वं न इन्द्रा भरमोजो नृम्णं शतक्रतो विचर्षणे । (२०,१०८.१ ) आ वीरं पृतनाषहम् ॥१॥ (२०,१०८.२ ) त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ । (२०,१०८.२ ) अधा ते सुम्नमीमहे ॥२॥ (२०,१०८.३ ) त्वां शुष्मिन् पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो । (२०,१०८.३ ) स नो रास्व सुवीर्यम् ॥३॥ (२०,१०९.१ ) स्वादोरित्था विषुवतो मध्वः पिबन्ति गौर्यः । (२०,१०९.१ ) या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१॥ (२०,१०९.२ ) ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः । (२०,१०९.२ ) प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥२॥ (२०,१०९.३ ) ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । (२०,१०९.३ ) व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥३॥ (२०,११०.१ ) इन्द्राय मदूने सुतं परि ष्टोभन्तु नो गिरः । (२०,११०.१ ) अर्कमर्चन्तु कारवः ॥१॥ (२०,११०.२ ) यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः । (२०,११०.२ ) इन्द्रं सुते हवामहे ॥२॥ (२०,११०.३ ) त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत । (२०,११०.३ ) तमिद्वर्धन्तु नो गिरः ॥३॥ (२०,१११.१ ) यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये । (२०,१११.१ ) यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥१॥ (२०,१११.२ ) यद्वा शक्र परावति समुद्रे अधि मन्दसे । (२०,१११.२ ) अस्माकमित्सुते रणा समिन्दुभिः ॥२॥ (२०,१११.३ ) यद्वासि सुन्वतो वृधो यजमानस्य सत्पते । (२०,१११.३ ) उक्थे वा यस्य रण्यसि समिन्दुभिः ॥३॥ (२०,११२.१ ) यदद्य कच्च वृत्रहन्न् उदगा अभि सूर्य । (२०,११२.१ ) सर्वं तदिन्द्र ते वशे ॥१॥ (२०,११२.२ ) यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे । (२०,११२.२ ) उतो तत्सत्यमित्तव ॥२॥ (२०,११२.३ ) ये सोमासः परावति ये अर्वावति सुन्विरे । (२०,११२.३ ) सर्वांस्तामिन्द्र गछसि ॥३॥ (२०,११३.१ ) उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः । (२०,११३.१ ) सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्॥१॥ (२०,११३.२ ) तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः । (२०,११३.२ ) उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥ (२०,११४.१ ) अभ्रातृव्योऽना त्वमनापिरिन्द्र जनुषा सनादसि । (२०,११४.१ ) युधेदापित्वमिछसे ॥१॥ (२०,११४.२ ) नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः । (२०,११४.२ ) यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥२॥ (२०,११५.१ ) अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ । (२०,११५.१ ) अहं सूर्य इवाजनि ॥१॥ (२०,११५.२ ) अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्। (२०,११५.२ ) येनेन्द्रः शुष्ममिद्दधे ॥२॥ (२०,११५.३ ) ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः । (२०,११५.३ ) ममेद्वर्धस्व सुष्टुतः ॥३॥ (२०,११६.१ ) मा भूम निष्ट्या इवेन्द्र त्वदरणा इव । (२०,११६.१ ) वनानि नि प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥१॥ (२०,११६.२ ) अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् । (२०,११६.२ ) सुकृत्सु ते महता शूर राधसानु स्तोमं मुदीमहि ॥२॥ (२०,११७.१ ) पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । (२०,११७.१ ) सोतुर्बाहुभ्यां सुयतो नार्वा ॥१॥ (२०,११७.२ ) यस्ते मदो युजस्चारुरस्ति येन वृत्राणि हर्यश्व हंसि । (२०,११७.२ ) स त्वामिन्द्र प्रभूवसो ममत्तु ॥२॥ (२०,११७.३ ) बोधा सु मे मघवन् वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । (२०,११७.३ ) इमा ब्रह्म सधमादे जुषस्व ॥३॥ (२०,११८.१ ) शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः । (२०,११८.१ ) भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१॥ (२०,११८.२ ) पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः । (२०,११८.२ ) नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥२॥ (२०,११८.३ ) इन्द्रमिद्देवतातये इन्द्रं प्रयत्यध्वरे । (२०,११८.३ ) इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥३॥ (२०,११८.४ ) इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्। (२०,११८.४ ) इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥४॥ (२०,११९.१ ) अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत । (२०,११९.१ ) पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेघा असृक्षत ॥१॥ (२०,११९.२ ) तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । (२०,११९.२ ) अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥२॥ (२०,१२०.१ ) यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः । (२०,१२०.१ ) सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥१॥ (२०,१२०.२ ) यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । (२०,१२०.२ ) कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यछन्त्या गहि ॥२॥ (२०,१२१.१ ) अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । (२०,१२१.१ ) ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥१॥ (२०,१२१.२ ) न त्वावामन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । (२०,१२१.२ ) अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२॥ (२०,१२२.१ ) रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । (२०,१२२.१ ) क्षुमन्तो याभिर्मदेम ॥१॥ (२०,१२२.२ ) आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णवियानः । (२०,१२२.२ ) ऋणोरक्षं न चक्रयोः ॥२॥ (२०,१२२.३ ) आ यद्दुवः शतक्रतवा कामं जरितॄणाम् । (२०,१२२.३ ) ऋणोरक्षं न शचीभिः ॥३॥ (२०,१२३.१ ) तत्सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर्विततं सं जभार । (२०,१२३.१ ) यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥१॥ (२०,१२३.२ ) तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे । (२०,१२३.२ ) अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥२॥ (२०,१२४.१ ) कया नश्चित्र आ भुवदूती सदावृधः सखा । (२०,१२४.१ ) कया शचिष्ठया वृता ॥१॥ (२०,१२४.२ ) कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । (२०,१२४.२ ) दृल्हा चिदारुजे वसु ॥२॥ (२०,१२४.३ ) अभी षु नः सखीनामविता जरितॄणाम् । (२०,१२४.३ ) शतं भवास्यूतिभिः ॥३॥ (२०,१२४.४ ) इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः । (२०,१२४.४ ) यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥४॥ (२०,१२४.५ ) आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् । (२०,१२४.५ ) हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥५॥ (२०,१२४.६ ) प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् । (२०,१२४.६ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥६॥ (२०,१२५.१ ) अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व । (२०,१२५.१ ) अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥१॥ (२०,१२५.२ ) कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय । (२०,१२५.२ ) इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥२॥ (२०,१२५.३ ) नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु । (२०,१२५.३ ) गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥३॥ (२०,१२५.४ ) युवं सुराममश्विना नमुचावासुरे सचा । (२०,१२५.४ ) विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥४॥ (२०,१२५.५ ) पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः । (२०,१२५.५ ) यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्॥५॥ (२०,१२५.६ ) इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः । (२०,१२५.६ ) बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥६॥ (२०,१२५.७ ) स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु । (२०,१२५.७ ) तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥७॥ (२०,१२६.१ ) वि हि सोतोरसृक्षत नेन्द्रं देवममंसत । (२०,१२६.१ ) यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥१॥ (२०,१२६.२ ) परा हीन्द्र धावसि वृषाकपेरति व्यथिः । (२०,१२६.२ ) नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥२॥ (२०,१२६.३ ) किमयं त्वां वृषाकपिश्चकार हरितो मृगः । (२०,१२६.३ ) यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥३॥ (२०,१२६.४ ) यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि । (२०,१२६.४ ) श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥४॥ (२०,१२६.५ ) प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत्। (२०,१२६.५ ) शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥५॥ (२०,१२६.६ ) न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत्। (२०,१२६.६ ) न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥६॥ (२०,१२६.७ ) उवे अम्ब सुलाभिके यथेवाङ्गं भविष्यति । (२०,१२६.७ ) भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥७॥ (२०,१२६.८ ) किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने । (२०,१२६.८ ) किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥८॥ (२०,१२६.९ ) अवीरामिव मामयं शरारुरभि मन्यते । (२०,१२६.९ ) उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥९॥ (२०,१२६.१० ) संहोत्रं स्म पुरा नारी समनं वाव गछति । (२०,१२६.१० ) वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥१०॥ (२०,१२६.११ ) इन्द्राणीमासु नारिषु सुभगामहमश्रवम् । (२०,१२६.११ ) नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥११॥ (२०,१२६.१२ ) नाहमिन्द्राणि रारण सख्युर्वृषाकपेरृते । (२०,१२६.१२ ) यस्येदमप्यं हविः प्रियं देवेषु गछति विश्वस्मादिन्द्र उत्तरः ॥१२॥ (२०,१२६.१३ ) वृसाकपायि रेवति सुपुत्र आदु सुस्नुषे । (२०,१२६.१३ ) घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥१३॥ (२०,१२६.१४ ) उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंसतिम् । (२०,१२६.१४ ) उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥१४॥ (२०,१२६.१५ ) वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्। (२०,१२६.१५ ) मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥१५॥ (२०,१२६.१६ ) न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्। (२०,१२६.१६ ) सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥१६॥ (२०,१२६.१७ ) न सेशे यस्य रोमशं निषेदुषो विजृम्भते । (२०,१२६.१७ ) सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्विश्वस्मादिन्द्र उत्तरः ॥१७॥ (२०,१२६.१८ ) अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्। (२०,१२६.१८ ) असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥१८॥ (२०,१२६.१९ ) अयमेमि विचाकशद्विचिन्वन् दासमार्यम् । (२०,१२६.१९ ) पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥१९॥ (२०,१२६.२० ) धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना । (२०,१२६.२० ) नेदीयसो वृषाकपेऽस्तमेहि गृहामुप विश्वस्मादिन्द्र उत्तरः ॥२०॥ (२०,१२६.२१ ) पुनरेहि वृषाकपे सुविता कल्पयावहै । (२०,१२६.२१ ) य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥२१॥ (२०,१२६.२२ ) यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन । (२०,१२६.२२ ) क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥२२॥ (२०,१२६.२३ ) पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् । (२०,१२६.२३ ) भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥२३॥ (२०,१२७.१ ) इदं जना उप श्रुत नराशंस स्तविष्यते । (२०,१२७.१ ) षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥१॥ (२०,१२७.२ ) उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश । (२०,१२७.२ ) वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥२॥ (२०,१२७.३ ) एष इषाय मामहे शतं निष्कान् दश स्रजः । (२०,१२७.३ ) त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥३॥ (२०,१२७.४ ) वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः । (२०,१२७.४ ) नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥४॥ (२०,१२७.५ ) प्र रेभासो मनीषा वृषा गाव इवेरते । (२०,१२७.५ ) अमोतपुत्रका एषाममोत गा इवासते ॥५॥ (२०,१२७.६ ) प्र रेभ धीं भरस्व गोविदं वसुविदम् । (२०,१२७.६ ) देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥६॥ (२०,१२७.७ ) राज्ञो विश्वजनीनस्य यो देवोमर्त्यामति । (२०,१२७.७ ) वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥७॥ (२०,१२७.८ ) परिछिन्नः क्षेममकरोत्तम आसनमाचरन् । (२०,१२७.८ ) कुलायन् कृण्वन् कौरव्यः पतिर्वदति जायया ॥८॥ (२०,१२७.९ ) कतरत्त आ हराणि दधि मन्थां परि श्रुतम् । (२०,१२७.९ ) जायाः पतिं वि पृछति राष्ट्रे राज्ञः परिक्षितः ॥९॥ (२०,१२७.१० ) अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् । (२०,१२७.१० ) जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः ॥१०॥ (२०,१२७.११ ) इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम् । (२०,१२७.११ ) ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥११॥ (२०,१२७.१२ ) इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः । (२०,१२७.१२ ) इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥१२॥ (२०,१२७.१३ ) नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत्। (२०,१२७.१३ ) मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥१३॥ (२०,१२७.१४ ) उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् । (२०,१२७.१४ ) वनादधिध्वनो गिरो न रिष्येम कदा चन ॥१४॥ (२०,१२८.१ ) यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः । (२०,१२८.१ ) सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् ॥१॥ (२०,१२८.२ ) यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति । (२०,१२८.२ ) ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ॥२॥ (२०,१२८.३ ) यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः । (२०,१२८.३ ) तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः ॥३॥ (२०,१२८.४ ) यश्च पणि रघुजिष्ठ्यो यश्च देवामदाशुरिः । (२०,१२८.४ ) धीराणां शश्वतामहं तदपागिति शुश्रुम ॥४॥ (२०,१२८.५ ) ये च देवा अयजन्ताथो ये च पराददिः । (२०,१२८.५ ) सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते ॥५॥ (२०,१२८.६ ) योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः । (२०,१२८.६ ) अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥६॥ (२०,१२८.७ ) य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः । (२०,१२८.७ ) सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥७॥ (२०,१२८.८ ) अप्रपाणा च वेशन्ता रेवामप्रतिदिश्ययः । (२०,१२८.८ ) अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥८॥ (२०,१२८.९ ) सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः । (२०,१२८.९ ) सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥९॥ (२०,१२८.१० ) परिवृक्ता च महिषी स्वस्त्या च युधिं गमः । (२०,१२८.१० ) अनाशुरश्चायामी तोता कल्पेषु संमिता ॥१०॥ (२०,१२८.११ ) वावाता च महिषी स्वस्त्या च युधिं गमः । (२०,१२८.११ ) श्वाशुरश्चायामी तोता कल्पेषु संमिता ॥११॥ (२०,१२८.१२ ) यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः । (२०,१२८.१२ ) विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते ॥१२॥ (२०,१२८.१३ ) त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः । (२०,१२८.१३ ) त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः ॥१३॥ (२०,१२८.१४ ) यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः । (२०,१२८.१४ ) इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते ॥१४॥ (२०,१२८.१५ ) पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन् । (२०,१२८.१५ ) स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् ॥१५॥ (२०,१२८.१६ ) ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् । (२०,१२८.१६ ) पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥१६॥ (२०,१२९.१ ) एता अश्वा आ प्लवन्ते ॥१॥ (२०,१२९.२ ) प्रतीपं प्राति सुत्वनम् ॥२॥ (२०,१२९.३ ) तासामेका हरिक्निका ॥३॥ (२०,१२९.४ ) हरिक्निके किमिछासि ॥४॥ (२०,१२९.५ ) साधुं पुत्रं हिरण्ययम् ॥५॥ (२०,१२९.६ ) क्वाहतं परास्यः ॥६॥ (२०,१२९.७ ) यत्रामूस्तिस्रः शिंशपाः ॥७॥ (२०,१२९.८ ) परि त्रयः ॥८॥ (२०,१२९.९ ) पृदाकवः ॥९॥ (२०,१२९.१० ) शृङ्गं धमन्त आसते ॥१०॥ (२०,१२९.११ ) अयन्महा ते अर्वाहः ॥११॥ (२०,१२९.१२ ) स इछकं सघाघते ॥१२॥ (२०,१२९.१३ ) सघाघते गोमीद्या गोगतीरिति ॥१३॥ (२०,१२९.१४ ) पुमां कुस्ते निमिछसि ॥१४॥ (२०,१२९.१५ ) पल्प बद्ध वयो इति ॥१५॥ (२०,१२९.१६ ) बद्ध वो अघा इति ॥१६॥ (२०,१२९.१७ ) अजागार केविका ॥१७॥ (२०,१२९.१८ ) अश्वस्य वारो गोशपद्यके ॥१८॥ (२०,१२९.१९ ) श्येनीपती सा ॥१९॥ (२०,१२९.२० ) अनामयोपजिह्विका ॥२०॥ (२०,१३०.१ ) को अर्य बहुलिमा इषूनि ॥१॥ (२०,१३०.२ ) को असिद्याः पयः ॥२॥ (२०,१३०.३ ) को अर्जुन्याः पयः ॥३॥ (२०,१३०.४ ) कः कार्ष्ण्याः पयः ॥४॥ (२०,१३०.५ ) एतं पृछ कुहं पृछ ॥५॥ (२०,१३०.६ ) कुहाकं पक्वकं पृछ ॥६॥ (२०,१३०.७ ) यवानो यतिष्वभिः कुभिः ॥७॥ (२०,१३०.८ ) अकुप्यन्तः कुपायकुः ॥८॥ (२०,१३०.९ ) आमणको मणत्सकः ॥९॥ (२०,१३०.१० ) देव त्वप्रतिसूर्य ॥१०॥ (२०,१३०.११ ) एनश्चिपङ्क्तिका हविः ॥११॥ (२०,१३०.१२ ) प्रदुद्रुदो मघाप्रति ॥१२॥ (२०,१३०.१३ ) शृङ्ग उत्पन्न ॥१३॥ (२०,१३०.१४ ) मा त्वाभि सखा नो विदन् ॥१४॥ (२०,१३०.१५ ) वशायाः पुत्रमा यन्ति ॥१५॥ (२०,१३०.१६ ) इरावेदुमयं दत ॥१६॥ (२०,१३०.१७ ) अथो इयन्नियन्न् इति ॥१७॥ (२०,१३०.१८ ) अथो इयन्निति ॥१८॥ (२०,१३०.१९ ) अथो श्वा अस्थिरो भवन् ॥१९॥ (२०,१३०.२० ) उयं यकांशलोकका ॥२०॥ (२०,१३१.१ ) आमिनोनिति भद्यते ॥१॥ (२०,१३१.२ ) तस्य अनु निभञ्जनम् ॥२॥ (२०,१३१.३ ) वरुणो याति वस्वभिः ॥३॥ (२०,१३१.४ ) शतं वा भारती शवः ॥४॥ (२०,१३१.५ ) शतमाश्वा हिरण्ययाः । (२०,१३१.५ ) शतं रथ्या हिरण्ययाः । (२०,१३१.५ ) शतं कुथा हिरण्ययाः । (२०,१३१.६ ) अहुल कुश वर्त्तक ॥६॥ (२०,१३१.७ ) शफेन इव ओहते ॥७॥ (२०,१३१.८ ) आय वनेनती जनी ॥८॥ (२०,१३१.९ ) वनिष्ठा नाव गृह्यन्ति ॥९॥ (२०,१३१.१० ) इदं मह्यं मदूरिति ॥१०॥ (२०,१३१.११ ) ते वृक्षाः सह तिष्ठति ॥११॥ (२०,१३१.१२ ) पाक बलिः ॥१२॥ (२०,१३१.१३ ) शक बलिः ॥१३॥ (२०,१३१.१४ ) अश्वत्थ खदिरो धवः ॥१४॥ (२०,१३१.१५ ) अरदुपरम ॥१५॥ (२०,१३१.१६ ) शयो हत इव ॥१६॥ (२०,१३१.१७ ) व्याप पूरुषः ॥१७॥ (२०,१३१.१८ ) अदूहमित्यां पूषकम् ॥१८॥ (२०,१३१.१९ ) अत्यर्धर्च परस्वतः ॥१९॥ (२०,१३१.२० ) दौव हस्तिनो दृती ॥२०॥ (२०,१३२.१ ) आदलाबुकमेककम् ॥१॥ (२०,१३२.२ ) अलाबुकं निखातकम् ॥२॥ (२०,१३२.३ ) कर्करिको निखातकः ॥३॥ (२०,१३२.४ ) तद्वात उन्मथायति ॥४॥ (२०,१३२.५ ) कुलायं कृणवादिति ॥५॥ (२०,१३२.६ ) उग्रं वनिषदाततम् ॥६॥ (२०,१३२.७ ) न वनिषदनाततम् ॥७॥ (२०,१३२.८ ) क एषां कर्करी लिखत्॥८॥ (२०,१३२.९ ) क एषां दुन्दुभिं हनत्॥९॥ (२०,१३२.१० ) यदीयं हनत्कथं हनत्॥१०॥ (२०,१३२.११ ) देवी हनत्कुहनत्॥११॥ (२०,१३२.१२ ) पर्यागारं पुनःपुनः ॥१२॥ (२०,१३२.१३ ) त्रीण्युष्ट्रस्य नामानि ॥१३॥ (२०,१३२.१४ ) हिरण्य इत्येके अब्रवीत्॥१४॥ (२०,१३२.१५ ) द्वौ वा ये शिशवः ॥१५॥ (२०,१३२.१६ ) नीलशिखण्डवाहनः ॥१६॥ (२०,१३३.१ ) विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः । (२०,१३३.१ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥१॥ (२०,१३३.२ ) मातुष्टे किरणौ द्वौ निवृत्तः पुरुषानृते । (२०,१३३.२ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥२॥ (२०,१३३.३ ) निगृह्य कर्णकौ द्वौ निरायछसि मध्यमे । (२०,१३३.३ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥३॥ (२०,१३३.४ ) उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि । (२०,१३३.४ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥४॥ (२०,१३३.५ ) श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि । (२०,१३३.५ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥५॥ (२०,१३३.६ ) अवश्लक्ष्णमिव भ्रंशदन्तर्लोममति ह्रदे । (२०,१३३.६ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥६॥ (२०,१३४.१ ) इहेत्थ प्रागपागुदगधरागरालागुदभर्त्सथ ॥१॥ (२०,१३४.२ ) इहेत्थ प्रागपागुदगधराग्वत्साः पुरुषन्त आसते ॥२॥ (२०,१३४.३ ) इहेत्थ प्रागपागुदगधराक्स्थालीपाको वि लीयते ॥३॥ (२०,१३४.४ ) इहेत्थ प्रागपागुदगधराक्स वै पृथु लीयते ॥४॥ (२०,१३४.५ ) इहेत्थ प्रागपागुदगधरागास्ते लाहणि लीशाथी ॥५॥ (२०,१३४.६ ) इहेत्थ प्रागपागुदगधरागक्ष्लिली पुछिलीयते ॥६॥ (२०,१३५.१ ) भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः । (२०,१३५.१ ) दुन्दुभिमाहननाभ्यां जरितरोथामो दैव ॥१॥ (२०,१३५.२ ) कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम् । (२०,१३५.२ ) उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात्॥२॥ (२०,१३५.३ ) अलाबूनि पृषातकान्यश्वत्थपलाशम् । (२०,१३५.३ ) पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव ॥३॥ (२०,१३५.४ ) वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर । (२०,१३५.४ ) सुसत्यमिद्गवामस्यसि प्रखुदसि ॥४॥ (२०,१३५.५ ) पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव । (२०,१३५.५ ) होता विष्टीमेन जरितरोथामो दैव ॥५॥ (२०,१३५.६ ) आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् । (२०,१३५.६ ) तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन् ॥६॥ (२०,१३५.७ ) तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः । (२०,१३५.७ ) अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः ॥७॥ (२०,१३५.८ ) उत श्वेत आशुपत्वा उतो पद्याभिर्यविष्ठः । (२०,१३५.८ ) उतेमाशु मानं पिपर्ति ॥८॥ (२०,१३५.९ ) आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः । (२०,१३५.९ ) इदं राधो विभु प्रभु इदं राधो बृहत्पृथु ॥९॥ (२०,१३५.१० ) देवा ददत्वासुरं तद्वो अस्तु सुचेतनम् । (२०,१३५.१० ) युष्मामस्तु दिवेदिवे प्रत्येव गृभायत्॥१०॥ (२०,१३५.११ ) त्वमिन्द्र शर्मरिणा हव्यं पारावतेभ्यः । (२०,१३५.११ ) विप्राय स्तुवते वसुवनिं दुरश्रवसे वह ॥११॥ (२०,१३५.१२ ) त्वमिन्द्र कपोताय छिन्नपक्षाय वञ्चते । (२०,१३५.१२ ) श्यामाकं पक्वं पीलु च वारस्मा अकृणोर्बहुः ॥१२॥ (२०,१३५.१३ ) अरंगरो वावदीति त्रेधा बद्धो वरत्रया । (२०,१३५.१३ ) इरामह प्रशंसत्यनिरामप सेधति ॥१३॥ (२०,१३६.१ ) यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्। (२०,१३६.१ ) मुष्काविदस्या एजतो गोशफे शकुलाविव ॥१॥ (२०,१३६.२ ) यदा स्थूलेन पससाणौ मुष्का उपावधीत्। (२०,१३६.२ ) विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ ॥२॥ (२०,१३६.३ ) यदल्पिकास्वल्पिका कर्कधूकेवषद्यते । (२०,१३६.३ ) वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति ॥३॥ (२०,१३६.४ ) यद्देवासो ललामगुं प्रविष्टीमिनमाविषुः । (२०,१३६.४ ) सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥४॥ (२०,१३६.५ ) महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् । (२०,१३६.५ ) शक्तिकानना स्वचमशकं सक्तु पद्यम ॥५॥ (२०,१३६.६ ) महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्। (२०,१३६.६ ) यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥६॥ (२०,१३६.७ ) महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः । (२०,१३६.७ ) यथैव ते वनस्पते पिप्पति तथैवेति ॥७॥ (२०,१३६.८ ) महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः । (२०,१३६.८ ) यथा वयो विदाह्य स्वर्गे नमवदह्यते ॥८॥ (२०,१३६.९ ) महानग्न्युप ब्रूते स्वसावेशितं पसः । (२०,१३६.९ ) इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥९॥ (२०,१३६.१० ) महानग्नी कृकवाकं शम्यया परि धावति । (२०,१३६.१० ) अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥१०॥ (२०,१३६.११ ) महानग्नी महानग्नं धावन्तमनु धावति । (२०,१३६.११ ) इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥११॥ (२०,१३६.१२ ) सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम् । (२०,१३६.१२ ) कुसं पीवरो नवत्॥१२॥ (२०,१३६.१३ ) वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे । (२०,१३६.१३ ) महान् वै भद्रो यभ मामद्ध्यौदनम् ॥१३॥ (२०,१३६.१४ ) विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम् । (२०,१३६.१४ ) कुमारिका पिङ्गलिका कार्द भस्मा कु धावति ॥१४॥ (२०,१३६.१५ ) महान् वै भद्रो बिल्वो महान् भद्र उदुम्बरः । (२०,१३६.१५ ) महामभिक्त बाधते महतः साधु खोदनम् ॥१५॥ (२०,१३६.१६ ) यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत्। (२०,१३६.१६ ) तैलकुण्डमिमाङ्गुष्ठं रोदन्तं शुदमुद्धरेत्॥१६॥ (२०,१३७.१ ) यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः । (२०,१३७.१ ) हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥१॥ (२०,१३७.२ ) कपृन् नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये । (२०,१३७.२ ) निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥२॥ (२०,१३७.३ ) दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । (२०,१३७.३ ) सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत्॥३॥ (२०,१३७.४ ) सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । (२०,१३७.४ ) पवित्रवन्तो अक्षरन् देवान् गछन्तु वो मदाः ॥४॥ (२०,१३७.५ ) इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । (२०,१३७.५ ) वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥५॥ (२०,१३७.६ ) सहस्रधारः पवते समुद्रो वाचमीङ्खयः । (२०,१३७.६ ) सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥६॥ (२०,१३७.७ ) अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः । (२०,१३७.७ ) आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥७॥ (२०,१३७.८ ) द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः । (२०,१३७.८ ) नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥८॥ (२०,१३७.९ ) अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः । (२०,१३७.९ ) विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥९॥ (२०,१३७.१० ) त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । (२०,१३७.१० ) गूल्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१०॥ (२०,१३७.११ ) त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन् धृषितो जघन्थ । (२०,१३७.११ ) त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥११॥ (२०,१३७.१२ ) तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । (२०,१३७.१२ ) स वृषा वृषभो भुवत्॥१२॥ (२०,१३७.१३ ) इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । (२०,१३७.१३ ) द्युम्नी श्लोकी स सोम्यः ॥१३॥ (२०,१३७.१४ ) गिरा वज्रो न संभृतः सबलो अनपच्युतः । (२०,१३७.१४ ) ववक्ष ऋष्वो अस्तृतः ॥१४॥ (२०,१३८.१ ) महामिन्द्रो य ओजसा पर्जन्यो वृष्टिमामिव । (२०,१३८.१ ) स्तोमैर्वत्सस्य वावृधे ॥१॥ (२०,१३८.२ ) प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः । (२०,१३८.२ ) विप्रा ऋतस्य वाहसा ॥२॥ (२०,१३८.३ ) कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् । (२०,१३८.३ ) जामि ब्रुवत आयुधम् ॥३॥ (२०,१३९.१ ) आ नूनमश्विना युवं वत्सस्य गन्तमवसे । (२०,१३९.१ ) प्रास्मै यछतमवृकं पृथु छर्दिर्युयुतं या अरातयः ॥१॥ (२०,१३९.२ ) यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषामनु । (२०,१३९.२ ) नृम्नं तद्धत्तमश्विना ॥२॥ (२०,१३९.३ ) ये वां दंसांस्यश्विना विप्रासः परिमामृशुः । (२०,१३९.३ ) एवेत्काण्वस्य बोधतम् ॥३॥ (२०,१३९.४ ) अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते । (२०,१३९.४ ) अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥४॥ (२०,१३९.५ ) यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् । (२०,१३९.५ ) तेन माविष्टमश्विना ॥५॥ (२०,१४०.१ ) यन् नासत्या भुरण्यथो यद्वा देव भिषज्यथः । (२०,१४०.१ ) अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गछथः ॥१॥ (२०,१४०.२ ) आ नूनमश्विनोरृषि स्तोमं चिकेत वामया । (२०,१४०.२ ) आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥२॥ (२०,१४०.३ ) आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना । (२०,१४०.३ ) आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥३॥ (२०,१४०.४ ) यदद्य वां नासत्योक्थैराचुच्युवीमहि । (२०,१४०.४ ) यद्वा वाणीभिरश्विनेवेत्कण्वस्य बोधतम् ॥४॥ (२०,१४०.५ ) यद्वां कक्षीवामुत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव । (२०,१४०.५ ) पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥५॥ (२०,१४१.१ ) यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस्तनूपा । (२०,१४१.१ ) वर्तिस्तोकाय तनयाय यातम् ॥१॥ (२०,१४१.२ ) यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा । (२०,१४१.२ ) यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥२॥ (२०,१४१.३ ) यदद्याश्विनावहं हुवेय वाजसातये । (२०,१४१.३ ) यत्पृत्सु तुर्वणे सनस्तच्छ्रेष्ठमश्विनोरवः ॥३॥ (२०,१४१.४ ) आ नूनं यातमश्विनेमा हव्यानि वां हिता । (२०,१४१.४ ) इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥४॥ (२०,१४१.५ ) यन् नासत्या पराके अर्वाके अस्ति भेषजम् । (२०,१४१.५ ) तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यछतम् ॥५॥ (२०,१४२.१ ) अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः । (२०,१४२.१ ) व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥१॥ (२०,१४२.२ ) प्र बोधयोषो अश्विना प्र देवि सूनृते महि । (२०,१४२.२ ) प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत्॥२॥ (२०,१४२.३ ) यदुषो यासि भानुना सं सूर्येण रोचसे । (२०,१४२.३ ) आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥३॥ (२०,१४२.४ ) यदापीतासो अंशवो गावो न दुह्र ऊधभिः । (२०,१४२.४ ) यद्वा वाणीरनुषत प्र देवयन्तो अश्विना ॥४॥ (२०,१४२.५ ) प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे । (२०,१४२.५ ) प्र दक्षाय प्रचेतसा ॥५॥ (२०,१४२.६ ) यन् नूनं धीभिरश्विना पितुर्योना निषीदथः । (२०,१४२.६ ) यद्वा सुम्नेभिरुक्थ्या ॥६॥ (२०,१४३.१ ) तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः । (२०,१४३.१ ) यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥१॥ (२०,१४३.२ ) युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः । (२०,१४३.२ ) युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥२॥ (२०,१४३.३ ) को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । (२०,१४३.३ ) ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्॥३॥ (२०,१४३.४ ) हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् । (२०,१४३.४ ) पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥४॥ (२०,१४३.५ ) आ नो यातं दिवो अछ पृथिव्या हिरण्ययेन सुवृता रथेन । (२०,१४३.५ ) मा वामन्ये नि यमन् देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥५॥ (२०,१४३.६ ) नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे । (२०,१४३.६ ) नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमील्हासो अग्मन् ॥६॥ (२०,१४३.७ ) इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना । (२०,१४३.७ ) उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक्॥७॥ (२०,१४३.८ ) मधुमतीरोषधीर्द्याव आपो मधुमन् नो भवत्वन्तरिक्षम् । (२०,१४३.८ ) क्षेत्रस्य पतिर्मधुमान् नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥८॥ (२०,१४३.९ ) पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । (२०,१४३.९ ) सहस्रं शंसा उत ये गविष्टौ सर्वामित्तामुप याता पिबध्यै ॥९॥